________________
३०४ शब्दरत्नमहोदधिः।
[आमेड़ित-आयन आमेडित त्रि. (आ मेड् उन्मादे अच् आमेड+आचारे | आयताक्षी स्त्री. (आयते अक्षिणी यस्याः) विस्तृत क्विप् ततः क्त) १. उन्मत्तनी ठेभ. ४२.85 लोसे.सा | नेत्रवाई स्त्री. शर्नु, वारंवार भाबत, २. मे.न. मे. श६ | आयति ली. (आ+ यम्+क्तिन्) १. दमा, ત્રણવાર બોલવો તે.
૨. ભવિષ્યકાળ, ઉત્તરકાળ, ૩. ફળ આપવાનો કાળ आम्ल त्रि. (अम्लो रसो यस्य अण्) 1020 २सवाणु. - प्रतापमायतिं शोभां हेमन्लाहस्य वारिदः । स्मृतिशेषां आम्लवेतस पु. (आम्ल: वेतस इव) ते. नामनु मे. करोत्येव लोभं च पृथिवीभुजाम् ।। -राजतरङ्गिणी। ॐ3.
४. ५.२५८म, ५. प्रभाव, 9. औष, भने दृउनु त४, आम्लवेतसक प. (आम्लवेतस+कन) सांगलीनं 13.
७.३ मापता , -आयति सर्वकार्याणां तदात्वं आम्ला स्त्री. (सम्यक् अम्लो रसो यस्याः) 6५२नो
च विचारयेत्-मनु० ७।१७८, ८. संयम, मननो अर्थ. मी. (त्रि.) 14020. २सवाj.
निग्रह, ८. ५ोयाउ, १०. संगम, - यथा आम्लिका स्त्री. (आम्ला+कन्) 6५२न. २०६ मी.
मित्रं ध्रुवं लब्ध्वा कृशमप्यायतिक्षमम्-मनु० ७।२०८, जाटो २स, पाटो भी35२.
૧૧. લાંબા કાળની નિરંતરતા, ૧૨. બહુ સમય आम्ली स्त्री. (अम्ल: रसः अस्य डीप) सनसान
પછી આવનારું ભવિષ્ય. 53.
आयतिमत् त्रि. (आयति+मतुप्) ij. आय पु. (आ+इण् अच् अप् घञ् वा) १. दाम,
आयती त्रि. (आया+डति वा ङीप्) आयति श६ २. प्राप्ति, उ. धन वगैरेनी सामहानी
भुमो. -अहन्यहन्यवेक्षेत कर्मान्तान वाहनानि च । आय
आयतीगव अव्य. (आमन्ति गावो अत्र) योनी व्ययौ च नियतावाकरान कोषमेव च ।। -मनु०
मावानी stu -आतिष्ठद्गु जपन् संध्यां ८।४१९, 3. नानपानानी. २१ २ वगैरे.
प्रक्रान्तामायतीगवम-भट्टिः ।। आयःशूलिक त्रि. (अयःशूलेन अर्थान् अन्विच्छति
आयतीसम अव्य. (आयान्ति समा अत्र) वर्ष साववानो. अयःशूल+ठक्) तीक्षा 64ायथी. धन भेजवावा
समय. २७॥२. -तीक्ष्णोपायेन योऽन्विच्छेत् स आयःशूलिको
आयत्त त्रि. (आ+यत्+क्त) साधीन -दैवायत्तं कुले जनः । आयजि त्रि. (आभिमुख्येन इज्यते आ+यज् कर्मणि
जन्म मदायत्तं तु पौरुषम्-वेणी० ३।३३, १२ थये.स., इन्) सन्भुज २४ी. यश. ४२८२.
४ो. यल यो. डाय ते. -तत् भद्र ! स्वयत्नायत्तो आयज्यु त्रि. (आत्मन आयजिमिच्छति क्यच्+उण्+
ह्यात्मा सर्वस्य -पञ्च० इलोपः) सन्मु५. २६4. ४२१॥ ६२७८२.
आयत्ति स्त्री. (आ+यत्+क्तिन्) १. स्नेड, २. १२ आयत त्रि. आ+यम्+क्त) १. ij, ausauj,
येताuj, 3. तन्द्रिय५, ४. सामथ्य, ५. सीमा, २. 05स, 3. 2८, ४. दूर सुधा अथेद,
5. ६, ७. शयन, ८. प्रभाव, ८. सावं, ५. नियमित व्यायेत.. -तन्तवोऽप्यायता नित्यं तन्तवो
१०. उपाय, ११. न्यायमगर्नु मनुस.२५, बहुलाः समाः । पञ्च०
१२. साधीनता. आयतचक्षुष त्रि. (आ+यम्+क्त, चक्षुष्) हाहा . |
आयथातथ्य न. (न यथातथं तस्य भावः ष्यञ् वा आयतच्छदा स्त्री. (आयतः दोघेश्च्छदो यस्याः) 3.
पूर्वपदवृद्धिः) अयोग्यपाj, हेर्नु ले ३५. योग्य न आयतन न. (आयतन्तेऽत्र यत् आधारे ल्युट) १. ४५. |
डोय ते. ३५. वग.३न. वहन. ४२वान स्थान -स्नेहस्तदेकायतनं । आयथापूव्ये न. (पूर्वमनतिक्रम्य यथापूर्वं न. त. तस्य जगाम-कुमा० ७।५, २. माश्रय, 3. ५२, भावः ष्यञ् पूर्वपदवृद्धिः) पूर्वन भने, नलि ४. विश्रामस्थान. - नासमीक्ष्य परं स्थानं पूर्वमायतनं અનુસરવાપણું. त्यजेत् । ५. यशवें स्थान.
आयन न. (अयनमेव स्वार्थे अण्) सारी शत. मावj. आयतस्तू त्रि. (आयतं स्तौति स्तु+क्विप्) नियमित. आयन त्रि. (अयनस्येदं अण्) अयननु, अयन संधी स्तुति. २नार, या२५, माट.
ગ્રહોની દક્ષિણ-ઉત્તર ગતિરૂપ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org