________________
३३८
शब्दरत्नमहोदधिः।
[इकट-इक्षुवटिका
वृक्ष.
भजति कञ्चनमहाभा०, अप साथे-दूर २, ५दायन- | इक्षुनेत्र न. (इक्षोनेत्रमिव इक्षुर्नीयते पुनरुत्पादनायारोप्यनासी. ४j. - प्रत्यादेशव्यलीकमपैतु ते शाकुं० (अदा० | तेऽनेन नी+ष्ट्रन्) २२51-0 Aisit ouis, शे२४ीनी आ० स० अनिट्) भा. (A. धातु, अधि साथे. डोय. छ.) अधीते. (अदा० पर०) ४ एति, अधि इक्षुपत्र पु. (इक्षोः पत्रमिव पत्रमस्य) मे तन साथे-स्म२९॥ ४२j -अध्येति रामस्य दयमानोऽ- धान्य-वार. सावध्येति तव लक्ष्मणः -भट्टिः
इक्षुपाक पु. (इक्षोः पाकः) वगैरे शे२४ीना 45. इकट पु. (एति भूमिमुद्भिद्य गच्छति इ+कटच् वा
इक्षुप्र पु. (इक्षुरिव पूर्यते पृ+कर्मणि घबर्थे क हुस्वपक्षे गुणाभावः) iसनी सं.२.
नोत्) 50सार्नु, उ. इक्कट पु. (इत्+कट) सा६ ४२वा माटे 6पयोगी
इक्षुबालिका स्त्री. (इक्षोर्बाल: केश इव शीर्षस्थपत्रा એક જાતનું તૃણ.
देरस्याः) स., सो नामर्नु घास.. इक्कवाल पु ज्योतिषशास्त्र प्रसिद्ध में राज्योग
इक्षुभक्षिती स्त्री. (इक्षुः भक्षितः यया) शे२७ जानारी चेत् कण्टकण्टके (१- ४-७-१०) पनफरे (२-५
સ્ત્રી, ગોળ અને સાકરથી બનેલો ખાદ્ય પદાર્થ. ८-११) अनुग्रहाः समस्ताः ।। स्यादिक्कवाल इति
इक्षुमती स्त्री. (इक्षुः इक्षुरसोऽस्त्यस्याम् नद्यां मतुप् राज्यसुखाप्तिहेतुः ।
___ङीप्) ते. नामनी 2.5 नही -इक्षुमालिनी, इक्षुमालवी. इक्षु पु. (इष्यतेऽसौ माधुर्यात् इष्+क्स) १. शे२७,
इक्षुमूल पु. (इक्षोः मूलमिव मूलमस्य) वसनु वृक्ष. २. शे२७. सेवा स्वाहवाणु मे वृक्ष, 3. छ..
-अतीव मधुरो मूलः-सुश्रुतः । इक्षुक पु. (इक्षु+कन्) शे२१, २२31न स्वाहवाणु, मे.
इक्षुमेह पु. (इक्षुरसतुल्यो मेहः) वैध-सुश्रुत अन्यम
કહેલ તે નામનો પ્રમેહ રોગ, મધુમેહ રોગ. इक्षुकाण्ड पु. (इक्षोः काण्ड इव काण्डो यस्य) शे२७नो Aisी, आसान मुं४ घास- क्षिप्तं पुरो न
इक्षुयन्त्र न. (इक्षोर्निष्पीडनं यन्त्रम्) शे२७. पीलवानु
___ यंत्र, यीयूड.. जगृहे मुहुरिक्षुकाण्डम्-शिशु० इक्षुकीय त्रि. (इक्षवः सन्त्यस्मिन् छ नडा० फक् कुक् च)
इक्षुयोनि पु. (इक्षुरिव योनिरस्य) में.3 %ld.नी. २.२.४८, शे२ीवाणो. हे वगेरे. (तत्र भवः ऐक्षुकः) २२.3laml
ધોળી શેરડી. પ્રદેશમાં થનાર.
इक्षुर पु. (इष्+क्सुरच्) ते नमर्नु में वृक्ष, , इक्षुकुट्टक पु. (इक्षुन् कुट्टयति कुट्ट+शिल्पिनि क्वुन्)
शे२७, ८स.. શેરડી કાપી એકઠી કરનાર, ગોળ બનાવનાર ખેડૂત.
इक्षुरक पु. (इक्षुर+स्वार्थे कन्) मे नामर्नु मे वृक्ष, इक्षुगन्ध पु. (इक्षुरिव गन्ध एकदेशावयवो यस्य)
गम, शे२७- स्वयं गुप्तेक्षुरकयोः फलचूर्ण १. विविध म, २. 51A..
सशर्करम् । धारोष्णेन नरः पीत्वा पयसा न क्षयं इक्षुगन्धा स्त्री. (इक्षोर्गन्ध इव गन्धो यस्याः टाप्)
व्रजेत् -सुश्रुतः । १. गोम, २. (स32, 3. घोणु ओj.
इक्षुरस पु. (इक्षोः रस इव रसो यस्य) एस.ट, शे२31नो. इक्षुज त्रि. (इक्षोस्तद्रसाज्जायते जन्+ड) शे२ौमाथा २स. -दन्त निष्पीडितस्येक्षो रसः पित्तास्रनाशनः । થનાર ગોળ વગેરે.
शर्करासमवीर्यः स्यादविवादी कफप्रदः - भावप्र० इक्षुतुल्या स्री. (इक्षुणा तुल्या पत्रादिना) वा२. धान्य, गोण, राम, स.२. કાસડો ઘાસ.
इक्षुरसक्वाथ पु. (इक्षुरसस्य क्वाथः पाकभेदः) शे२3111 इक्षुदण्ड पु. (इक्षोर्दण्ड इव) शवडीनसist. २सनो tul, u. इक्षुदर्भा स्त्री. (इक्षोरिव दर्भो बन्धोऽस्याः) तृपत्रि. | इक्षुरसोद पु. (इक्षुरसवदुदकं यस्य) सुसमुद्र (प्राय: નામની વનસ્પતિ.
क्षारसमुद्र) ते. नामनो . समुद्र. इक्षुदा स्त्री. (इक्षुमिक्षुरसास्वादं ददाति जलेन दा+क) | इक्षुवटिका स्त्री. (इक्षोः वटिका) ते. नामर्नु म. वृक्ष, તે નામની એક નદી.
सो.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org