________________
५.
असितफल-असिपत्र शब्दरत्नमहोदधिः।
२४७ असितफल पु. (असितं कृष्णं फलमस्य) ते. नामर्नु । असिद्ध पु. न्यायमतमi. . उत्पा. -यत्र व्याप्तिः . वृक्ष. (मधु, न२ि४८.).
पक्षधर्मत्वं वा नास्ति स असिद्धः हेत्वाभासः-यथा असितमृग पु. (असितः मृगः) णियार, जो भृ. । घटो द्रव्यं श्रावणत्वात् मघटमi त्व. डेतु असिता स्त्री. (असितः स्त्रियां टाप्) १. मजी, અસિદ્ધ છે
२. ४-न-मi. २300 हुवान. २0, -या अवृद्धा | असिद्धान्त पु. (न सिद्धान्तः) vul.टोनि.यम, 40मी.मयो युवती कृष्णकेशा प्रेष्या दासी अन्तःपुरे पुनः पुनश्चरति | नियम. सा -इति-सारसुन्दरी । 3. ते नामना. मे. अप्सरा, असिद्धार्थ त्रि. (न सिद्धः अर्थो यस्य) ४ो पोताना स्वनामख्याता स्वर्वेश्या, यथा-असिता च सुबाहुश्च | ઉદેશમાં સફળતા મેળવી નથી.
सुवृत्ता सुमुखी तथा । -हरिवंशे, ४. यमुना नही.. असिद्धि स्त्री. (न सिद्धिः) १. सिद्धिन अभाव, असिताञ्जनी स्री. (असिता चासावञ्जनी च) stu
२. नलि सिद्धि, 3. नलि उत्पत्ति, ४. योगशस्त्र કપાસનો છોડ.
પ્રસિદ્ધ સિદ્ધિનો અભાવ, ૫. ન્યાયમતમાં હેતુનો દોષ, असिताभ्रशेखर पु. (असितः अभ्र इव शेखरो यस्य)
હેત્વાભાસ; જે આશ્રયાસિદ્ધિ, સ્વરૂપાસિદ્ધિ અને તે નામનો એક બૌદ્ધ.
વ્યાપ્યત્વાસિદ્ધિના ભેદે કરીને ત્રણ પ્રકારની છે. બીજા असिताम्बुज न. (असितमम्बुजम्) j, भ, नाद.
પ્રકારે ઉભયસિદ્ધિ, અન્યતરાસિદ્ધિ, તદૂભાવાસિદ્ધિ
અને અનુમેયસિદ્ધિના ભેદથી ચાર પ્રકારની છે. असिताच्चिस् पु. (असिता कृष्णा अच्चिर्यस्यः) भाग्नि.
असिधारा स्त्री. (असेः धारा) तसवारनी. २. सुरगज असितालशेखर पु. (असितः अल इव शेखरोऽस्य) ते.
इस दन्तैर्भग्नदैत्यासिधारैः-रघु. १०।८६ नामनो मे जौद्ध..
असिधारावत न. (असिधारायां स्थितिरिव दुष्करं व्रतम्) असितालु पु. (असितः आलुः) . तन, नाद.
તલવારની ધાર ઉપર ઊભા રહેવાની પ્રતિજ્ઞા જેવું असिताश्मन् पु. (असितः अश्मा) ऽन्द्रनाल. मला,
हु४२ व्रत, ओई ५। 8691 5. सतां केनोद्दिष्टं
विषममसिधाराव्रतमिदम ।। -भर्तहरि. (Sनामत) नीलम.
- યુવતી પત્નીની સાથે રહેવા છતાંયે મૈથુનની ઇચ્છાને असितृ त्रि. (अस् क्षेपे+तृच्) ३७।२. असितोत्पल न. (असितं उत्पलम्) आणु, भय,
दृढतापूर्व वी. . -यंत्र एकशयनस्थापि प्रमदा
नोपभुज्यते । असिधाराव्रतं नाम वदन्ति मुनिपुङ्गवाः ।। -उत्पलानि कषायाणि पित्त-रक्तहराणि च ।। -
अथवा - युवा युवत्या सार्धं युन्मुग्धभर्तृवदाचरेत् । चरकः
अन्तर्निवृत्तसङ्गः स्यादसिधाराव्रतं हि तत् -यादवः असितोपल पु. (असितः उपलः) द्रनाल मालिनासम. __ असिताश्मन्.
असिधाव पु. (असि धावयति मा यति धाव्+अण्) असिदन्त पु. (असिरिव दन्तः) घाउयाण.
તલવારને સાફ કરનાર, શસ્ત્રોને સ્વચ્છ કરનાર,
शस्त्रधार. असिदंष्ट्र पु. (असिरिव दंष्ट्रा यस्य) तनो મોટો મગર, ઘડિયાળ.
असिधावक पु. (असि धावयति माजयति धाव्+ण्वुल्) असिदंष्ट्रक पु. (असिरिव दंष्ट्र स्वार्थे कन्) 6५२नो
ઉપરનો અર્થ જુઓ. अर्थ हुभो.
असिधेनु स्त्री. (असिः धेनुरिव अस्याः) ७२.. असिद्ध त्रि.(न सिद्धः) १. अ५.७५, आयु, नलि सिद्ध
असिधेनुका स्री. (असिः धेनुरिव अस्याः वा कप्) थयेट, २. अनुमानथी. न भेगवेद, 3. सिद्धि गर्नु.
ઉપરનો અર્થ જુઓ. स्वयमसिद्धः कथं परान् साधयेत्-इति न्यायः ।
असिपत्र पु. (असिरिव तीक्ष्णं पत्रमस्य) १. २२७नु અક્રિયાત્મક રક્ષણ એટલે નિરર્થક પ્રભાવ રહિત,
ઝાડ, ૨. ગુંડ નામક તૃણ, ૩. બે તરફ ધારવાળી પહેલેથી અસિદ્ધ.
तसवा२.
सा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org