________________
३४२ शब्दरत्नमहोदधिः।
[इतरेधुस्-इत्यक इतरेयुस् अव्य. (इतरस्मिनहनि इतर+एद्युस्) । इतिह अव्य. (इति एवं ह किल द्वन्द्वः) 6५२. गेल, हिव.से.
५.२०५२ २प्रमाणे ५२५२॥थी. सोमणेर - इतिहोचुः इतश्चेतश्च अव्य. (इतश्च द्वित्वम्) भनियत हिशा, वृद्धाः -सां. को. मामतेम, मडी-तडी.
इतिहास पु. (इतिह पारम्पर्योपदेश आस्तेऽस्मिन् आधारे इतस् अव्य. (इदम्+तसिल्) माथी, ममi Aथी, घञ्) इतिहास, भडाभारत-वगैरे अन्थ, पूर्वेलनेस, भ6५२- अलं महीपाल ! तव श्रमेण पौ२९भत. प्रसिद्ध अति प्रभाए!- धर्मार्थ-कामप्रयुक्तमप्यस्त्रमितो वृथा स्यात्-रघु०
मोक्षाणामुपदेशसमन्वितम् । पूर्ववृत्तकथायुक्तमितिहासं इतस्ततस् अव्य. (इतस्+ततस्) भनियत स्थानमi,
प्रचक्षते ।। महाभारत ठेव. वी२॥था. सामतेम- लाङ्गूलविक्षेपविसर्पिशोभरितस्त
इतिहासनिबन्धन न. (इतिहास एव निबन्धनं यत्र) तश्चन्द्रमरीचिगोरैः- कुमा०
વર્ણનાત્મક રચના, ઉપાખ્યાન સહિત. इति अव्य. (इण्+क्तिच्) 3तु, -वत्सोत्सुकाऽपि स्तिमिता
इतिहासपुराण न. (इतिहासावेदकं पुराणम्) तिहास.ने. सपर्या प्रत्यग्रहीत् सेति ननन्दतुस्तौ-रघु० २।२२,
જણાવનારું પુરાણ અથર્વવેદનો એક ભાગ, ઈતિહાસ 451श. -दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविव
भने पु२०१८ -आख्यानानीतिहासांश्च पुराणानि खिलानि रघु० १।१२, दृष्टांत. - आपो नारी इति प्रोक्ता
च । व्यासादिप्रणीतभारतादिग्रन्थः-इति भरतः ।। आपो वै नरसूनवः-मनु० १।१०, 1.5t२, मानुष,
इत्कट पु. (इतं गन्तारं जनं कटति आवृणोति समाप्ति, प्र.४२४॥ -उदितेऽनुदिते चैव समयाध्युसिते
स्वशिखास्थफलेन कट आवरणे+अच्) ते. नमन
से 3-२. तथा । सर्वथा वर्तते यज्ञ इतीयं वैदिको स्मृतिः
इत्किला स्त्री. (इत् गतः किल: शौक्ल्यं यस्याः) रीयन -मनु० २।१५, २१३५, सामीप्य, विquन नियम,
નામનો સુગંધી પદાર્થ. भत, प्रत्यक्ष, निश्चय, व्यवस्था, ५२म, स्५२८, भा५,
इत्थम् अव्य. (इदम्-थमु) मे .रे, मे प्रमा, मे. मे. प्रभा -गुणानित्येव तान् विद्धि-रामा० १. कां०,
भाटे, मेम. -इत्थं व्रतं धारयतः प्रजार्थं समं महिष्या s, माम. स्त्री. गति, Uन. (पु.) ते नामना
महनीयकीर्ते-रघुः० २।२५, -इत्थं यथा तव मे. ऋषि.
विभूतिरभूज्जिनेन्द्र ! –भक्ता०, -इत्थं समाहितधियो इतिक त्रि. (इतं गमनमस्त्यस्य ठन्) तिवाj, saluj.
विधिवज्जिनेन्द्रः । -कल्या० । इतिकथ त्रि. (इति-इत्थं कथा यस्य) अर्थशून्य. वाय
इत्थंकारम् अव्य. 6५२नो अर्थ हुमो. બોલનાર, નહિ માનવા યોગ્ય વચન બોલનાર. इत्थंभाव पु. (इत्थं भावः प्राप्तिः भू प्राप्तौ घञ्) 05 इतिकथा स्त्री. (इति इत्थं कथा) अर्थशून्य वाय, પ્રકારની પ્રાપ્તિ, કોઈ પ્રકારને પામવું. નિરર્થક વાત.
इत्थंभूत त्रि. (इत्थं+भू+कर्तरि क्त) औ5 प्र.२ने. इतिकर्तव्य त्रि. (इति इत्थं कर्तव्यम्) प्रमाणे ४२वा __पाभेद, मे. प्रा. थयेद.. योय. परिपाटीया ४२व योग्य- एवं सर्वं । इत्थंभतलक्षण न. 5 t२ने पादान स्थल. विधायेदमितिकर्त्तव्यमात्मनः-मनु०
इत्थंशाल पु. ज्योतिषशास्त्र प्रसिद्ध ते. नामनो में इतिकर्तव्यता स्त्री. (इतिकर्तव्य+तल्) 41४४ी. अने. योग.
२. Sus, उतव्यन नि[य -धर्मे प्रमीयमाणे हि | इत्था अव्य. (इदम्-थाल् इदादेशः) इत्थम् १०६ हुमा, वेदेन करुणात्मना इतिकर्त्तव्यताभागं मीमांसा सत्य, मा ५७२. पूरयिष्यति-पुरा०
इत्य त्रि. (इ+कर्मणि क्यप्) १. गमन. १२वा योग्य, इतिमात्र त्रि. 02 विस्तारवाj, मावा गुवाj. ४वा योग्य -इत्यः शिष्येण गुरुवत्- भट्टिः, २. ४j, इतिवृत्त न. (इत्थं वृत्तम्) मे. प्रभा बने, तिडास., भा, 3. डोजी, पालाजी.. पुरा, घटना, वात वगेरे.
इत्यक पु. (इत्यर्थं कायति शब्दायते कै+क) प्रती२, इतिश पु. ते नामनी में. श्षि.
द्वा२पास.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org