________________
आहत-इ]]
शब्दरत्नमहोदधिः। आहत त्रि. (आ+ह+क्त) Auc...
आहादित त्रि. (आ+हलद+णिच+क्त) १.यो आनन्द आहति स्त्री. (आ+ह+क्तिन्) uj, euab. કર્યો હોય તે, ૨. જેને આનંદ ઉત્પન્ન થયો હોય તે. आहृत्य अव्य. (आ+ह+ ल्यप्) एन, दावीन. आह्लादिन् त्रि. (आ+ह्लाद्+णिनि) मानहयुत, -समाहत्यान्यतन्त्राणि-अमर०
मानहा२४. आहेय त्रि. (अहेरिदम् ठक्) १. स. संधी . २, आहवं त्रि. (आह्वयति आ+हे+ड) भावान.२४, ચામડું વગેરે સાપો સાથે સંબંધ રાખનાર.
बोलावना२. आहो अव्य. (आ+हन्+डो) १. ५- दारत्यागी आह्वय पु. (आह्वर्यायते प्राप्यते या+घञर्थे क) नाम,
भवाम्याहो परस्त्रीस्पर्शपांशुल:- शा० १, २. वि.४८५, संsu. -कृत्वा तु तन्महाप्रज्ञः काव्यं रामायणाह्वयम्अने. 3. विया२ मतावन२ सव्यय- आहो निवत्स्यति रामा० ४।७, (पु. आ+हे+श) धेट वगैरे प्राणी समं हरिणाङ्गनाभिः -शा० १. अङ्के ।
43 सरतपूर्व धुत. रभवो त -पणपूर्वकं पक्षिआहोपुरुषिका स्त्री. (अहमेव पुरुषः शूरः अहोपुरुषः तस्य | मेषादियोधनं आह्वयः -मनु० ८७ भावो वुञ् स्त्रीत्वात् टाप्) ५.७६, nd -आहोपुरुषिकां । आह्वयन न. (आह्वे+णिच्+ल्युट) नामा शिनु साधन पश्य मम सद्रत्नकान्तिभिः- भट्टिः ५।२७
ओश, नाम (त्रि.) पोदावना२. आहोस्वित अव्य. (आहो च स्विच्च) विsu. संशयाथे.. आह्वयितव्य त्रि. (आवे+णिच् कर्मणि तव्य) leuaal
५.न., अथवा- किं द्विजः पचति आहोस्विद् गच्छति- योग्य. सिद्धा०
आह्वर त्रि. (आ+हवृ+अच्) १. सुटिल, २. 43, आह्न न. (अह्नां समूह: अञ्) हिवसानो समुदाय-१९॥ ___ 3. शीन२ देशमा उत्पन्न थयेत. हिवसी- (त्रि. अह्नि भवः अञ्) हिवसमा थन॥२- आह्वा स्री. (आह्वे+अङ्) बोuaj, नम., संश.. थयेस.
आह्वान न. (आ+हवे+ल्युट्) १. मोदaj, नाम, आह्निक त्रि. (अह्नि भवः ठञ्) १. हिवसमा थनार, संsu. -सुहदाह्वानं प्रकुर्वीत- पञ्च० ३।४७,
२. हिवसम साध्य, 3. मेशन, ४. उमेश साधना २. लोयवान साधन, 3. २०४ीय. ५त्र, ४. २k दाय को३. -कृताह्निकः संवृत्तः-विक्रम० पो . ४, (न.) १. हिवसनु मोन, २. ५४२४८ समूड आह्वाय पु. (आ वे घञ्) पोटाव त, नाम.. 3, थनो मा.
आह्वायक त्रि. (आ+ढे+ण्वुल्) cluवन२. -आह्वायकान् आह्लाद पु. (आह्लद्+घञ्) , मुशी, भान:- __भूमिपतेरयोध्याम्-भट्टिः २।४३
नन्दस्त्वात्मज उत्पन्ने जाताःहलादो महामनाः-भाग० आह्वारक त्रि. (आहवृ+ण्वुल्) सुटि, 48. १०५१
आहवृति स्त्री. (आ++क्तिन्) कुटियता, 4sal, आह्लादन न. (आह्लद्+णिच्+ल्युट) आनंद संपाइन (पु.) (आ++क्त) ते. नामनी में 24°1. -रुक्मी
४२वी, प. मा. (त्रि.) मानहन, मान- | चैवावृतिश्चैव नीलो नार्मद एव च-हरिवंशे० । સાધન, આનંદ સંપાદન કરનાર.
इ स्वरोमiत्री स्व.२. इ पु. (अस्य विष्णोरपत्यं अ+इञ्) महेव.. -इ: कामे
रति-लक्ष्म्योरी उः शिवे ब्रह्मकाद्य ऊः-आग्नेये एकाक्षराभिधानम् । (अव्य. नबर्थकस्य अ+तस्येदम् इञ्) मेह, रोष, क्यन, नि.२८5२५, अनु५, या, રોગ, વિસ્મય, નિન્દા અને સંબોધનાર્થે અવ્યય.
इ (भ्वा० पर० सक० सेट् अयति) ४, उत् 3
य, सा. लि. - उदयति यदि भानुः पश्चिमे दिग्विभागे-हितो०, अति साथे-तिम-संघन, __५२म- अतीत्य हि गुणान् सर्वान् स्वभावो मूर्ध्नि
वर्तते-हितो०, अनु स..-अनु.७२५१- धातुरादेशमन्वेति तद्यथा हि तदर्पणः । नात्माधीनो मनुष्योऽयं कालं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org