________________
ईर्ष्या-ईश्वर] शब्दरत्नमहोदधिः।
३५७ ईर्ष्या स्त्री. (ईर्ष्या भावे अ स्त्री० टाप) ध्या, सक्षम, | ईशा स्त्री. (ईश्+अ+टाप) मेश्वथ्य, भैश्वर्यarul is
समाळ -ईर्ष्याशोकक्लमोपेताः मोहमात्सर्य्यवज्जिताः । स्त्री, हु-पार्वती हेवी. (अयं निर्यकारः इति केचित्) -भा० व० अ० २६. । ईशादण्ड पु. (ईशायाः लाङ्गलस्य दण्डः) नो. हां. -वचोभिरीाकलहेन लीलया, समस्तभावैः खलु बन्धनं ___-योजनानां सहस्राणि भास्करस्य रथो नवः । स्त्रियः -शृङ्गारश०
ईशादण्डस्तथैवास्य द्विगुणी मुनिसत्तम ! ।। - ईर्ष्यालु त्रि. (ईर्दा+ला+डु) 5ष्यवाणु, -ईर्ष्यालुना विष्णुपु. २।८।२
स्वैरिणीव रक्षितुं यदि पार्यते-राजतरङ्गिणी । ईशादन्त (पु.) भो20 siddlut tथी, थानो भोटो. ईष्र्यु त्रि. (ईर्दा+उण्) मा ४२८२- j- हत, हाथीहत.
ईष्र्युर्गन्धर्वराजो वै जलक्रीडामुपागतः-भा० आ० । ईशान त्रि. (ईश्+ताच्छील्ये चानश्) औश्वर्यशाल.. (पु.) अ०१७०.
રુદ્રની એક મૂર્તિ, આદ્રનિક્ષત્ર, અગિયારની સંખ્યા ईला स्त्री. (ईड्+क डस्य ल:) पृथ्वी, वा, २॥य. शिवनी में भूति -तस्मिन् मुहूर्ते पुरसुन्दरीणामीशान ईलि स्त्री. (ईर्यते ईर्+ईन् रस्य लः) 5210, नानी | -संदर्शनलालसानाम् -कुमा० ७.५६
महान ALt२नो मे १3 - ईली, ईलिका- ५५५ । ईशानादिपञ्चमूर्ति स्त्री. ब. व. (ईशानादयः पञ्चमूर्तयः) ઉપરના અર્થમાં વપરાય છે.
भावना. न. को३ पांय भूर्तिम.. -ईशान, ईलित त्रि. (ईड्+क्त डस्य ल:) dule..
तत्पुरुष, अघोर, वामदेव, सद्योजातरूपेषु पञ्चसु ईलिन पू. (ईड-इनन +डस्य ल:) यंद्रवंशन २0%. रूपेषु । ईवत् त्रि. (ई+गतौ भावे क्विप् अस्त्यर्थे मतुप वेदे | ईशानी स्त्री. (ईशस्य पत्नी) हुहिवा, .४ार्नु, उ.
नि. मस्य वः) तिवाणु -मक्षू द्विष्मा गच्छथ ईवतो | ईशावास्य पु. (ईशावास्यम् इति पदमस्त्यस्य अच्) ते. द्यून् -ऋ० ४-४३-३
___नामर्नु .5 64निषद. ईश (अदा० आत्मने० सेट् ईष्टे) शै.
श्व u | ईशितृ त्रि. (ईश्+तृच्) ईश्वर, नियम.न. ४२४२. न -यदीशिषे त्वं न मयि स्थिते च- भट्टि०; योग्य तस्य कश्चित पतिरस्ति नेशिता ।। श्वेता० उ० डो, राति. २५वी- अर्थानामीशिषे त्वं वयमपि । -तदीशितारं चेदीनां भवांस्तमवमस्त मा-शि० २।९५ च गिरामीश्महे यावदर्थम्-भर्तृ० ३।३०, (त्रि. ईश् ईशितव्य त्रि. (ईश्+तव्य) साधीन, लेन 6५२ सत्ता क्विप् श्व२- ईशावास्यमिदं सर्वम्-यजु० - | यवम मावे. . (न. ईश्+भावे तव्य) भैश्वर्य.. माधुर्यमीष्टे हरिणान् ग्रहीतुम्-रघु० १८।१३, (पु. । ईशिता स्त्री. (ईशिनो भावः तल्) मा ३ 416 (ईश्+ क) श्व२, ५२मेश्वर, मडाव, अगियारी | ____ औश्वर्यभानु मे. शैश्वय्य. संध्या, भाद्रा नक्षत्र- 'लोकेश ! चैतन्यमयादिदेवः' । ईशित्व न. (ईशिनो भावः त्व) 6५२नो. अर्थ. मो. पुरा०; -शनैः कृतप्राणविमुक्तिरीशः पर्यङ्कबन्धं निबिडं ___ -अणिमा लघिमा व्याप्तिः प्राकाम्यं गरिमा तथा । बिभेद-कुमा० ३५९, स्वामी, मालि- कथञ्चिदीशा | ईशित्वं च वशित्वं च तथा कामावशायिता ।। मनसां बभूवुः-कु० ३।३४
ईशिन् त्रि. (ईश्+णिनि) श्वर, नियंता, प्रभु, पति. ईशकोण पु. (ईशस्वामिकः कोणः) शानyu.. | ईशी स्त्री. (ईशस्य पत्नी ङीप्) हु, स्वामीनी पत्नी. ईशदिक् स्त्री. (ईशस्वामिका दिक्) यनपू. __ईशिनी- ५४ . ४ ममi- सर्वांल्लोकानीशिनीभिःईशन न. (ईश्+ल्युट) औ.श्चय- य ईशेऽस्य जगतो श्वेता० उ०
नित्यतेव नान्यो हेतुर्विद्यते ईशनाय ।। -श्वे० उ० | ईश्वर पु. (ईश्+घरच्) मडाव, महेव, यैतन्यात्मा ईशपुरी स्त्री. (ईशस्य पुरी) २., जान.२..-- ईशनगरी भजियार , वर्ष, ५२मेश्व.२ (त्रि.) धनवान, समय. વગેરે શબ્દ પણ જાણવા.
-दरिद्रान् भर कौन्तेय ! मा प्रयच्छेश्वरे धनम्ईशबल (ईशकृतं बलम्) ।शुपत मत. सिद्ध पीने हितो० ११५; (प. जै० द० प्रा० ईसर) भासि पाश.
घel, नाय, युव२॥४, सामान्य भisas %, ईशसख पु. (ईशः सखा यस्य टच्) २. -इशमित्र અમાત્ય, પ્રધાન, શ્રીમંત, શેઠ, લવણસમુદ્રની મધ્યમાં વગેરે પણ એ જ અર્થમાં સમજવા.
ઉત્તર દિશાએ ઈશ્વર નામનો મહાપાતાલ કલશ,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org