________________
३४४
शब्दरत्नमहोदधिः।
[इन्दीवरिणी-इन्दुशेखर मुखमम्बुजेन-रघु०, - इन्दीवरश्यामतनुर्नूपोऽसौ-रघु० | इन्दुपुष्पिका स्त्री. (इन्दुरिव शुभं पुष्पं यस्याः) में ६६५
तर्नु वृक्ष, बी. वृक्ष (विषeincl) इन्दीवरिणी स्त्री. (इन्दीवरसमूहे इनि) भजनो समुदाय, | इन्दुभ न. (इन्दोः चन्द्रस्य भं नक्षत्रं राशिर्वा) भृगशीर्ष કમળના સમુદાયવાળો વેલો.
नक्षत्र, 88 शि. इन्दीवरी स्त्री. (इन्दी लक्ष्मी वृणाति वृ+अच्+ ङीष्) इन्दुभा स्त्री. (इन्दुना भाति भा+क) मुहिनी-यंद्र શતમૂલી
वि.सी. भस, पोय. (इन्दु+भा+क) Aiहनी, इन्दीवार पु. (इन्द्या लक्ष्म्याः वागे वरणमत्र) नle. मण, नीलोत्पल.
इन्दुभृत् पु. (इन्दुं बिभर्ति भृ+क्विप्) शिव, माहेव. इन्दु पु. (उनत्ति-चन्द्रिकया भुवं क्लिन्नां करोति उन्द्+ -इन्दुशेखरः. उआदेरिच्च) यन्द्र, -दिलीप इति राजेन्दुरिन्दुः इन्दुमणि पु. (इन्दुः कान्तोऽस्य तत्करेण स्यन्दनात् क्षीरनिधाविव-रघु० १।१२, -महोदधेः पूर इवेन्दुदर्शनात्- । तादृशो मणिः) यंद्रान्तमा, भोता. रघु०. भृगशीर्ष नक्षत्र, मे. संध्या पहार्थ, | इन्दुमण्डल न. (इन्दोः मण्डलम्) यंद्र लिम, यंद्रभ७१, अपूर.
ચંદ્રનું આભામંડળ. इन्दुक पु. (इन्दुरिव शुभ्रत्वात् कन्) ते. नमन | इन्दुमती स्त्री. (इन्दुः प्रशस्तोऽस्त्यस्य प्राशस्त्ये मतुप्) वृक्ष.
पूनम, भ% 0%ी. पत्नी. इन्दुमती -वसुधामपि इन्दुकक्षा स्त्री. (इन्दोः कक्षा) यंद्रनुं शशिभउमा २३८. हस्तगामिनीमकरोदिन्दुमतीमिवापराम्-रघु० ८।१;
–अथेश्वरेण क्रथकैशिकानां स्वयंवरार्थं स्वसुरिन्दुमत्याःइन्दुकमल न. (इन्दुरिव शुभ्रं कमलम्) घोणु भण. ५।३९ इन्दुकला स्त्री. (इन्दोः कला) यंदना सो भागमानो इन्दुमौलि पु. (इन्दुमौलावस्य) महादेव, शिव..
એક ભાગ, (પ્રત્યેક કળાને ૧૬. દેવો ગળી ગયા इन्दुरत्न न. (इन्दुरिव शुभ्रं रत्नं वा) भोती. उता-पु२।५.) यन्द्रनी su.
इन्दरेखा स्त्री. (इन्दरिव लस्य रः) 6५२नो अर्थ ४ो.. इन्दुकलिका स्त्री. (इन्दुरिव शुभ्रा कलिका यस्याः) इन्दुलेखा स्त्री. (इन्दोर्लेखेव) यन्द्रनी ४, सोमलता, तहीनो छोउ, 343., (स्वार्थे कन्) यंद्रनी ४.
गो . इन्दुकान्त पु. (इन्दोः कान्तः-प्रियः) यंद्रान्त. मलि. इन्दुलोक पु. (इन्दोश्चन्द्रस्य लोकः) यन्द्रसोड. इन्दुकान्ता स्री. (इन्दुः कान्तः यस्याः) त्रि, 3432, इन्दुलोहक न. (इन्दुदेवताके लोहे) ३'. यंदनी स्त्री.
इन्दुलौह न. (इन्दुदेवताके लौहे) 6५२नो अर्थ हुआ. इन्दुक्षय पु. (इन्दुः क्षीयतेऽत्र क्षि+आधारे अच्) यंदनी इन्दुलौहक न. (इन्दुदेवताके लौहे स्वार्थे कन्) ३y.
પ્રતિદિન ક્ષય, (અમાવાસ્યા) નવીન ચંદ્રનો દિવસ, इन्दुवदना स्त्री. यौह सक्षरना य२९ो ते. नमन ५७वी.
. छ. इन्दुज त्रि. (इन्दोर्जायते जन्+ड) यंद्रथा पहा थन.२. इन्दुवल्ली स्त्री. (इन्दोर्वल्ली) सोमवारी, सोमलता. __ (पु.) बुध A.
इन्दुवार पु योतिषशास्त्र प्रसिद्ध, २-६-८-१२ भा इन्दुजनक पु. (इन्दोः जनकः) भत्रि.षि, समुद्र- સ્થાનમાં વર્ષ લગ્નમાં રહેલા ગ્રહો દુવાર કહેવાય
ततः शतसहस्रांशुर्मथ्यमानात् तु सागरात् । प्रसन्नात्मा છે અને તે તાજિકશાસ્ત્ર પ્રમાણે શુભકારક હોતા.
समुत्पन्नः सोमः शीतांशुरुज्ज्वलः ।। -महा० नथी, (इन्दोः वारः) सोमवार. - १।१८।३४
इन्दुवासर पु. (इन्दोः वासरः) यंद्रना. हिवस., सोमवार. इन्दुजा स्त्री. (इन्दोर्जाता) नहा नही -प्रत्यक्स्रोता इन्दुव्रत न. (इन्दुलोकप्राप्त्यर्थं व्रतम्) यांदाय व्रत.
नदी पुण्या नर्मदा तत्र भारत ! -भारत० आदिपर्व, ___-इन्दुव्रतसहनं तु यश्चरेत् कायशोधनम् । पिबेत् ८९ अ०
यश्चापि गङ्गाम्भः समौ स्यातां न वा समौ-महा० इन्दुदल पु. (इन्दोः दलः) यंद्रमानी st, अध्यंद्र. | इन्दुशेखर पु. (इन्दुः शेखरे यस्य) शिव, मडाव..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org