________________
३५६ शब्दरत्नमहोदधिः।
[ईप्सा-ईर्ण्यक लोके किञ्चन विद्यते ।' -प्रेत्येह चेदृशा विप्रा | ईरिका स्त्री. तनु, उ. गद्यन्ते ब्रह्मवादिभिः-मनु०
ईरिण त्रि. (ईर्+इनन्) मा. मीन, शून्य- ततस्तदीरिणं ईप्सा स्त्री. (आप्तुमिच्छा आप+ सन्+अ+टाप्) प्राप्त जातं समुद्रस्यावसर्पिकम् -भा० अनु० श्लो० ७२५७.
કરવાની ઇચ્છા, મેળવવાની ઈચ્છા, સામાન્ય ઇચ્છા- | ईरित त्रि. (ईर्+क्त) प्रे२९॥ ४२८, ३४८, पे, गयेद, ईयेप्सा पिशुनं शुद्धं ममत्वं परिपालनम्-भा. अश्व. हेस. अ. ३७.
ईरिन् त्रि. (ई+णिनि) प्रे२९॥ ४२नार. ईप्सित त्रि. (आप+सन्+क्त) छे.. भगवा ६२७८. ईर्ष्या (भ्वा० पर० सेट् ईयति) मा ४२वी..
-तमपग्रहणं किमीप्सितमात्रे माभूत्-सि. कौ. ईलु त्रि. (ऋध्+सन्+उ) वृद्धि भवान-वधवाने ईप्सु त्रि. (प्राप्तुमिच्छु: आप+सन्+डु) प्राप्त ४२वानी | २७४२.
launl -शौचेप्सुः सर्वदाचामेत्- मनु०, | ईर्म न. (ई+मक्) , घाव. (त्रि. प्रे२५॥ ४३८. ___ -सौरभ्यमीप्सुरिव ते मुखमारुतस्य-रघु० ५।६३ । ___-ईर्म इव तुष्टुवानाः' ईम् अव्य. (ई वा मुच्) अथ २०६ हुमो. मा - आ | ईर्या स्त्री. (ईर+कण्ड्वा० यक्+टाप) ध्या, भिक्षुईम् एतौ निपातौ अथार्थों-वेददी.
संन्यासी भानु माय२९।- (ईर्यते ज्ञायते परात्माऽनया, ईमन् त्रि. तिवाणु.
ईर गतौ ण्यत्) -कल्याणा पुनरियं प्रव्रजितस्येर्या । ईय त्रि. (ई+वा. क्यप्) व्याप्त थवा योग्य.
| ईर्यापथ पु. (ई-रूपः पन्था कर्मधा. अच्) ध्यान, ईयिवस् त्रि. (इण+क्वसु) ४२, ५मना२.
મૌન-વગેરે રૂપ સંન્યાસીના જ્ઞાનસાધન ઉપાય. ईर (भ्वा० पर० सेट् सक०) ईरति-४, प्रे२j. (चुरा०
(पु. जै. द. ईरियावह प्रा.) भाभi j, वानो उभ० सेट् सक०) इरयति-ईरयते ७५२नो अर्थ हुमी... |
भा-२स्तो, व शरीरथी थनारीया . -हितं न गृह्णाति सुहद्भिरीरितम्- रामा०; उद् साथे- | पथिक त्रि (जे द. ईरियावहिअ प्रा.) तभरिया ये. ३, थ्या२९, थन, यथा - यदशोको
સ્થાનક, સમિતિગુપ્તિ યુક્ત યતનાવંત સાધુને હાલતાંयमुदीरयिष्यति-रघु० ८।६२; - उदीरयामासुरि
ચાલતાં આંખની પાંપણ પણ હલાવવારૂપ યોગ નિમિત્તે वोन्मदानाम् -रघु० २।९; अभि+उद् साथे- सन्मुज
ક્રિયા કરવી તે. उभ्या२. ७२वो -आस्तीकस्तिष्ठ तिष्ठति
ईर्यापथिकी स्री. (जै. द. ईरियावहिया) (२यावडी वाचस्तिस्रोऽभ्युदैरयत् -भा. अ. २१७१; सम्+ उद्
ક્રિયા ૧૧, ૧૨ અને ૧૩માં ગુણઠાણે ઉપશાંતમોહ साथे-स२२. शत. प्यार ४२वी, tuj -पांशवोऽपि
કે ક્ષીણમોહવાળા સાધુને કેવલ યોગ નિમિત્તે શાતાकुरुक्षेत्रे वायुना समुदीरिताः -भा. व. ५०७०; सम् સાથે-સમ્યકુ-સારી રીતે પ્રેરણા કરવી, સારી રીતે
વેદનીય કર્મબંધનું કારણ ક્રિયા થાય તે.
इर्यासमिति स्त्री. (जै. द. ईरियासमिइ) यालवामा ઉચ્ચાર કરવો, સારી રીતે ગમન કરવું.
યતના રાખવી તે. પાંચ સમિતિમાંની પહેલી સમિતિ. -समीरयांचकाराथ राक्षस्यकपिः शिलाम्-भट्टि० । प्र
(त्रि. जै. द. ईर्यासमितिरस्त्यस्य अच्) यतनापूर्व साथ-प्रे२९॥ ४२वी.-समीरणः प्रेरयिता भवेति-कुमार० २५॥ ४२वी, ४ उदीर्णरागप्रतिरोधकं मुहुः-शशु० ।
यासना२, ध्यासमितिथी युत. ईरण न. (ईर्+भावे ल्युट) प्रे२५॥ ४२वी, वू, क्षुब्धः
ईर्वारु पु. स्त्री. (ईर् भावे क्विप् इरं वारयति उण) ४२ना२, ४ावना२, याना२ (त्रि. ईर्+नन्द्या० ल्यु) प्रे२४, १२ भूमि, मरुभूमि. -मुहूर्तमिव
ईर्षा स्त्री. (ईर्ष+अ+टाप्) अहेमा, सक्षम। -कथमीर्षां निःशब्दमासीदीरिणसंनिभम्-रामा०, समीरणः प्रेरयिता
न कुरुषे सुग्रीवस्य समीपतः - रामा० ४।२४।३७ भवेति-कुमा०
ईर्षालु त्रि. (ईष्+आलु) अहेमा ७२८२, अक्षमा ईरणा स्त्री. (ईर+भावे युच) 3५२नो अर्थ हुआओ..
२२. ईरामा स्त्री. (ईर्लक्ष्मीस्तया रम्यतेऽत्र रम्+आधारे घञ्)
ईर्ण्य (भ्वा० पर० सक० सेट) ष्य ४२वी. -ईय॑ति । ते. नामानी से नही- ईरामां च महानदीम्-भा० घ.
ईर्ण्यक त्रि. (ईप॒+ण्वुल्) 5ष्य 5२नार. (पु.) . अ. १८८
જાતનો નપુંસક.
मारयांचकार सारी शरा , साश
50531.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org