________________
[इहत्य-ईक्ष्
३५४
शब्दरत्नमहोदधिः। इहत्य त्रि. (इह भवः इह+त्यप्) स समये, भा| इहलोकवेदनवेद्य पु. (प्रा. इहलोगवेअणवेज्ज) मा हिमi, मा प्रदेशम थयेद, भड थयेल.
ભવમાં જ વેદવાથી વેદાઈ જાય તેવું કર્મ, અપ્રમત્ત इहत्यक त्रि. (इह स्वार्थे कप्) 6५२न. साथ हुआ. સંયત ઇચ્છા વિના માત્ર કાયયોગથી બાંધેલ કર્મ. -इहत्यिका स्त्री ५५ से. ४ अर्थमi.
इहलोकसंवेगिनी स्त्री. (प्रा. इहलोगसंवेगिणी) । इहद्वितीया स्त्री. (मयू० स०) मानी. जी४, महान. સંસારનું સ્વરૂપ જાણીને વૈરાગ્ય પમાય તેવી કથા.
इहलोकाशंसाप्रयोग पु. (इहलोगासंसप्पओग) 240 vi इहपञ्चमी स्त्री. (मयू० स०) मीना पांयम, सानी હું રાજા થાઉં ઇત્યાદિ ઇચ્છા કરવી તે. સંથારાનો पाया.
પ્રથમ અતિચાર. इहल पु. (इह भवं लाति ला+क) ते. नामनी मे. हे२, । इहैव अव्य. (इह+एव) साडी ४, Alaswi. ४. येहिश.
इहामुत्र अव्य. (इह+अमुत्र च) मा सोभसने. इहलोक पु. (इदम्+प्रथमार्थे ह कर्म०) दो, ५२सोमi. मन्म, मनुष्यभव.
इहामुत्रफलभोगविराग पु. (इह अमुत्र च फलभोगयोः इहलोकभय पु. (प्रा. इहलोगभय) मनुष्य तियाथी . विरागः) el: मने ५२सो विषयमाथी ઉત્પન્ન થતો ભય, સાત ભયમાંનો એક.
वि२मकुंत.
હું સ્વર વર્ગ પૈકી ચોથો દીર્ઘ સ્વર. ई स्त्री. (अस्य विष्णोः पत्नी ङीप्) यक्ष्मी हेवी. (अव्य.
ई+क्विप्) विषा६, ठोध, हुमनी भावना, अनु५८ध्या, प्रत्यक्ष, सभी५, संबोधनना अर्थमi. (पु.)
महेत. ई (अदा० उभ० अनिट) ४j, व्याप, निंह, मो.न.
४२, सक०, २५॥ ४२५. अक. एति-न हि तरणिरुदीते दिक् पराधीनवृत्तिः । (अदा० आ० द्वि० अनिट) याय, मांग. (दिवा० आ० सक०
सेट) ईयते- ४ - - पद्मरन्वीतवधूमुखद्युतःशिश० । ईक्ष् (भ्वा० आ० सक० सेट्-ईक्षते) , वियार.
'न धर्मवृद्धेषु वयः समीक्ष्यते', न कामवृत्तिर्वचनीयमीक्षते-कुमा०; अधि साथे-विवेयन ४२ -कुहकचकितो लोकः सत्येऽप्यपायमधीक्षते-हितो०; अनु साथे-चिन्तन २j-अन्वीक्षमाणो रामस्तु विषण्णं भ्रान्तचेतनम्-रामा०; अप सा2-Ausiau, 290 ४२वी, अनुस२. सवपिनो नियम. ७२वी- नदीशः परिपूर्णोऽपि मित्रादयमपेक्षते-चन्द्रा०; वि+अप साथेविशेष. उसने अपेक्षा-६२७८२ ४२वी- न व्यपैक्षत समुत्सूकाः प्रजाः- रघु०; अव साथे-राजथी वंयोत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः-गीता०; अनु+अव साथे-वियार, अनुसन्धान ४२j, -सूक्ष्मतां
चान्ववेक्षेत योगेन परमात्मनः-मनु०; अभि+अव साथे(मोन भाटे dj. -यजमानस्य पशूनभ्यवेक्षते शत० ब्रा०; परि+अव साथे-योत२६ को -ततो वाचस्पतिर्जज्ञे तं मनः पर्यवेक्षते-भा०; प्रति+अव साथे-वियारपूर्व - अथेमा प्रत्यवेक्षमाणो जपतिशत० ब्रा०; सम्+अव् साथे-सारी श j -यदि दृष्टं बलं सर्वं वयं च समवेक्षिता-भा० आ. अ. २५; सर्वं तु समवेक्ष्येदं निखिलं ज्ञानचक्षुषा-मनु०; आ-साथे.- सारी रात. , उद् साथे-वंशन
2 dj - -सहस्ररश्मिना साक्षात् सप्रणाममुदीक्षिताःकुमा०; अपेक्षाना अर्थमा ५५ वराय छे. हेभ:त्रीणि वर्षाण्युदीक्षेत कुमायूंतुमती सती-मनु०; उप સાથે- અમુક પદાર્થ ત્યાગ કરવા યોગ્ય છે એવા शानपू त्या ४२वो-- ये मां विप्रकृतां क्षुद्रैरुपेक्षध्वं विशोकवत्- भा. व. अ. ११; सम+उप साथेशत्रुपक्षं समाधातुं यो मोहात् समुपेक्षते-भा० स० श्लो० १०६०, निस्-निर् साथे. -संपू त - यावदेतान् निरीक्षेऽहं योद्धकामानवस्थितान्-गीता०; परि साथे-तत्वानुसंधान २j, परीक्षा ४२वी.-सर्वस्य हि परीक्ष्यन्ते स्वभावाः नेतरे गुणाः-हितो०; प्रसाथेअत्यंत - पुनः प्रेक्ष्य च शूलिनम्-कुमा०; अभि+प्र साथे-सामेलव-प्राचों दिशमभिप्रेक्ष्य महर्षिरिदमब्रवीतभा. व. अ. ६३; उत्+प्र साथे-उत्प्रेक्षा, स्याना,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org