________________
u.
आमोद-आम्रिमन्] शब्दरत्नमहोदधिः।
३०३ आमोद पु. (आमोदयति आमुद् णिच्+अच्) १. अत्यंत । पाण्डवेया मयोक्तं न मे तच्च श्रुतवानाम्बिकेयः
९२. ना२. सुशव, सौरभ- आमोदं कुसुमभवं | महाभारतम् मृदेव धत्ते मृद्गन्धं नहि कुसुमानि धारयन्ति, | आम्भसिक पु. (आम्भसा वर्त्तते ठक्) भ॥७.. ૨. અત્યંત હર્ષ, ૩. ઉત્તમ સ્ત્રીના મુખના શ્વાસ आम्भि त्रि. (अम्भसो जातादि इञ् सलोपश्च) ull. 472-. ju- आमोदमुपजिघ्रन्तौ स्वनिःश्वासानु- ઉત્પન્ન થયેલ. कारिणौ-रघु० ११४३
आम्र पु. (अम्-गत्यादिषु रन्+दीर्घश्च) icuनु आ3. (न.) आमोदन न. (आ+मुद्+ल्युट्) 6५२नो. अर्थ. मो. Hink. ३०, - पित्ताविरोधि संपक्वमानं शुक्रविआमोदन त्रि. (आमुद्+णिच्+ल्युट) डर्ष ६८ ४२ना२, वर्धनम् । बृंहणं मधुरं बल्यं गुरुविष्टभ्य जीर्यति ।। સંપાદન.
आम्रगन्धक पु. (आम्रस्येव गन्धोऽस्य कप्) मे तर्नु आमोदित त्रि. (आ+मुद्+णिच् क्त) ४. ५॥3८.,
Al६८२, सुगंधयुत ४२८. - पारिजातप्रसूनो- आम्रगुप्त पु. ते नमन। . पि. त्थगन्धामोदितदिङ्मुखे-शिवरात्रिव्रतकथा. आम्र गुप्तायन पु. (आम्रगुप्तस्य अपत्यं फिञ्) आमोदिन् त्रि. (आमोदयति+सुरभीकरोति आमोदकृत्यर्थे આમ્રગુપ્તનો પુત્ર. णिच्+णिनि) भुमने. वासित ४२॥२ ५२ वगेरे, आम्रगुप्ति पु. (आम्रगुप्तस्य अपत्यं इञ्) 6५२न सुगंधवाणु, बवाणु -नवकुटजकदम्बामोदिना अर्थ (ओ. गन्धवाहाः -भर्तृ०
आम्रनिशा स्त्री. (आम्रगन्धा निशा) Ail १६२. आमोष त्रि. (आमुष्णाति आ+मुष्+पचाद्यच्) योरी आम्रपेशी त्रि. (आम्रस्य पेशीव) सुयी . ३0-0. Junel.. ४२८२, यो२.
आम्रमय त्रि. (आम्रस्य विकारोऽवयवो वा वृद्धत्वात् आमोष पु. (आ+मुष्+घञ्) यो२, अ५७२५८ ४२j, ____ मयट) Micla. वि.5t२, Aliall. अवयव. | હરણ કરવું.
आम्ररस पु. (आम्रस्य रसः) बानी-शनी २२. आम्नात त्रि. (आ+म्ना+क्त) सारी शत. अभ्यास. आम्ररसाकृति स्त्री. (आम्ररसस्येवाकृतिः स्वादो यस्याः) ७३८, सारी रात मावेस, डेस.
એક જાતનું પીણું, શીખંડ. आम्नात न. (आ+म्ना+भावे क्त) सारीरीत. अभ्यास, आम्रवण न. (आम्रस्य वनं नित्यं णत्वम्) Hiuy वन..
आम्रात पु. (आम्रमाम्ररसमतति अत्+पचा० अच्) आम्नातिन् त्रि. (आम्नातमनेन इनि) सारी रात अभ्यास. એક જાતનું ઝાડ. (ન.) આમ્રત વૃક્ષનું કરનાર, સારી રીતે ભણેલ, જેણે શાસ્ત્રાભ્યાસ કર્યો ३१.-आम्रातमम्लं वातघ्नं गुरूष्णं रुचिकृत् परम् ।
छ ते. -आम्नातिभिर्नीतिषु बुद्धिमदिभः-भट्टिः ।। पक्वं तु तुवरं स्वादु रसपाकं हिमं स्मृतम् ।। आम्नान न. (आ+म्ना+भावे ल्युट) ॥त्र वगेरेना । आम्रातक पु. (आम्र+अत्+ण्वुल्) (01.32) मे तनु 416, शास्त्र वगैरेनो अभ्यास.
वृक्ष, रीनो सुवेतो. २स. (न.) मामात वृक्षन . -घञ्+युक्) १. सारी अभ्यास, | आम्रातकेश्वर पु. (आम्रातक इव ईश्वरः ईश्वरलिङ्गमत्र) २. सारी शत. , 3. वह, ४. २॥स्त्र, भांस તે નામનું એક સિદ્ધ સ્થાન. सायन, मधुप वो साम्नाय -समांसो मधुपर्क आम्रावती स्त्री. (आम्रः-आम्ररसो विद्यतेऽस्यां मतुप इत्याम्नायं बहुमन्यमानाः-उत्तर०
मस्य वः) ते. नामनी में नही. आम्बरीषपुत्रक पु. (अम्बरीषपुत्र+चतुर्थ्यां वुड्) मंजरीष आम्रावर्त पु. (आम्र इव तुल्यरसतया ईषद् वर्त्तते રાજાના પુત્રનો વિષય વગેરે.
__ आ+वृत्+अच्) १. मलाना २स43 नावातो. आम्बष्ठ पु. स्त्री. (अम्बष्ठस्य अपत्यं अण्) अम्बष्ठना . ५.६, २. मामात वृक्ष. - आम्रावर्तस्तृषापुत्र.
छर्दिवातपित्तहरः सरः । रुच्यः सूर्यांशुभिः पाकाल्लघुश्च आम्बष्ठय पु. (अम्बष्ठापत्ये ष्यञ्) 6५२नो अर्थ हुआ. स हि कीर्तितम् ।। (न.) मामात वृक्षन इ. आम्बिकेय पु. (अम्बिकायाः अपत्यं शुभ्रा० ढक्) | आम्रिमन् पु. (अम्लोरसोऽस्त्यस्य अण् गणपाठात् रस्य
१. २. धृतराष्ट्र, २. तिस्वामी -परं श्रेयः । लः ततो भावे इमनिच्) 25, 2श.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org