________________
३४० शब्दरत्नमहोदधिः।
[इच्छाकृत-इ(ण) चिकीर्षाकृतिसाध्यत्वप्रकारेच्छा तु या भवेत् । तद्धेतुः । स्त्री, 5. संगम -जगत्प्रकाशं तदशेषमिज्यया-रघु० कृतिसाध्येष्टसाधनत्वमतिर्भवेत् ।। अस्याः प्रतिबन्धः- ३१४८ बलवद्दिष्टहेतुत्वमतिः स्यात् प्रतिबन्धिका-भाषा परि० । इज्याशील पु. (इज्या शीलमस्य) मे यश ४२वाना १४८, १४९.
સ્વભાવવાળો. इच्छाकृत त्रि. (इच्छया कृतः) ६२७पूर्व ४२८, २थि इञ्चाक पु. (चञ्चा दीर्घाऽस्त्यस्य आकन् पृषो०) ते. भु४७.
નામનું એક જાતનું માછલું, પાણીનો વીંછી. इच्छाकृता स्त्री. (इच्छया कृता) 624. 64त. ६२७।पूर्व । इट् (भ्वा० पर० सेट-एटति) ४. ચઢાવી દીધેલું વ્યાજ.
इट्सून न. (इट+क इटं सूनं सूनं श्वि+क्त) मामय इच्छाफल न. (इच्छायाः फलम्) प्रश्रनु समाधान. सा . इच्छानिवृत्ति स्त्री. (इच्छयाः निवृत्तिः) पिता वगेरेना इट्चर पु. (इष् संपदा० भावे क्विप् इषा-कामेन चरति ધનાદિની ભોગ-તૃષ્ણાનો ત્યાગ.
च+अच्) al-Aia, स्व.२७६ रीते. ३२ इच्छारत न. (इच्छाया रतम्) इच्छित 8.3..
श:. इच्छावत् त्रि. (इच्छाऽस्त्यस्य मतुप्-मस्य वः) ६२७वाणु, इड्(ल) स्त्री. (इल+क्विप् वा लस्य डः) विष, पृथ्वी,
ધનાદિની તૃષ્ણાવાળું, સાંસારિક અભિલાષાઓ પ્રતિ मन, वातु, प्रया४ मिनो या. ઉદાસીનતા.
इडा(ला) स्त्री. (इल+अच्+टाप् वा लस्य डत्वम्) इच्छावता स्त्री. (इच्छाऽस्त्यस्य मतुप्-स्त्रियां ङीप्) य, वाell, पृथ्वी, शरीरमां. २३८. मे. नाडी, ધનાદિની તૃષ્ણાવાળી કામુકા સ્ત્રી.
હવિષ્યાન્ન, તે નામની એક દેવી, મનુની પુત્રી, દુગ इच्छावसु पु. (इच्छयैव वसु यस्य) मुख२.
દેવી, ઈક્વાકુ રાજકન્યા, બુધની પત્ની પુરુરવાની इच्छासंपद् त्री. (इच्छयैव संपद्) ६ ५४॥ 29-0. भाता -तत्र दिव्याम्बरधरा दिव्याभरणभूषिता । पूर्ति.
दिव्यसंहनना चैव इडा जज्ञे इति श्रुतिः -हरिवंशे । इच्छित त्रि. (इच्छा जाताऽस्य तारका० इतच्) २७वा. इडाचिका स्त्री. (इडावत् सूक्ष्मं मध्यभागं अचति अच् इच्छु त्रि. (इच्छति इष्+उ नि० इच्छादेशः) याडना२, ___ण्वुल्) इंसनी. स्त्री. सी, मे. तनी ममरी.
२७५२ -शरण्यः शरणेच्छूनां पितुरादेशपालकः- इडिका स्त्री. (इडा स्वार्थे क, इत्वम्) पृथ्व.. रामा० ४।४।८
इडिक्क पु. (इडिक+कै+क) 10. ४२.. इच्छुक त्रि. (इच्छु+कन्) 6५२नो अर्थ हुमी.. | इड्वर पु. (इच्छति वृषस्यन्ती, तया वियते वृ+कर्मणि इज्जल पु. (इर्यते कर्मणि क्विप् इत्-सन्निकृष्टतया गतं ___ अप्) ७६, .
जलमनेन) ते नमर्नु मे वृक्ष. -इज्जलो हिज्जलश्चापि | इडीय त्रि. (इडायाः अन्नस्यादूरदेशः उत्करा० छ) अननी निचुलश्चाम्बुतस्तथा । जलवेतसवेद्यो हिज्जलोऽयं | समापनो. १२, प्रदेश वगैरे. विषापहः ।। -भावप्र०
इ(ण) (अदा० पर० सक० अनिट) एति- ४. इतः इज्य पु. (इज्याऽस्त्यस्य अर्श० अच्) १. पृहस्पति, स्म मैत्रावरुणौ किमेतौ-भट्टिः, अति ठ3- मोग
२. स्पति छैनो हेव छ ते. पुष्य नक्षत्र, 3. गुरु, नात्येति सकृदाहता-स्मृतिः, अधि साथे-चिंतन. २j, -जीवार्किभानुजेज्यानां क्षेत्राणि स्युरजादयः- भेगवj, gaj -रामस्य दयमानोऽसावध्येति तव शब्दरत्नावली । ४. अध्या५४, ५. ५२मेश्वर, लक्ष्मणः-भट्टि० ८।११, अनु साथे-मनुस२१. विष्- यज्ञ इज्यो महेज्यश्च -विष्णुस०
श्रुतान्वितो दशरथ इत्युदाहृतः-भट्टि; अन्तर् साथेइज्य त्रि. (इज्याऽस्त्यस्य अर्श० अच्) ४२४६ पू४ा ६२ j,-मेधैरन्तरितः प्रिये तव मुखच्छायानुकारी योग्य.
शशी-सा०द०, ४०ी. ४- अप साथे-सस, दूर इज्या स्त्री. (यज् भावे क्यप् स्त्रीत्वात् टाप्) १. यक्ष, थ, -उदवहदनवद्या तामवद्यादपेतः-रघु० ७।१०,
-सोऽहमिज्याविशुद्धात्मा प्रजालोपनिमीलितः-रघु० अपि स॥थे.- प्राप्त थ– पञ्च नद्यः सरस्वतीमपियन्ति १।६८ २. धान, 3. पू.1, ४. प्रतिमा, ५. दुट्टिनी सस्रोतसः-वाज., अभि साथ-सन्मुम गति, ४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org