________________
३०२
शब्दरत्नमहोदधिः।
[आमावास्य-आमोटन आमावास्य त्रि. (अमावस्यायां भवः अण्) अमावस्यामा | आमिष्य त्रि. (आमिष्याः सन्निकृष्टः चतुर्थ्यां यत्) थना२.
___ Hiसी.नी. सभीयन.. प्रदेश. वगेरे. आमाशय पु. (आमस्य अपक्वान्नस्य आशयः) शरीरम. | आमीक्षा स्त्री. आमिक्षा २०६ हु.. રહેલ ખાધેલા અપક્વ ખોરાકનું સ્થાન, હોજરી. आमुक्त त्रि. (आ+मुच्+क्त) ५३३८, पा२९६ ४३८..
-पक्वाशयस्त्वधोनाभ्यामूर्ध्वमामाशयः स्थितः । -आमुक्तमुक्तालतमस्य वक्षः -शि० आमिक्षा स्त्री. (आमिष्यते सिच्यते मिष्+सक्) तपेक्षा | आमुक्ति स्त्री. (आ+मुच्+क्तिन्) ५२, भयाहा, પક્વ દૂધમાં દહીં નાખવાથી થતો પદાર્થ.
अव्य. (आ+मुच्+क्तिन्) मुस्ति पर्यन्त -आमुक्ति आमिक्षीय न. (आमिक्षायै हितं छ) भाभिमान, साधनभूत.
श्रियमन्विच्छेत् । ४ा.
आमुख न. (आमुखयति-अभिमुखीकरोति परिषदोऽनेन आमिक्ष्य न. (आमिक्षायै हितं यत) 6५२नी अर्थ सी
आ+मुख+णिच्+अच्) -128k में अंका, प्रस्तावना आमितौजि पु. स्री. (अमितौजसोऽपत्यम् इञ्)
-नही विदूषको वाऽपि पारिपार्श्वक एव वा । सूत्रधारेण અમિતૌજસનો પુત્ર.
सहिताः संलापं यत्र कुर्वते ।। चित्रैर्वाक्यैः स्वीकार्योत्यैः आमित्रि पु. स्री. (अमित्रस्य अपत्यं इञ्) मभित्रनो
प्रस्तुताक्षेपिभिर्मिथः आमुखं तत् तु विज्ञेयं नाम्ना पुत्र.
प्रस्तावनाऽपि सा ।। -सा० द० आमित्रि त्रि. (अमित्रस्येदं अण्) अमित-शत्रुसंधी..
आमुखम् अव्य. भुमनी सामे.. आमिश्र त्रि. (आ+मिथ्र+घञ्) मिश्रित, भणे..
आमुप पु. (आमे पीडायै उष्यते वप्+घञर्थे क) मे आमित्रायण पु. (आमित्रीयः तद्भवादौ+नडा० फक्)
___ तनो iस. અમિત્રનો યુવાપત્ય. आमित्रायणि पु. (आमिरपत्यं फिञ्) सामित्रना
आमुर् त्रि. (आ+मुर्व+क्विप्) (स.5.
आमुष्मिक त्रि. (अमुष्मिन् परलोके भवः ठक्) ५२८ म યુવાપત્યનો પુત્ર. आमिश्ल त्रि. (आमिश्रू+घञ् क्वचिद् वेदे रस्य ल:)
थना२, ५२सा: संधी. -नैवालोच्य गरीयसीरपि मिश्रित.
चिरादामुष्मिकीर्यातनाः-सा० द० आमिष् न. (आमिषति सिञ्चति स्नेहम् आ+मिष्+क्विप्)
आमुष्यकुलक न. (अमुष्य कुलस्य भावः वुञ् अलुक्) भांस. -आमिषि मांसे ।
ઉત્તમ વખાણવા લાયક કુળ. आमिष न. (आमिषति स्नेहम् आ+मिष सेचने क) | आमुष्यकुलिका स्त्री. ५२नी २०६ एमो.
१. मांस. -उपानयत् पिण्डमिवामिषस्य-रघु० २१६९, | आमुष्यकुलीन त्रि. (अमुष्य कुले साधुः घञ्) 6त्तम २. ७२६ भोग्य वस्तु -रन्ध्रान्वेषणदक्षाणां । इणमा उत्पन्न थयेस. द्विषामामिषतां ययौ -रघु० १२।११, 3. २१वत, | आमुष्यपुत्रिका स्त्री. (अमुष्य पुत्रस्य भावः वुञ् अलुक्) ४. सुं६२ ३५ वगैरे, ५. वोम, . सोम. ४२वा
उत्तम गुण. योग्य प्रिय वस्तु, ७. ५९, ८. पी२. ३,
आमुष्यायण न. (अमुष्य ख्यातस्य अपत्यं नडा० फक् ८. माडा२, १०. शि.१२ भाटे यारी, ११. ३५,
___ अलुक्) प्रध्यात. वंशम उत्पन यनार. १२. मान, १.3. अभए, १४. संभोग आमूल न. (मूलपर्य्यन्तम्) भूस. सुधी. -आमूलशुद्धआमिषप्रिय पु. (आमिषं प्रियं यस्य) 58 ५६.. (त्रि.) ___ संततिकुलमेतत् पौरवं प्रजावन्ध्ये- शकु० માંસ જેને વહાલું છે તે.
आमृष्ट त्रि. (आमृष्+क्त) 43.स., Au६ ४२८, २८, आमिषभुज त्रि. (आमिष+भुज+क्विप्) मांस. माना२. મદન કરેલ, તિરસ્કાર કરેલ, ઘસેલ. आमिषाशिन् त्रि. (आमिषं अश्नाति अश्+णिनि) 6५२नो | आमोक पु. (आ+मुच्+घञ्) ५२. श६ शु..
आमोचन न. (आ+मुच्+ ल्युट) १. ५३२, २. ढाडं आमिषी स्त्री. (आमिषं तदाकारोऽस्त्यस्य जटायां २j, 3. स्वतंत्र ७२, सेवा भुत. ४२.
अच्+ङीप्) ४ामांसी. नमनी वनस्पति. आमोटन न. (आ मुट ल्युट) ४२, मसणी ना.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org