________________
इन्दूर-इन्द्रदमन]
इन्दूर पु. ( उन्दूर पृषो. इत्वम् ) ६२, (गणेश वाहन). इन्द्र पु. ( इदि + रन्) हेवरा४, हेवोनी स्वाभी, जार
शब्दरत्नमहोदधिः ।
सूर्यभानो मे सूर्य, डु२४ वृक्ष, रात्रि भ्येष्ठ नक्षत्र, છવ્વીસમો યોગ प्रतापशीलो बलवान् गुणज्ञः श्लेष्माधिकः श्रीकमलाऽभ्युपेतः । किलेन्द्रयोगो यदि जन्मकाले महेन्द्रतुल्यः पुरुषः प्रसन्नः - कोष्ठीप्रदीपः । हेवोनो राभ, अन्तरात्मा, इन्द्र, सैश्वर्य. (त्रि.) खैश्वर्यवानुं.
इन्द्रक न. ( इन्दस्य राज्ञः कं सुखं यत्र ) सभागृह, સભા બેસવાનું ઠેકાણું, ઇંદ્રનું સુખ. इन्द्रकर्म्मन् पु. (इन्द्रस्येव ऐश्वर्य्यान्वितं कर्म्मास्य) विष्णु.
–इन्द्रकर्म्मा महाकर्म्मा कृतकर्म्मा कृतागमः- विष्णुस० इन्द्रकील पु. ( इन्द्रस्य कील इव अत्युच्चत्वात्) भंहिरा • यस पर्वत -तत्रेन्द्रकीलप्रतिमाः प्रतोलिवरशोभिताःरामा० २।८० १८ न. ईंद्रनी ध्वभ, भंहर पर्वत. इन्द्रकुञ्जर पु. ( इन्द्रस्य कुञ्जरः) ईंद्रनो हाथी, भैरावत. इन्द्रकूट पु. ( इन्द्र ऐश्वर्य्यान्वितः कूटोऽस्य) ते नामनो खेड पर्वत.
इन्द्रकृष्ट न. ( इन्द्रहेतुककर्षणेन कृष्टं कर्षणजातम् )
વરસાદના પાણીથી પાકેલ એક જાતનું ધાન્ય. इन्द्रकोष पु. (इन्द्रस्य कोष इव सुखदायकत्वात्) भांडी, पारसी, भंय, समतल यजूतरी..
इन्द्रगिरि पु. ( इन्द्रनामा गिरिः ) महेन्द्र पर्वत. इन्द्रगज पु. ( इन्द्रस्य गजः) भैरावत हाथी. इन्द्रगुरु पु. ( इन्द्रस्य गुरू :) ईंद्रना गुरु बृहस्पति - इन्द्राचार्य.
इन्द्रगोप पु. ( इन्द्रो गोपो रक्षकोऽस्य वर्षाभवत्वात् तस्य) थोभासाभां सह या सास उत्पन्न थनार ते નામનો એક કીડો. - अविरलवितरेव इन्द्रगोपैःकि० १९१३ - रूढयौवनया शक्रगोपकालोहितरागेणांशुकेन-काद
इन्द्रघोष पु. ( इन्द्र इतिशब्देन विस्पष्टं घुष्यते घुष् + कर्मणि घञ्) ६५ – 'इन्द्रघोषस्त्वा वसुभिः पुरस्तात् पातु' यजुः. इन्द्रचन्दन न. ( इन्द्रप्रियं चन्दनम् ) हरियंधन, श्वेत थंधन..
इन्द्रचाप पु. (इन्द्रे इन्द्रस्वामिके मेघे चाप इव्) ईंद्रनुं ધનુષ્ય, ચોમાસામાં આકાશમાં દેખાતું ઇંદ્રધનુષ. - विद्युवन्तं ललितंवनिताः सेन्द्रचापं सचित्रा:- मेघ०
-
Jain Education International
३४५
इन्द्रचिमिंटी स्त्री. ( इन्द्रस्यात्मनः प्रिया चिर्मिटी) ते. नामनी खेड सतावेल.
इन्द्रच्छन्दस् न. ( इन्द्र इव सहस्रनेत्रेण सहस्रगुच्छेन च्छाद्यते छद्+असुन् नुट् च) खेड हभर गुरछावाजी डोई हार.
इन्द्रजनन न. ( इन्द्रस्यात्मनः जननं देहसम्बन्धभेदः) આત્મા અને દેહ સાથેનો સંબંધ. इन्द्रजननीय न. ( इन्द्रजननमधिकृत्य कृतः ग्रन्थ छ ) આત્મા અને દેહ સાથેના સંબંધને લઈને કરેલો કોઈ ग्रंथ.
इन्द्रजाल न. (इन्द्रेण कौशलाद्यैश्वर्येण जालं द्रष्टुनेत्रावरणम् इन्द्रस्य परमेश्वरस्य जालं मायेव) मंत्र } औषध વગેરેથી જુદા સ્વરૂપમાં રહેલી વસ્તુને જુદા સ્વરૂપમાં બનાવવી તે, એક જાતની માયા, ઇંદ્રજાલ, स्वप्नेन्द्रजालसदृशः खलु जीवलोकः - शा० २।२ क्षुद्र उपायोनो भेट - इन्द्रस्य यो न जानाति जालेशं रुद्रभाषितम् । निग्रहानुग्रहे तस्य का शक्तिः परमेश्वर ! ।। - इन्द्रजालतन्त्रसंग्रहः इन्द्रजालिक त्रि. (इन्द्रजालं शिल्पतयाऽस्त्यस्य ठन् )
इंद्रभग हरनार, अमात्म, अस्वाभावि-त्रिम. इन्द्रजित् पु. ( इन्द्रं जितवान् जि+भूते क्विप) द्वितिवंशनो
એક અસુર, રાવણનો પુત્ર મેઘનાદ-બીજું નામ ઇંદ્રજિત -इन्द्रजित् सत्यजिच्चैव वज्रनाभस्तथैव च । महानाभश्च विक्रान्तः कालनाभस्तथैव च - रामा० ७ १२ इन्द्रजिद्धन्तृ पु. ( इन्द्रजितं हन्ति हन् + तृच् ) उपरनो अर्थ दुखो, दृशरथ रामनी पुत्र लक्ष्मण ऐन्द्रास्त्रेण समायोज्य लक्ष्मणः परवीरहा । तच्छिरः सशिरस्त्राणं श्रीमज्ज्वलितकुण्डलम् । प्रमय्येन्द्रजितः कायात् पातयामास भूतले ।। - रामा० ६ । ९१।७३ इन्द्रजिद्विजयी पु. ( इन्द्रजितो विजयी लक्ष्मण, रामनो નાનો ભાઈ, ઈંદ્રજિતનો વધ કરનાર इत्युक्त्वा बामाकर्णे विकृष्य तमजिह्यागम् । लक्ष्मणः समरे वीरः ससर्जेन्द्रजितं प्रति - रामा० ६ । ९१।७२ इन्द्रतापन पु. ( इन्द्र + तप् + णिच् + ल्युट् ) ते नामनी એક અસુર, રાવણનો પુત્ર મેઘનાદ.
इन्द्र तूल न. ( इन्द्रस्येव तूलमाकाशे उड्डीयमानत्वात्) આકાશમાં વાયુએ ઉડાડેલ રૂનો તાંતણો, આકાશમાં अउ ३, ३नुं गाधबुं - इन्द्रतूलक. इन्द्रदमन पु. शासुरनो खेड पुत्र.
For Private & Personal Use Only
-
www.jainelibrary.org