________________
३३६
शब्दरत्नमहोदधिः।
[आहार्यशोभा-आहूय आहार्यशोभा स्त्री. (आहार्या शोभा) इत्रिम. शोभा- | आहितुण्डिक त्रि. (अहितुण्डेन दीव्यति ठक्) सपन.
आहार्यशोभारहितैरमायैरैक्षिष्ट पुंभिः प्रचितान् स | પકડનાર મદારી, વાદી, સાપનો ખેલાડી, ઐદ્રજાલિક, गोष्ठान्भट्टिः २. सर्गे ।
दुग२ -वैद्यसांवत्सराचार्याः स्वपक्षेऽधिकृताश्चराः । आहाव पु. (आ+हे+घञ् संप्रसारणं वृद्धिः) १. वाडी, यथाहितुण्डिकोन्मताः सर्वं जानन्ति शत्रुषु ।। -अहं
क्षुद्र-४ाशय, २. युद्ध, 3. बोरा, सावं, खल्वाहितुण्डिको जीर्णविषो नाम-मुद्रा० २ ४. अग्नि, ५. अभु मंत्री भावान २ ते,
आहिमत त्रि. (अहिमतोऽदूरभवः अण्) स.faun प्रशनी ૬. આહ્વાનના સાધન રૂપ કોઈ મંત્ર.
પાસે થનાર. आहिंसायन पु. (आहिंसेः युवापत्ये फक्) मसि |
आहुक पु. यदुवंशनी मे. क्षत्रिय, वसुदेव. નામના મુનિનો પૌત્ર.
आहुकिन् पु. यदुवंशनो क्षत्रिय. आहिंसि पु. (अहिंसस्य अपत्यम् इञ्) सि. नाम.न.
आहुत न. (आ+हु+क्त) स्थे. ४२५. योग्य पाय भनिन संतान.
યજ્ઞમાંનો એક મનુષ્યયજ્ઞ. (ત્રિ.) જેને ઉદ્દેશી હોમ आहिक पु. (अहिरिव आकृतिर्यस्य, कन् स्वार्थे अण्)
કરવામાં આવ્યો હોય તે દેવાદિ. १. अतुड, २. पाणिनि मुनि.
आहुति स्त्री. (आ+हु+क्तिन्) १. नाति. -पुनानं आहिच्छत्र त्रि. (अहिच्छत्रदेशे भवः अण्) साडिय७३
पवनोद्भूतैर्धूमैराहुतिगन्धिभिः-रघु० १५३, हेवन. 6देशाने નામના દેશમાં થનાર.
भंत्रपूर्व मनिम विष, नमते. -अग्नौ प्रास्ताहुतिः आहिण्डिक पु. (निषादेन वैदेह्यां जनिते अन्त्यज
सम्यगादित्यमुपतिष्ठते -मनु०, २. सावधान. १२, वर्णसङ्करभेदे) मे तनो त्य४ व[सं.४२-निषाह
AAR, भावान પિતા અને વૈદેહી માતાથી ઉત્પન્ન વર્ણસંકર
आहुल्य न. (आ+हल्+क्यप् संप्रसारणं च) ८२भी.२ आहिण्डिको निषादेन वैदेह्यामेव जायते- मनु० १०।३७
વગેરેમાં (તરવટ) એ નામથી પ્રસિદ્ધ એવું કોઈ ઝાડ.
आहुव त्रि. (आ+हे घबर्थे कर्मणि क) मावान. आहिण्डिक त्रि. (प्रा. आहिंडअ अथवा आहिंडग)
કરવા યોગ્ય, બોલાવવા યોગ્ય. भुसा३२, भ्रमशास.
आहू त्रि. (आ+ ढे+क्विप्) कोदावना२, पोवातुं. आहित त्रि. (आ+धा+क्त ह्यादेशः) १. भू.स.,
आहूत त्रि. (आ++क्त) लोहावेस. -प्रगायतः २. स्थापेस, 3. अपए २८, ४भा रायुं (था
स्ववीर्याणि तीर्थपादः प्रियश्रवाः । आहूत इव मे ३५. भायं) ४. ॥धान. ४३८, ५. सं२४१२. ४३स,
__ शीघ्रं दर्शनं याति चेतसि -भाग० १।६।३४ ।। 9. अनुभूत, आहत, प्राप्त ७३८. -व्यावर्तनैरहिप
आहूत न. (आ+हे+क्त) पोदाव, नामथी. रायता तेरस्यमाहिताङ्कः-कि०
व्यवहारवाणु ४ात, प्रय५न्त. -कदम्बानि आहितलक्षण त्रि. (आहितं लक्षणं यस्य) १. गु
पटोलानि वृन्ताकसहितानि च । न त्यजेत् कार्तिके વગેરેથી પ્રસિદ્ધ, ૨. જેના ઉપર ચિહ્ન કરવામાં આવ્યું मासि यावदाहूतनारकी-तिथ्यादितत्त्वम् । डोय ते.
आहूतप्रपलायिन् त्रि. (आहूतः विवादनिर्णयार्थं आहिताग्नि त्रि. (आहितोऽग्नियेन) अग्निहोत्री, मंत्रथा.
राज्ञाहूतोऽपि प्रपलायते प्र+पर+अय्+णिनि रस्य मानिने. स्थापन. ४२॥२. पाहा! -न दर्शन विना ल:) व्यवहारमाहीन. मेवो. वाह.. श्राद्धमाहिताग्नेर्द्विजन्मनः -मनु० ३।२८२
आहूतसंप्लव पु. (आहूतस्य विश्वस्य संप्लवो यत्र) आहिताग्निगण पु. ५२निपातने. भाटे पाणिनीय. નામથી વ્યવહાર કરાતા જગતનો જેમાં લય થાય છે
વ્યાકરણમાં કહેલ એક શબ્દસમૂહ, જેમ કે- त-प्रलय - आहूतसंप्लवस्थानममृतत्वं च भाषतेआहिताग्नि, जातपुत्र, जातदन्त, जातश्मश्रु, तैलपीत, पुरा. मृतपीत, मद्यपीत, ऊढभार्य, गतार्थ इत्यादि. आहूति स्त्री. (आ+हे+क्तिन्) साइवान-मोसा. आहिति स्त्री. (आ+धा+क्तिन् ह्यादेशः) १. स्थापन, | आहूय अव्य. (आ+हे+ल्यप्) दोसावीन- आहूय २. साधानमंत्री अनि वगैरेनो सं२७८२, भाडति. दानं कन्याया बाह्मो धर्मः प्रकीर्तितः- मनु०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org