________________
इक्षुवण–इच्छा]
इक्षुवण न. ( इक्षूणां वनम् ) शेरडीनुं वन-जेतर. इक्षुवल्लरी स्त्री. ( इक्षुरिव सुस्वादा वल्ली वल्लरी वा लता) क्षीरविहारी नामनी वेस
शब्दरत्नमहोदधिः ।
३३९
इङग् (भ्वा० पर० सक० से इङ्गति) ४ आत्मनेपदित्वमपि-योऽवतिष्ठति नेङ्गते यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता- भग० ६ । १९
इङ्ग पु. (इगि+भावे घञ्) यास, वु, गितयेष्टित, रंगम, डास-यासतुं - त्वया सृष्टमिदं सर्वं यच्चेङ्गं यच्च नेङ्गति-भा०
इङ्गन न. (इगि + भावे ल्युट् ) इंगित, येष्टित, यासवु, हाल, ज्ञान.
इङ्गना स्त्री. (इगि+युच्) उपरनो अर्थ खो.. इङ्गित न. ( इगि + भावे क्त) १. हासवु-यासवु, २. इङ्गितं हृद्गतो भाव: हृहयना अभिप्रायने ४५॥वनारी येष्टा- आकारैरिङ्गितैर्गत्या चेष्टया भाषणेन च । नेत्रवक्त्रविकारेण लक्ष्यतेऽन्तर्गतं मनः - हितो० सुहृद्वभेदः । ( त्रि.) यावेस, हासेस, इंपित. इङ्गितज्ञ त्रि. (इङ्गितं जानाति) जहारनी येष्टासोथी आंतरिऽ मनोभाव भएनार- इङ्गितकोविदः - तस्य संवृतमन्त्रस्य गूढाकारेङ्गितस्य च रघु० १।२०
इक्षुशाकट न. ( इक्षूणां भवनं क्षेत्रम् इक्षु + शाकटच्) શેરડી થવા યોગ્ય ખેતર.
इक्षुशाकिन न. ( इक्षूणां भवनं क्षेत्रम् इक्षु + शाकिनच् ) इङ्गिल (ड) पु. ( इगि + इलञ् वा लस्य डः) गोरियानुं
ઉપ૨નો અર્થ જુઓ.
इक्षुवाटिका स्त्री. ( स्वार्थे कन् ) उपरनो अर्थ दुख.. इक्षुवाटा स्त्री. (इक्षोर्वाटीव) खेड भतनी शेरडी, शेरडीनी
વાડી, જેમાં શેરડી પાકતી હોય તેવું ખેતર. इक्षुवालिका स्त्री. ( इक्षुरिव वलति वल् ण्वुल्) (तासभजाना) से नामथी प्रसिद्ध वृक्ष, डास, असो નામનું ઘાસ.
इक्षुविकार पु. ( इक्षोर्विकारः) शेरडीनो विहार, गोज वगेरे.
इक्षुवेष्टन पु. ( इक्षोरिव वेष्टनमस्य) भद्रभुं४ नामनु
घास..
इक्षुशर पु. ( इक्षुरिव शृणाति शृ + अच्) खेड भतनो अस.डी.
इक्षुसमुद्र पु. ( इक्षुरसस्वादूदकः समुद्रः) ते नामनो એક સમુદ્ર.
इक्षुसार पु. ( इक्षोः सारः) शेरडीना रसनो उडानो, ગોળ વગેરે.
इक्ष्वाकु पु. ( इक्षुमिच्छामाकरोति आ+कृ+डु) 53वुं
तुंज, सूर्यवंशनो खाहि राम - विवस्वान् मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् - गीता० ४।१, (स्त्री.) 53वी तुंजडी - इक्ष्वाकुकुसुमचूर्णं वा पूर्ववदेव क्षीरेण काशश्वासच्छर्दिकफरोगेषूपयोगः- सुश्रुतः । इक्ष्वाकु त्रि. (इक्ष्वाकोः अपत्यं ऐक्ष्वाकः, अण् तदपत्ये बहुषु लुक् इक्ष्वाकवः) क्ष्वाडु वंशमां पेछा थनार. - इक्ष्वाकूणां दुरापेऽर्थे त्वदधीना हि सिद्धयः- रघु०
१।७२
इक्ष्वारि पु. ( इक्षुरिव समन्तादृच्छति इक्षु + आ + ऋ + इन्) असो, अस नामनुं घास.
इक्ष्वालिक पु. ( इक्षूणामालिरिव कायति प्रकाशते कै+क) ઉપ૨નો અર્થ જુઓ. इक्ष्वालिका स्त्री. डासडो..
इख् (भ्वा० पर० सक० सेट् एखति) वु, वुं. इङ्ख् (भ्वा० पर० स० सेट् इङ्खति) ४.
Jain Education International
313.
इगु पु. ( इङ्गति चलति अनेन इगि+उण्) रोग. इङ्गुद पु. (इङ्गुः रोगः तं द्यति दो + क्त) गोरियानुं
आउ, भ्योतिष्मती नामनुं खेड वृक्ष, गुहीनुं इज. - इदं तिक्त मधुरं स्निग्धोष्णं कफवातजित् - चरकः । इङ्गुदी स्त्री. (इङ्गुः गौरा० ङीप् ) उपरनों अर्थ
g - ता इङ्गुदीस्नेहकृतप्रदीपमास्तीर्णमेध्याजिनतल्पमन्तः - रघु० १४ । ८१
इङ्ग्रेज पु. ( इङ्गयते भोगार्थं इगि+रन् इङ्ग्रः, तत्र जायते जन्+ड) अंग्रेश, सांड देशमां उत्पन्न થયેલ મનુષ્ય. इचिकिल पु. डीयड, अहव
इच्छक पु. ( इच्छा अस्त्यर्थे अच् इच्छं कमिव रसो यस्य) ते नामनुं खेड वृक्ष. (त्रि. इष् + ण्वुल्) ईच्छावा, च्छनार
इच्छा स्त्री. (इष् + भावे श) ६२छा - विगतेच्छाभयक्रोधाःगीता० । अभिलाष स्वेच्छ्या विभजेत् सुतान्स्मृति: ४२छा से खात्मानो धर्म छे खेम नैयायिको માને છે. મનનો ધર્મ છે એમ વેદાન્તીઓ અને सांध्याहि माने छे. -निर्दुःखत्वे सुखे चेच्छा तज्ज्ञानादेव जायते । इच्छा तु तदुपाये स्यादिष्टोपायत्वधीर्यदि । ।
For Private & Personal Use Only
-
www.jainelibrary.org