________________
३२४
शब्दरत्नमहोदधिः ।
[ आशिषिक- आश्चय्य
आशिषिक त्रि. (आशिषा चरति ठक् ) खाशीर्वाहमा | आशुगामिन् त्रि. (आशु + गच्छति + गम् + णिनि) शीघ्र
खासडत.
४ना२, ४सही ४नार, सूर्य, खडानुं आउ. आशुङ्ग त्रि. (आशु गच्छति वेदे खच् + मुम्) ४सही नार आशुतोष पु. ( आशु शीघ्रं तोषो यस्य) शं४२, शिव...
आशिष्ट त्रि. (आ+शास् + क्त) खाशीर्वाह सपायेस वा सायेस.
आशिष्ठ त्रि. (अतिशयेन आशु + इष्ठन् डिद्वत्) अत्यंत शीघ्र, उतावj.
आशी स्त्री. (आशीर्यते अनया आ + शृ + क्विप् पृषो०) १. सर्पनी छाढ - आशी तालुगता दंष्ट्रा तया दष्टो न जीवति - विषविद्या, २. आशीर्वाह, वृद्धि नामनी खेड औषधि - विषमाशीभिरनारतं वमन्तः -शिशु० आशीयस् त्रि. ( अतिशयेनाशु + इयसु द्वित्) अत्यंत शीघ्र.
आशीर्त्त त्रि. (आ+श्री+क्त वेदे ) 45व दूध वगेरे. आशीर्वत् त्रि. (आशीरस्त्यस्य मतुप् + वेदे मस्य वः ) આશીર્વાદ યુક્ત.
आशीर्वाद पु. ( आशिषो वादः वचनम् ) आशीर्वाह, आशीर्वचनसंयुक्तां नित्यं यस्मात् प्रकुर्वते - सा० द० ૬, મંગલાચરણ, ઇષ્ટ અર્થને પ્રકટ કરવો તે माङ्गल्यं दीर्घवर्णान्तमाशीर्वादाभिधानवत् - मनु० २।३३ आशीविष पु. ( आश्यां विषमस्य) सर्प गरुत्मदाशीविषभीमदर्शनैः रघु० ३।५७
आशु त्रि. (अश्+ व्याप्तौ उण्) शीघ्र, ते नामनुं खेड ધાન્ય.
आशु अव्य. (अश्+उण्) उतावणे- ४सही, स्हूर्तिवाणुं,
- तदाशु कृतसन्धानं प्रतिसंहर सायकम् श० १ आशु न. (अश्+उण्) सास रंगनी अंगर, (डियाविशेषण તરીકે) જે વરસાદમાં જલદી પાકી જાય છે. आशुकारिन् त्रि. (आशु शीघ्रं करोति कृ + णिनि) शीघ्र ક૨ના૨, એકદમ કરનાર.
सही
वु,
आशुकोपिन् त्रि. (आशु कुप्यते शीलं यस्य) डोध डरनार, थीडिया स्वभावनी, गुस्सेजा. आशुक्रिया स्त्री. (आशु यथा तथा क्रिया) शीघ्र જલદી કરવું. आशुग पु. ( आशु + गम् +ड) १. वायु, २. सूर्य, उ. खडडानु कार्ड, ४, ५ - रावणस्यापि रामास्तो भित्त्वा हृदयमाशुगः- रघु० १२।९१, (त्रि. ) ४सही ४नार, उतावणे ४नार - विनीतैस्तु व्रजेन्नित्यमाशुगैर्लक्षणान्वितैः- मनु० ४ । ६८
Jain Education International
(त्रि.) ४सहीथी प्रसन्न थनार, ४सही संतोष पामेते. आशुपत्री स्त्री. (आशु पत्रमस्याः) सब्सडी नामनो खेड वेलो, साखेडु.
आशुपत्वन् पु. (आशु पतति पत् + वनिप् ) शीघ्रतावानुं. आशुमद् त्रि. (आशु + शीघ्रता विद्यतेऽस्य मतुप् ) ઉતાવળિયું, શીવ્રતાવાળું. आशुव्रीहि पु. ( आशुश्चासौ व्रीहिश्च ) खेड भतना योजा, જે વ૨સાદમાં જલદીથી પાકી જાય છે. आशुशुक्षणि पु. ( आ + शुष्+सन् + अनि) १. अग्नि, २. वायु, –अन्तरात्मा ह्ययं साक्षान्निश्चितो ह्याशुशुक्षणिः -काशो०
आशुषाण त्रि. (आ+ ष् + कानच्) १. सारी रीते सुातुं. आशुहेषस् त्रि. (आशु + हेष् शब्दे + असुन्) शीघ्र शब्द
अस्तु, खेऽहम शब्द तु.
आशू त्रि. (आशु वेदे पृषो० दीर्घः) शीघ्र, सत्वर. आशेकुटिन् पु. ( आशेतेऽस्मिन् आ + शी+विच् स इव
कुटति णिनि) ते नामनो से पर्वत. आशोकेप त्रि. ( अशोक + चतुर्थ्यां सख्या० ढ) अशोઆસોપાલવની પાસેનો પ્રદેશ વગેરે. (પુ.) અશોકા નામની કોઈ સ્ત્રીનો પુત્ર.
आशोक पु. न. ( अशोकस्येदं अण्) अशोक वृक्षनुं ईल.
आशोकान्ता स्त्री. (प्रा. आसोकंता ) मध्यम ग्रामनी खेड मूर्छना.
आशोषण न. ( आ शुष् णिच् ल्युट् ) सुडाव ते. आशौच न. ( अशुचेर्भावः अण्) सूतड़, अशौच शब् दुखो..
आश्चय्य न. (आ+चर् + यत् सुट्) अद्दभूत, विस्मय २स, गन्धोदग्रं तदनु ववृषुः पुष्पमाश्चर्यमेघाः -रघु० १६।८७, त्रि. जयंजी, डी, थमत्कार, आश्चर्यकार - किमाश्चर्यं क्षारदेशे प्राणदा यमदूतिकाः । शेषाः स्थिरत्वमिच्छन्ति किमाश्चर्य्यमतः परम् - उद्भटः, आश्चर्य४न अर्थ, अय२४, विस्मय, अयंज), (अव्य.) - किमाश्चर्यं परपीडितोऽभिरमते यच्चातकः तृष्णयाचातकाष्टकम् २।४.
For Private & Personal Use Only
www.jainelibrary.org