________________
इण्ड्र–इतरेतराश्रय]
देहान् यथेष्टमभ्येति हित्वेमां मानुषीं तनुम्, अभि+उप भेरे-सन्मुख प्राप्त थवु, स्वीआर डवो यच्चेतसा न गणितं तदिहाभ्युपैति -उद्भटः, -अभ्युपेत्य च शुश्रूषांस्मृतिः, अव साथे- भावु अवैमि ते सारमतः खलु त्वाम्-कुमार०, अनु + अव साथै सतत संबंध - अन्ववायः; वि+अव साथे-व्यवधान अनुमत्या व्यवेयात्-स्मृतिः स्त्री पुरुषना संभोगार्थ व्यापारमा 'व्यवाय' शब्द वपराय छे सम् + अव भेडे- सारी રીતે સંબંધ, એકઠું કરવું, નૈયાયિક મતે સંહતિના अर्थभां - समवाय संबंधना अर्थभां छे. आ भे3
शब्दरत्नमहोदधिः ।
- यूनः स्थविर आयति मनु०; अनु + आ साथेसारी रीते वुं, पाछन धुं, अनुसरण डर, अभि+आ साथे सामे खाववुं गङ्गामभ्येहि सततं प्राप्स्यसे सिद्धिमुत्तमाम् भा. अनु० २. अ० ६., उद्+आ भेडे-गवुं, उप + आ साथे- समीप खाववु, प्रति+आ साथै सामे भावपुं- नैनमेते रश्मयः प्रत्यायन्ति इति । उद् साथै अये ४- अग- उदेति सविता ताम्रस्ताम्र एवास्तमेति च सा० द०; अभि+उद् साथे-सन्मुख उदय पामवो, अगवुं किञ्चिदभ्युदिते रवौ; प्रति+उद् साथै-प्रत्युधाने ऽरीने ४- प्रत्युदियाय पार्वती - कुमा०; सम् + उद् साथै सारी रीते अगएककार्यसमुद्यन्तौ कृष्णौ युद्धेऽपराजितौ- भा. सभा. अ. १, समुदय -सांडत्य समुहायय, उप साथेसमीप भववु, प्राप्त थवुं - योगी परमस्थानमुपैति दिव्यम्-गीता, दुर् साथे-दुर्गभ्, निर् साथै-नीडजवुनिरगाच्छत्रुहस्तं तम्–भट्टिः, परा साथे-प्रेतभावने पाभवु नासी ४वुं यः परैति स जीवति, परि साथे-व्यापपरीतः - परिभए, यथा- प्रदक्षिणामग्नि परीत्य -गृह्य, परिपाटी अर्थमा अनु + परि भेडे, परिपाटीथी अनुसर -संवत्सर एतदृतवोऽनुपरियन्ति - अथ० १५१७-८; आ + परि साथै समिभुजयो व्याप्त थकुं. वि+परि भे3 - विपरीतपणे प्राप्त थवु- निमित्तानि च पश्यामि विपरीतानि केशव गीता, प्रसाथे-परलोड ४ उत्कृष्टपणे ४- प्रेत्यसंज्ञाऽस्ति कठो०; -प्रयन्ति सर्वबीजानि रोप्यमाणानि चैव हि भा. व. अ. १८१ अ०, अभि+प्र साथै अभिलाष- अभिप्रेतार्थसिद्धिर्मङ्गलम् - रघुः, प्रति साथ-सामा ४, ज्ञान, विख्याति, विश्वास - राज्ञः प्रतीयाय गुरोः सकाशम्रघु०, सम् + प्रति साथे-सभ्य ज्ञान, सारी रीते ज्ञान,
Jain Education International
-
३४१
सारी रीते विश्वास, निश्चय, वि साथे-वु, हूर थवुं - व्येतु वो मानसो ज्वरः- भा० आ० अ० ९६ सम् साथै-संगम भेजाय - किंनर्यो राक्षसैश्चैव समीयुर्मानुषैः सह- रामा०; अभि + सम् भेरे-सन्मुजो सारी रीते वु
इण्ड्र न. पु. ( इदि - रण् पृषो) तपेली वगेरे पडडवानी साएासी.
इत् त्रि. ( एति - गच्छति इ + क्विप्) ४नार, गमनशील જવાના સ્વભાવવાળું, વ્યાકરણ પ્રસિદ્ધ, ઇત્સંશક વર્ણ
अक्षर.
इत् अव्य पछी, निश्चय, नड्डी, से प्रमाणे, मे रीते. इत त्रि. (इण् + क्त) गयेस, पामेल, संभारेल. (न.)
काद०
गति, ज्ञान- वीतमवीतं च इति सां० कौ० इतर त्रि. (इना कामेन तीर्य्यते तृ+अप् पचाद्यच् वा ) नाथ, पाभर - इतर इव परिभूय ज्ञानम्, अविगणय्यतपःप्रभावम्, उन्मूल्य गाम्भीर्य्य मन्मथेन जडीकृतः1 (त्रि. इर्यतेऽनेन इतः विशेषः, तं राति रा+क) जीभुं भिन्न- इतरतापशतानि यथेच्छया वितर तानि सहे चतुराननः उद्भटः वामेतरस्तस्य करः प्रहर्तुः - रघु० २।३१ इतरतस् अव्य. (इतर+तसिल्) जीभथी, दुहाथी. - जन्मनो यस्य यतोऽन्वयादितरतश्चार्थेष्वभिज्ञः स्वराट् - भा०
इतरथा अव्य. ( इतर + थाल्)अन्य प्रडारे, जीभः प्रजारे. इतरविशेष पु. ( इतरेण विशेषः) जीभ रतां तावत. इतरेतर त्रि. (इतर + द्वित्वं समासवद्भावश्च) अन्योन्य
शब्द दुख. परस्पर - यथा - धवखदिरौ छिन्धीत्यादावितरेतरद्वन्द्वः - अत्रेदं बोध्यम्-धव- खदिराविति स्वरूपद्वयप्रतीतेन लक्षणा शक्तिर्वेति नैयायिकसिद्धान्तः, मीमांसकाश्च धव-खदिरावित्यादावुत्तरपदे धवखदिरादिसाहित्ये लक्षणामाहुः, वैयाकरणास्तु तादृशसाहित्याश्रये शक्तिमाहु:, शाब्दिकास्तु मिलितानामन्वय इतरेतर इति वदन्ति । - व्यूहावुभौ तावितरेतरस्मात् भङ्गं जयं चापतुरव्यवस्थम् - रघु०
७/५४
इतरेतरयोगः पु. ( इतरेतरस्य योगः) प्रत्येऽनो प्रधानपशे ક્રિયાની સાથે અન્વય.
इतरेतराश्रय पु. ( इतरेतरमाश्रयन्ति आ + श्रि-अच्) પરસ્પર સંબંધ, પરસ્પરના આશ્રયરૂપ તર્કનો દોષ. 'अन्योऽन्याश्रय' शब्द दुखो
For Private & Personal Use Only
www.jainelibrary.org