________________
ईक्षण - ईदृश ]
संभावना ४२वी– उत्प्रेक्षामो वयं तावद् मतिमन्तं | विभीषणम् - रामा०; सम् + प्र साथै सारी रीते भेवु - योगक्षेमं च संप्रेक्ष्य वणिजो दापयेत् करम्-मनु०; अभि+सम्+प्र साथै-साभे रहीने सारी राते भेवुअभिसंप्रेक्ष्य भर्त्तारं क्रुद्धा वचनमब्रवीत् भा. आ. अ. ३०११; प्रति साथै अनुसरवु, ६२डार रवी, राह भेवी, पूभ रवी - संवत्सरं प्रतीक्षेत द्विषन्तीं योषितं पति : - मनु०; सम् + प्रति साथे-सारी रीते राह भेवीएकवेणीधरा हि त्वां नगरी संप्रतीक्षते - रामा०; वि साथै-विशेषे ऽरीने भेदुं -वीक्षन्ते त्वां विस्मिताश्चैव सर्वे - गीता; अनु + वि साधे-सतत, अविच्छिन्न, खेडीटसे भेदुं, पार्छु भेवं, तस्माद्दिशोतऽनुवीक्षमाणो जपति - शत० ब्रा०; अभि + वि साथे-योतर भेवु- 'न चैनं भुवि शक्नोति कश्चिदप्यभिवीक्षितुम् मनु०; उद् + वि साथे- ये भेवुं- उद्वीक्ष्यमाणा भर्तारं मुखेन परिशुष्यता- रामा०; सम्+उद्-वि साथे-योतरई थे. भेदु - निषेदुर्भूमिपाः सर्वे समुद्वीक्ष्य परस्परम् - रामा०; प्रति+वि साथै सामे भेषु -ततः स राजा प्रतिवीक्ष्य ताः स्त्रियः-रामा० सम्+वि साथे-सारी रीते भेवु, सम् साधे-सारी राते भेवु- समीक्ष्य कुलधर्मांश्च स्वधर्मं प्रतिपादयेत् -मनु०; प्र+सम् साथै प्रर्षे पुरीने सारी रीते भे- कुलं ख्यातिं च वृत्तं च बुद्धया तु प्रसमीक्ष्य च ।। मनु० । ईक्षण न. ( ईक्ष् + भावे ल्युट् ) दर्शन, भेवु, नेत्रइत्यद्रिशोभाप्रहितेक्षणेन - रघु०; - कृतान्धा धनलोभान्धाः नोपकारेक्षणक्षमाः - कथास०
ईक्षणिक त्रि. ( ईक्षणं हस्तरेखादीक्षणेन शुभाशुभदर्शनं शिल्पमस्य ठन्) शुभाशुभ इज उहीने ते २ खालविडा यदावनार सामुद्रि शास्त्री - मङ्गलादेशवृत्ताश्च भद्राश्चेक्षणिकैः सह ।। मनु० ९ । २५८ ईक्षणीय त्रि. ( ईक्ष् + अनीयर् ) भेवा साय. ईक्षति पु. (ईक्ष्+धात्वर्थनिर्देशे शितप्) ईक्षतेर्नाशब्दम्
व्याससूत्रम् - भेवु, दर्शन, विचार रखो, न४२ नावी ईक्षा स्त्री. ( ईक्ष् + भावे अट् आप्) भेवु, वियार. ईक्षिका स्त्री. (ईक्ष् ण्वुल्, ईक्षा कन् टाप् वा इत्वम्)
आंख, न४२ नाज़वी, असड़
ईक्षित (भू० क० कृ०, ईक्ष् क्त) हेजेतुं, ज्यासमां सीधेसुं, ताडेसुं. (न.) १. दृश्य, दृष्टि, २. सांजअभिमुखे मयि संहृतमीक्षितम् - श० २।११ ईक्षेण्य त्रि. ( ईक्ष् वा० एण्य) भेवा योग्य.
शब्दरत्नमहोदधिः।
Jain Education International
३५५
ईख् (ईखि भ्वा पर. सक० सेट् ईङ्खति) ४, हालवु. ડામાડોળ થવું सत्रा समन्वितः शक्रः प्रेङ्खच्च क्षुभिता क्षितिः - भट्टि० १७ । १०८ ईग् (भ्वा पर. सक. सेट् ईगति) ४. ईज् (भ्वा. आ. सक. सेट् ईजते) ४, निंहा ४२वी, (इजि भ्वा. आ. सक सेट् ईञ्जते ) ४, निंघा अरवी, उस लगाउवु.
ईजान त्रि. ( यज् + ताच्छील्ये कानच् द्वित्वम्) यज्ञ કરનાર યજમાનો
ईड् (अदा. आत्मने. सक. सेट) स्तुति रखी. इट्टे.
(चुरा. पर सक. सेट) ईडयति स्तुति वी. - अन्तरीक्षं गतं देवं गीर्भिरग्याभिरीडिरे - रामा०, - शालीनतामव्रजदीड्यमानः- रघु० १८ । १७ ईडन न. (ईड् + ल्युट्) स्तुति, वजाश, वजा ईडा स्त्री. (ईड् भावे अ स्त्रीत्वात् टाप्) स्तुति, वाश ईडित त्रि. (ईड् + क्त) वजाशेस, तारीई रेल. ईडेन्यत्र (ईड् वा एन्यः) स्तुति ४रखा योग्य, પૂજવાયોગ્ય. ईण्मत् त्रि. ( इट् अस्त्यस्य मतुप् स्त्रियां ङीप्) सनाथ,
ईड्य त्रि. (इंड् +क्यप्) वणारा ४२वा सायड, तारीई સ્વામીવાળું. ४२वा योग्य. -भवन्तमीड्यं भवतः पितेव - रघु० ५ ३४ ईत् (भ्वा पर. सेट् - ईतति) जांघj. ईति पु. ( ईयते ई + क्तिच्) युद्ध, भरडी, डोई पा જાતનો ઉપદ્રવ, વિદેશયાત્રા, સંક્રામક રોગ, ફરવું - निरातङ्का निरीतयः- रघु० १।६३ - अतिवृष्टिरनावृष्टिः शलभाः मूषकाः खगाः (शुकाः) । प्रत्यासन्नाश्च राजानः षडेता ईतयः स्मृताः ।। -स्मृतिः ईदृक्ष त्रि. (अयमिव दृश्यते इदम्+दृश् कर्मणि क्त) खावु, खावा प्रकार.
ईदृक्ता स्त्री. ( ईदृशो भावः तल्) भावापशु, भावो
प्रहार, गुश - विष्णोरिवास्यानवधारणीयं ईदृक्तया रूपमियत्तया वा रघु० १३ ॥५
ईदृश् त्रि. ( ईदृशो क्विप् ईदादेशः) खावु, भावा प्रकारनं - रत्नानीद्दशि भूयांसि न भवन्त्येव भूतले - कथास० २५।१७६, तथा इदमीदृगनीदृगाशयः प्रसभं वक्तुमुपक्रमेत कः - कि० २।२८.
ईदृश त्रि. ( अयमिव दृश्यते इदम्-दृश् कर्मणि कङ् ईदादेशः) खावुं, खावा प्रकारनुं ('नहीदृशमनायुष्यं
For Private & Personal Use Only
www.jainelibrary.org