________________
३५८ शब्दरत्नमहोदधिः।
[ईश्वरता-ईहित भूतale dri cयंत.२१वानो छद्र, मम | ईषा स्त्री. (ईष क+टाप) गर्नु सा, ઋદ્ધિવાળો સમર્થ, ચોથા તીર્થકરના યજ્ઞ દેવનું નામ, । -ईशामन्येहयानन्ये सूतमन्ये न्यपातयत् -महा० वन० વેલંધર દેવોનું રહેઠાણ.
२४०।३०, 3lk aij साडु, २थनो मे अवयव, ईश्वरता स्त्री. (ईश्वरस्य भावः तल्) ईश्व२५.
, धूसरी वय्येनु साई. इश्वरत्व न. (ईश्वरस्य भावः त्व) ५.२नो अर्थ हुमो.
ईषादन्त त्रि. (इषेव दतः यस्य) भोट-eicuidan. ईश्वरपूजक त्रि. (ईश्वरस्य पूजकः) भात, '४५२॥णी.
(त्रि.) kiauridal, - ईशादन्तान् हेमकक्षान् ईश्वरसद्मन् न. (ईश्वरस्य सद्म) माहिर, ४३२।स.२...
सर्वे चाष्टकरेणवः- भारत० ईश्वरसभाम् न. (ईश्वरस्य सभा) २४ीय. ६२०८२,
ईषादन्त पु. (इषेव दन्तः यस्य) भोट-eil idaina અથવા સભા.
हाथी... ईश्वरा स्त्री. (ईश्वर+टाप्) हुवा , शैश्वयन. स्त्री..
ईषिका स्त्री. (इषेव कन्) डाथीना नन. onl, घास.न. - विन्यस्तमङ्गलमहौषधिरीश्वरायाः स्रस्तोरगप्रतिसरेण करेण पाणिः । -कि०
સળી, તે નામનું એક હથિયાર, ચિતારાની પીંછી, ईश्वरी स्त्री. (ईश्वरस्य पत्नी ङीप्) दुहवी, प्रभुनी
એક જાતનું ઘાસ, ભેળસેળવાળા સોનાને જાણવા पत्नी, स्वामिनी. -ईश्वरी सर्पभूतानां तामिहोपाह्वये
માટે જે વસ્તુ ગાળેલા સોનામાં નંખાય છે તે. श्रियम्-श्रीसूक्तम् - त्वमीश्वरी देवि ! चराचराणाम्
ईषिर पु. (ईष् हिंसने किरच्) माग्न.. मार्क० पु० ९१।२, (स्री. ईश्+वनिप् ङीप् रादेशः) ईषीका स्त्री. (ईष् हिंसने किरच्) ईषिका १०६ हुमो,. ઐશ્વર્યવાળી સ્ત્રી, એક જાતનો વેલો, એક જાતની ईष्म पु. (ईष् सर्पणे करणे मक्) महेव, वसंततु. 51531, 23 तन, 3- ईश्वरीमीश्वरप्रियाम्- ईहू (भ्वा० आत्म. अक. सेट-ईहते) येष्टा ४२वी. दुर्गास्तवः
-माधुर्यं मधुबिन्दुना रचयितुं क्षाराम्बुधेरीहते-भर्तृ० ईष् (तुदा० पर० सक० सेट्) वीj -ईषति, (भ्वा० २।६, -तस्याराधनमीहते-गीता, - ऐहिष्ट तं कारयितुं
आत्म० सक० सेट) आप, लो, 9.3. ४, न०४२ ___ कृतात्मा । ऋतुं नृपः पुत्रफलं मुनीन्द्रम्-भट्टि. १।११ नामवी, स.२४, मस.. 'ईषते' डिंसा ७२वी, भार. ईहमान त्रि. (ईह+शानच्) येष्टा ४२, २७0 ४२तुं. ईष पु. (ईष्+क) उत्तम नमन मनु न। पुत्री. ईहा स्त्री. (ईह+अ) येष्टा, Gघम, div1-६२७५- धर्मार्थं
-औत्तमेयान् महाराज ! देशपुत्रान् मनोरमान्-अमर- यस्य वरं तस्य निरीहता, प्रक्षालनाद्धि पङ्कस्य श्रेयो टीका-१८, अश्विन मास...
न स्पर्शनं नृणाम् ।। महा० ११२।४०; -हन्तुं ईषज्जल न. (ईषत् जलम्) थोडं ५५l.
क्रोधवशादीहां चक्राते नौ परस्परम्-किरा० इषत् अव्य. (इष्+अति) था, Au२, अल्प- -ईषत् | ईहामग पु. (ईहां मृगयते अण् ईहाप्रधानो वा मृगः) सहासममलं परिपूर्णचन्द्रबिम्बानुकारि कनकोत्तमक्रान्ति
१२, ते. नामनु मे पशु -पुलहस्य सुता राजन् ! कान्तम् -देवीमा०, मार्क. पु. -तं दृष्ट्वा कुपितं
शलभाश्च प्रकीर्तिताः । सिंहाः किंपुरुषा व्याघ्रा यक्षा ताधरः-विष्णु पु० १।१९।१२; .
इहामृगास्तथा -महा० आदि०, बनावटी भृगु, ४२९५, ईषच्चुम्बितानि-श० १३ ईषत्कर न. (ईषत्+कृ खल्) २१, थो, सत्य, २२,
स.२२॥२७. प्रसिद्ध . ना23नो मेह- ईहामृगो થોડા પ્રયાસથી સિદ્ધ થઈ શકે તે.
मिश्रवृत्तश्चतुरङ्गः प्रकीर्तितः । मुख-प्रतिमुखे सन्धि ईषत्पाण्डु त्रि. (ईषत्पाण्डुः पा० स०) थो. पोप
तत्र निर्वहनं तथा ।।-सा० द० ६. अं., -नायको . asluj. (पु.) थो.पोगो al, भूज२. व...
__ मृगवदलभ्यां नायिकामीहते-इति इहामृगः । ईषदुष्ण त्रि. (ईषत् उष्णम्) थो... २भीवाणु, २५j,
| ईहावृक पु. (ईहाप्रधानो वृकः) 43. (पु.) थोडु २, र तपेल.
| ईहित त्रि. (ईह+क्त) येष्टा ४३८, ६२७॥ ४२८., तस.. ईषद्रक्त त्रि. (ईषत् रक्तम) थाई शत. थो.31 eu | ईहित न. (ईह+भावे क्त) 6२, अपेक्षित, येष्टा, agluj. (पु.) थो32 रातो asl.
___tusj, याj - समीहितार्थसिद्धिः स्यात्-तन्त्रम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org