________________
इत्यर्थ- इन्दीवर ]
इत्यर्थ पु. भावार्थ, सार. इत्यर्थम् अव्य. 21 डारएा भाटे
इत्वन् त्रि. (इण् + क्वनिप्) गमन झरनार, ४नार. इत्वर त्रि. (इण् + क्वरप्) १. भुसाइ२, २. नीय, उ. डूर दुर्भवाणु, ४. यात्रा, 4. हरिद्र. (पु.) नपुंस5. इत्वरी स्त्री. (इत्वर् + स्त्रियां ङीप्) गमन अरनारी स्त्री, વ્યભિચારિણી સ્ત્રી.
शब्दरत्नमहोदधिः ।
इद् अव्य. (इदि+ क्विप् ) इत् शब्द दुख... इद् (भ्वा. पर. सक. सेट) भैश्वर्यवाना थयुं, प्रभुतावाणा थपुं- इन्दति.
इदंकार्य त्रि. (इदं कार्य्यं यस्य) खा प्रभारी अर्थवाणुं. इदङ्कार्या स्त्री. ( इदं कार्यं यस्याः ) ते नामनी खेड वनस्पति, घमासो.
इदन्तन त्रि. (अस्मिन् काले भवः ट्यल् तुटच्) २ अणे थनार - शक्तिहीनैरिदंतनैः० बृह० स्मृतिः । હમણાં થનાર.
इदन्ता स्त्री. ( इदमो भावः तल् खप खांगणी વગેરેથી દર્શનની યોગ્યતા.
इदन्त्व न. ( इदमो भावः त्व) उपरनो अर्थ खो.. इदन्द्र पु. ( इदं पश्यति दृश् वा ड्रम् ) परमात्मा तस्मादिदं पश्यति इति इदन्द्रो नाम परमात्मा ।
इदंयुग न. ( एतद्युगे) २॥ युग, ( इदंयुगे साधुः खञ् ऐदयुगीनः) आ युगमां सारं.
इदम् त्रि. (इंदि+ कमि न लोपश्च ) १. २खा, २. दृश्य पहार्थ, उ. बुद्धिमां खावेस ते - इदं किलाव्याजमनोहरं वपुः - शकु०, 'अहीं'ना भावने अगर रवा भाटे उर्तृअरड वपराय छे ते - इयमस्मि इमे स्मः, अयमागच्छामि.
इदा अव्य. (इदम्-दाच् वेदे नि०) आडाणे, हमश इदानीम् अव्य. (इदम् दानीम् इश् च) भए,
डा. - हविषे दीर्घसत्रस्य सा चेदानीं प्रचेतसः - रघु०
११८०
इदनींतन त्रि. (इदानीं + ट्युल् + तुट्) उभशानुं, हासनु, खडाजनुं वासना चेदिदानींतनी प्राक्तनी रसास्वादहेतुः - इति सा०द० ३।२९ इदानीमेव (अव्य.) भए.
इदानीमवि अव्य. कये, आ संबंधमां प. इदावत्सर पु. ( इदाचिह्नितः वत्सरः) पांय वर्षनी अंधरनो वत्सर, तथा च-एकाङ्के शिष्टे संवत्सरः, द्वयङ्के
Jain Education International
३४३
- पैरिवत्सरः, त्र्यङ्के इदावत्सरः, चतुरङ्के अनुवत्सरः, पञ्चाङ्के शिष्टे उदावत्सरः । इदुवत्सरः पु. (इद्+उ+वत्सरः) उपरनो अर्थ दुख.. इद्ध त्रि. (इन्ध्+क्त) प्रदीप्त, तेभ्स्वी, अणेल, सजगेस.
(न.) हीप्ति, सूर्य वगेरेनी गरमी, ताप, अन्ति, आश्चर्य. इद्धा अव्य. (इन्ध् + धाच्) प्रटप, अडाशपशु. इध्म न. ( इध्यतेऽग्निरनेन इन्ध् + मक्) ईधा, काष्ठ, साडडु. (पु.) यज्ञ संबंधी समिध प्रादेशद्वयमिध्मस्य प्रमाणं प्रदर्शितम् ।
-
इध्मजिह्व पु. ( इध्मं काष्ठं जिहवेवास्य) अग्नि इध्मप्रव्रश्चन पु. ( इध्म + प्रव्रश्च् + ल्युट् ) डुडाडी, इस्सी. इध्मवाह पु. ते नामनो से ऋषि अगस्त्यनो पुत्र. इध्या स्त्री. ( इन्घ् क्यप् टाप्) जगतपुरा, प्राशन इन् (तना० पर० सक० सेट् इनोति ) - ४. इन् पु. ( इण्+नक्) सूर्य, प्रभु, स्वाभी, शेठ, साहसी, ते नामनो खेड राम, न न महीनमहीनपराक्रमम्रघु०९/५, खानुं आउ.
इनक्षू वैदिक (भ्वा० पर० सक०) ४, इनक्षति - शुक्रेण शोचिषाद्यामिनक्षत् ऋ०.
इनानी स्त्री. (इनमानयति इन् + अन् + णिच् + अण् +ङी) તે નામનું એક વૃક્ષ, વટપત્રી વૃક્ષ. इन्थिहा स्त्री भ्योतिषशास्त्र प्रसिद्ध ताोस्त भुंथाना અર્થમાં વપરાય છે.
इन्दम्बर न. ( इदि + क्विप् अम्बरमिव नीलवर्णत्वात्) अजु दुमज
इन्दि स्त्री. (इदि+इन्) लक्ष्मी हेवी.. इन्दिन्दिर पु. ( इन्दि + किरच् नि०) लभरी, भधभाजी -लोभादिन्दिन्दिरेषु निपतत्सु-भामि० २।१८३ इन्दिरा स्त्री. (इदि+ किरच्) लक्ष्मी, विष्णुपत्नी - इन्दिरा लोकमाता च लक्ष्मीस्तवः
इन्दिरामन्दिर न. ( इन्दिराया मन्दिरमिव) विष्णु, રાજલક્ષ્મીનું ઘર, નીલકમળ.
इन्दिरालय पु. ( इन्दिरायाः आलयः) भज, नीलमण. इन्दिवर न. ( इन्दि: लक्ष्मीः तस्याः वरम्) नीलमण, भ -' इन्दिवरदलश्याममिन्दिरानन्दवर्द्धनम्'विष्णुस ०
इन्दी स्त्री. (इन्दि ङीप् ) लक्ष्मीहेवी.
इन्दीवर न. ( इन्दि ङीप् ) उपरनो अर्थ दुख. - इन्दीवरैरुत्खचितान्तरेव - रघु०, इन्दीवरेण नयनं
For Private & Personal Use Only
-
www.jainelibrary.org