________________
आशागज-आशिष
शब्दरत्नमहोदधिः।
३२३
पुत्र.
परमं सुखम्-सुभा०, ४. नहि भणेस. ५४ाथ ने | आशावह त्रि. (आशा+व+ अच्) मायने ।।२९ भेजवानी ६२७-आशानामनदी मनोरथजला २२. (पु.) ते. नामनी मे. २%t, Autशन . तृष्णातरङ्गाकुला - शान्तिशतकम् ४।२६, स्थान, हिश्य, प्रदेश - अगस्त्याचरितामाशामनाशास्यजयो | आशास्य त्रि. (आ+शास्+ण्यत्) २७वा योग्य, सा॥ ययौ-रघु० ४।४४.
કરવા યોગ્ય, આશંસા કરવા યોગ્ય. आशागज त्रि. (आशा एव गजः) ४. आशाहीन त्रि. (आशया हीनः) ॥२॥ २डित, निराश, आशाड पु. (आ+अश्+अच्) साकार महिना, ता.
બ્રહ્મચારીએ ધારણ કરવા લાયક ખાખરાનો દંડ. | आशित त्रि. (आ+अश्+क्त) सारी रीत. माघेल, आशाडक पु. (स्वार्थे कप्) 6५२नो अर्थ हु. मान वगेरे, मोशन 43 तृप्त. थयेट.. (न.) सारी आशाडा स्त्री. (आषाढा पृषो०) आषाढा नक्षत्र, રીતે ભક્ષણ, ભોજન કરવું.
ब्रह्मयारी घा२९॥ ४२६॥ योग्य माजरानो १७. आशितङ्गवीन न. (अशनेन तृप्ता गावो यत्र खञ्) आशाढ पु. आषाड १०६ हुम..
સ્થળે ઘાસ વગેરે ખાવાથી ગાયો તૃપ્ત થાય છે તેવું आशाढा स्त्री. आषाडा श६ म..
पुष्ठ घास वगेरेवाणु स्थण -हित्वाशीतङ्गवीनानि आशाढी स्री. (आशाढा नक्षत्रयुक्ता पौर्णमासी फलैर्यत्राशितम्भवम्-भट्टि० ४. सर्गे । ___ आषाढा+अण्+ ङीप्) भाषा3 मलिनानी पूनम. | आशितंभव त्रि. (आशितो अशनेन तृप्तो भवत्यनेन आशातन न. (प्रा. आसायण) अपमान, ति२२७२. __ आशित+भू+करणे ख+ मुम्) नेपावाथी. प्र५00 आशातना स्त्री. (प्रा. आसायणा) सातना, તપ્ત થાય છે તે અન્ન વગેરે. વિનયમર્યાદાનું ઉલ્લંઘન..
आशितंभव न. (आशितो भावे अच्) मो.न. 43 आशातन्तु त्रि. (आशायाः तन्तुः) भाशानी. हो.. तृप्त ते. -फलैर्येष्वाशितंभवम्-भट्टि० ४११ आशादामन न. (आशा दामेव) आ३५. धन साधन आशितृ त्रि. (आ+अश्+तृच्) तृप्तिथी. मीन. ३२नार, દોરડું, આશારૂપ સાંકળ.
ભક્ષણ કરનાર. आशान्वित त्रि. (आशयाऽन्वितः) भावान, सा॥ आशिन् त्रि. (अश् भोजने णिनि) म६५ ४२८२, વધારનાર.
ભોજન કરનાર. आशापाल पु. (आशां दिशं पालयति पाल+णिच्+ अण्) आशिन त्रि. (आशिन् स्वार्थे अण्) 6५२नो. अर्थ
ઈદ્ર વગેરે ફિપાલ, અશ્વમેધીય પશુની રક્ષા કરનાર शुभी. કોઈ એક રાજકુમાર.
आशिमन् पु. (आशोर्भावः इमनिच्) शात, Galam. आशापिशाचिका स्त्री. (आशैव पिशाचिका) ॥२॥३५. आशिर् त्रि. (आश्रीयते-पच्यते आ+श्री+क्विप्) રાક્ષસી, આશાની કલ્પનાસૃષ્ટિ.
પકાવવાનું દૂધ વગેરે. आशापुर न. ते नाम ४ नगर या लत्तम गुगण आशिर त्रि. (आशीरेव स्वार्थे अण्) ५४ावना योग्य
थायछे. आशापुरसम्भव न. (आशापुरे संभवति सम्+भू+अच्) आशिर पु. (आ अश् व्याप्ती भोजने वा इरच्) એક જાતનો ગુગળ.
१. मोनम, २. अनि, 3. सूर्य, ४. राक्षस.. आशाबन्ध (पु. आशां दिशं बघ्नाति अच्) २णियानी. आशिष् स्त्रि. (आ+शास्+क्विप् आपूर्वकत्वात् अत %. पु. (आशायाः बन्धः) तृ॥३५ , माजनुं इत्त्वम्) माशीवाद -वात्सल्याद् यत्र मान्येन बधन, विनोध, विश्वास. -गुर्वपि कनिष्ठस्याभिधीयते । इष्टावधारकं वाक्यमाशी: सा विरहदुःखमाशाबन्धः साहयति -श० ४।१५, २॥२३५. परिकीर्तिता ।। -अमोघाः प्रतिगृह्णन्ताानुपदमाशिषः ciu. - आशाबन्धः कुसुमसदृशं प्रायशो ह्यङ्गनानाम् -रघु० ११४४, ६ष्ट शुभेच्छाना अर्थन 132 ४२वो -मेघ०
-तस्मै जयाशीः ससृजे पुरस्तात् -कुमा ७।४७, आशाभङ्ग पु. (आशायाः भङ्गः) नि.२.२.
प्रार्थना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org