________________
आयमन-आयुधिक
शब्दरत्नमहोदधिः।
३०५
आयमन न. (आ+यम्+ल्युट) CanS, विस्तार, | आयाम अव्य. (यामपर्यन्तम्) मे ५डोर सुधा.. आयमन न. (आ+यम्+णिच्+ल्युट) १. नियम | आयाम पु. (आ+यम्+णिच्+ल्युट) नियममा दावj, aaj, २. नियमन, 3. ६ २ , नियमन. ४. संडीयायेदाने यान. ij. २.
आयामवत् त्रि. (आयाम मतुप्) विस्तारित, aij. आयल्लक पु. (आयन्निव लीयतेऽत्र, आ+यत्+ली+ड+ आयास पु. (आ+यस्+घञ) सत्यंत. यत्न, भडनत,
कन् (वा०) संज्ञायाम्- 6381, धैर्यनी समाव, प्रयास.. -नैवायासं क्वचिद भद्रे ! प्राप्ससे न च પ્રબળ લાલસા.
विप्रियम् । -रामा०, -शोक-हर्षों तथाऽऽयासः सर्वं आयस त्रि. (अयसो विकारः अण्) सोढार्नु, समय, स्नेहात प्रवर्तते-महाभा० લોઢાનું બનાવેલ.
आयासक त्रि. (आ+ यस्+ण्वुल्) प्रयास.वाणु, आयस न. (अयस् स्वार्थे अण्) -स चकर्ष
मनतवाj. ___ परस्मात् तदयस्कान्त इवायसम्-रघु० १७।६३
आयासक त्रि. (आयस्+णिच्+ण्वुल्) भनत ४२॥वना२. आयसमय त्रि. (आयस+मयट) सोढार्नु जनावेद.
आयासिन् त्रि. (आ+यस्+णिनि) भनत. ४२॥२, आयसी स्त्री. (अयस्+अण्+ ङीप्) कोटा मत२,
प्रयास. ४२॥२- कामं प्रिया न सुलभा मनस्तु રક્ષણ માટે શરીર ઉપરની લોઢાની જાળી.
तद्भावदर्शनायासि । -शाकुं० २१ आयसीय त्रि. (अयसः सन्निकृष्टदेशादि छण) दो.ढानी.
आयिन् त्रि. (आयो लाभोऽस्त्यस्य णिनि) दामवाणु. સમીપનો પ્રદેશ વગેરે.
आयिन् त्रि. (इण+णिनि) ना२. आयस्कार पु. (अयस्कार एव अण्) सुडा२.
आयु न. (इण्+उण्)माव२६८ अहं केशरिणः क्षेत्रे वायुना आयस्त त्रि. (आ+यस्+क्त) १. ३3८, २. देश
जगदायुना-महाभा०, - शरी२ -प्रमाणयोरेवं पामेल, 3. थास, ४. सथाये, ५. तीक्षा ४२८,
संयोगादायुरुच्यते -शाङ्गधरः । ७. मायास-प्रयासवाj.
आयु पु. (इण+उण्) नडुप. २८°ानो पिता. आयस्थान न. (आयस्य स्थान) १. दम.नु, स्थान,
आयु त्रि. (इण्+उण्) ४वाना स्वभाववाणु.
आयुक्त त्रि. (आ+युज्+कर्मणि क्त) सारी शत. ठोस, ૨. આવકનું સ્થાન, ૩. રાજા તરફથી જકાત અથવા
यो?, थोडं 3८, नियुत उभारी, सायद,. દાણ જ્યાં લેવાતાં હોય તે સ્થળ, ૪. લગ્નથી અગિયારમું સ્થાન.
आयुक्त न. (आ+युज्+भावे क्त) सारी. शत. यो..
आयुक्तिन् त्रि. (आयुक्तमनेन इनि) सारी शते. यो.४॥२, आयस्थूण पु. त्रि. (अवोमयी स्थूणा यस्य तस्यापत्यं
उना२. __ अण) अयःस्थूरानो पुत्र..
आयुध न. (आयुध्यतेऽनेन आयुध+क) शस्त्र, थियार, आयस्य अव्य. (आ+यस+ल्यप) प्रयास.२रीन, घर.
र -न मे त्वदन्येन विसोढमायुधम्-रघु० ३।६३ જ યત્ન કરીને.
आयुधधर्मिणी स्त्री. (आयुधस्येव धर्मोऽस्त्यस्याः इनि आयात त्रि. (आ+या+क्त) भावेल. -आयाता मधुयामिनी
ङीप् वा) ४यंती नामनी वनस्पति. __यदि पुन यात एव प्रभुः- शृङ्गारतिलकम् ।
आयुधन्यास पु. (आयुधानां न्यासः) तंत्र.स्त्र प्रसिद्ध आयाति पु. (आ+या+क्तिन्) नहुष, २०%नो मे.
એક પ્રકારનો વાસ. पुत्र.
आयुधागार न. (आयुधस्यागारम्) थियारणान, थियार आयाति स्त्री. (आ+या+क्तिन्) भाव, मन.
२५वान स्थण -कोशागारायुधागारदेवतागारभेदकान्आयान न. (आ+या+ल्युट) भाव, स्वभाव, प्राकृति..
मनु० ९।२८०, -अहमप्यायुधागारं प्रविश्यायुधसहायो मनोभाव. -आयाने वासि विदितो रामस्य विदितात्मनः
भवामि-वेणी० १ -महाभा०
आयुधिक पु. (आयुधेन तद्व्यवहारेण जीवति ठञ्) आयाम पु. (आ+यम्+भावे घञ्) सं.मा, नियमन,
શસ્ત્ર ઉપર જીવનાર યોદ્ધો, સૈનિક, શસ્ત્રજીવી. ५२. राम ते. तेनोदीची दिशमनुसरेस्तिर्यगायामशोभी
-आयुधीयः- -अलङ्कृतश्च संपश्येदायुधीयं पुनर्जनम् मेघ० ५८
-उत्तर०६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org