________________
३६०
शब्दरत्नमहोदधिः।
[उक्थाशस्त्र-उग्रकाली उक्थाशस्त्र न. (उक्था होत्रा च शस्त्राणि च द्वन्द्वः) | उक्षन् पु. (उक्ष्+कनिन्) ५५६ -तत्रावतीर्याच्युतदत्तहस्तः
GAL नमानी. या भने शस्त्रो -छन्दोभिरुक्थाशस्त्राणि शरद्घनाद् दीधितिमानिवोक्ष्णः -कु० ७।७०, ऋषभ साम्नावभृथ आप्यते-यजु. १९, २८
नामनी मे. भौषधि, तनामनो मे २०%0. (त्रि.) उक्थिन् पु. (उक्थ+इनि) थथा. स्तुति. ४२२ होता छटना२. वगेरे.
उक्षवश त्रि. (उक्षा वशा वशास्थानीयो यस्य) ते. नमानी उक्थ्य त्रि. (उकथमर्हति यत्) 65थी. स्तुति. ४२६ એક યજમાન, બળદને આધીન.
योग्य हेव करे, 05 मे. य. - होह्यागृणीत उक्षित त्रि. (उक्ष्+क्त) छांटेद, सीये.सा.. उक्थ्यः ऋ. १७९।१२।
उख् (उखि भ्वा. पर. सक. सेट्) ओखति ४.. (भ्वा. उक्ष (भ्वा. पर. सक० सेट् उक्षति) सिंय, ७i2j- पर. सक. सेट इदित्) उडति ४...
भानु, ४२, ३२सव -औक्षन् शोणितमम्भोदाः उखरन् न. 10. न.3२मांथा. नाणे.j, भाई-नम., Aiभ२. -भट्टि० १७।९, -उक्षांप्रचक्रुर्नगरस्य मार्गान् -भट्टिः,
नम. अभि साथे. Gधा डाथे. ७ing, - परस्पराभ्युक्षण
उखर्वल पु. (उख्-वलच् रुडागमः किच्च) भi पुष्प तत्पराणाम्-रघु०, पवित्र, भतरे 40. sizg, -शिरसि
પાંદડાં આવે છે તેવું એક જાતનું ઘાસ. शकुन्तलामभ्युक्ष्य शा० ४; अव साथे- भाउ थे.
उखल पु. (उख्-कलच्) ५२न. मा. मो. ७i2j. -दघ्ना मधुमिश्रेणावोक्षति –तैत्ति०, आ सuथे
उखा स्त्री. (उख्+क+टाप्) २२धवान पात्र, i3el, योत२६ ७izj, AU२. ७iaj, उद् साथे-6५२ना
तपदा -इद्धः स्वतेजसा वह्निरुखागतमिवोदकम्-सुश्रुते. (भाग 6५२थी. छiaj, येथी. छiaj, उप साथे
उखासंभरण न. शतपथ ब्रानो .98 अध्याय. सभापे. ७i2j -अधस्तादुपोक्षत्यापो देवी-ब्रा.
उख्य त्रि. (उखायां संस्कृतम् यत्) &iseी. वगैरे ३।७।४।६; निस् साथे-संपू . ७i2g -यत्स्ब्यु च्यप
सं२७४२ ४३८, राधेल. -उख्यान् (अग्नीन्) हस्तेषु आनीय निरौक्षिषम्-शत. ब्रा. ११, ५, ६.; परि
___ विभ्रतः-अथर्व० ४।१४।२ -शूल्यमुख्यं च होमवान् साथ-30 Aut२ योत२६ ७iaj -पर्युक्षितं समिदसि
___-भट्टिः, ४।९., (पु.) मे. वैया २४नु नाम. -कात्या. ४, १४, ३०; प्र साथे-यत्ता डा. ७ig
उगण त्रि. (उद्गूर्ण उदायुधः गणो यस्य पृषो०) -उत्तानेनैव हस्तेन प्रोक्षणं परिकीर्तितम्-छान्दो०; पवित्र
હથિયાર ઉગામ્યા હોય તેવા સમુદાયવાળું. uelथा. ७ial मीनमंतर. -प्राणात्यये तथा
उग्र पु. (उच्+रक् गश्चान्तादेशः) भाव, वायुनु, २१.३५.
ધારણ કરનાર શિવ, સરગવાનું વૃક્ષ, કેરલ દેશ, श्राद्धे प्रोक्षितं द्विजकाम्यया -याज्ञ० १।१७९, सम्+प्र
જ્યોતિષશાસ્ત્ર પ્રસિદ્ધ પાંચ કૂર નક્ષત્ર, ભીષણ, साथे-सारी रीत. ७iaj -प्राणानायम्य संप्रोक्षेत्तृचेनाब्दैव
घोर, प्रयं.3- सिंहनिपातमुग्रम्-रघु० ३।६०, वार[सं.७२, तेन तु- या० स्मृ०; वि विशेष. ४२.७izj- केशमिश्रेव
-क्षत्रियात् शूद्रकन्यायां क्रूराचारविहारवान् । हास तां व्योक्षदोषन्धयेतिशत. ब्रा. रा. रा. ४, ५.'
क्षत्रशूद्रवपुर्जन्तुरुग्रो नाम प्रजायते ।।-मनु० १०।९. अभि+वि साथ- सामे. विशेष रीन- तत्तस्मादु
वायु, ते. नामनो मे असुर, १४, u. (न.) तथैव संसृज्याम् यथाग्नि नाभिव्युक्षेत्-शत. ब्रा. १,
वना , २. (त्रि.) 662, 6, उत्कृष्ट, dl ३, १, १०.; सम् साथ-सारी रात ७ing -समुक्षितं
वीauj, हा. सुतं सोमम्-ऋ. ३, ६, ५.
उग्रक त्रि. (उग्र+संज्ञायां कन्) ते. नामनी में तनो उक्ष पु. (उत्+अच्) ७i2-1२. (कर्मणि घञ्) ७i2८.,
नाग, शूर. मीन -उक्षान् प्रचक्रुः-भट्टि० ।
उग्रकर्मन् त्रि. (उग्रं कांस्य) सि. ५२ , उक्षण न. (उक्ष् + ल्युट) ७izj - वशिष्ठमन्त्रोक्षणजात्
પ્રાણીઓની હિંસા કરનાર ક્રૂર. प्रभावात्-रघु० ५।२७
उग्रकाण्ड पु. (उग्रः काण्डोऽस्य) ते. नमन, मे. वृक्ष, उक्षतर पु. (अल्पः उक्षा हस्वत्वे तरप्) ठेने. 3.
કારેલાનું ઝાડ. વગેરેમાં જોડી શકાય તેવી અવસ્થા નથી પ્રાપ્ત | उग्रकाली स्त्री. (उग्रा चासौ काली च) हुनु मे. થયેલ તેવો બળદ, નાનો બળદ.
રૂપ, નૃસિંહનું એક રૂ૫.
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org