________________
२४८
असिपत्रक पु. (असिरिव तीक्ष्णं पत्रमस्य स्वार्थे वा कप्) ઉપરનો અર્થ જુઓ..
असिपत्र न. ( असेः पत्रम्) तलवारनुं भ्यान असिपत्रवन न. ( असिरिव पत्रं यस्य तादृशं वनम् ) ते નામનું એક નરક.
असिपत्रव्रत न. ( अश्वमेधे कर्त्तव्यं व्रतभेदे) अश्वमेध યજ્ઞમાં કરવા યોગ્ય એક પ્રકારનું વ્રત. असिपुच्छ पु. ( असिरिव पुच्छ ः यस्य) खेड भतनुं મોટું જળજંતુ, શિશુમાર.
असिपुच्छक पु. (असिरिव पुच्छः कप्) ५२नो अर्थ दुखो..
असिपुत्रिका स्त्री. (असेः पुत्रीव कन्) छरी.. असिपुत्री स्त्री. (असेः पुत्रीव) उपरनो अर्थ हुआ. असिभेद पु. ( असिरिव तीक्ष्णभेदो निर्यासो यस्य) भेड જાતનો દુર્ગંધી ખે૨.
असिर त्रि. (अस् क्षेपे - किरच्) इनार, डि२ए. असिलता स्त्री. (असेर्लता) तलवारनुं इस ददृशुरुल्लसितासिलतासिताः- शि० ६ |५१
असिलोमन् पु. ( असिरिव तीक्ष्णं लोम अस्य) ते
નામનો એક દાનવ.
शब्दरत्नमहोदधिः ।
असिहत्य त्रि. (असिना हत्यः) तसवारथी भारवा योग्य. असिहस्त त्रि. ( असिः हस्ते यस्य) के महाथे તલવારનો ઘા કરે તે.
असिहेति पु. ( असिः हेतिः साधनं यस्य) तलवारथी યુદ્ધ કરનાર યોદ્ધો.
असु पु. ब. (अस्यते क्षिप्यते अस् + उन्) प्राश, पां प्राणवायुख. - तेजस्विनः सुखमसूनपि संत्यजन्तिनीति० ९९
असु पु. ( अस्यते क्षिप्यते कर्त्तरि उन्) १. ताप, २. वित्त, उ. प्रज्ञा.
असु (कण्ड्वादि - असूयति) संताप ४२वो. असुकर त्रि. (न सुकरः) भुश्डेल, साहेदु नहि ते, સહેલાઈથી ન થઈ શકે તેવું.
असुख न ( न सुखम् ) हु:.
असुख त्रि. ( न सुखं यस्य) सुख विनानुं, दुःखी. असुखावह त्रि. ( न सुखावहः) हुः पेछा ४२नार. असुखिन् त्रि. ( न सुखी) हु:जी.
Jain Education International
[ असिपत्रक - असुररिपु
असुगन्ध त्रि. (नास्ति गन्धो यस्मिन्) प्रेमांथी सुगंध આવતી ન હોય.
असुगम त्रि. ( न सुगमः) १. सुगम नहि ते, दुर्गम, २. हुर्बोध.
असुतर त्रि. ( न सुतरः) के सडेसाथी पार न राय, જેમાં સહેજે સફ્ળતા ન મળે તે.
असुतृप त्रि. (असुना परकीयप्राणनाशनेन तृप्यति तृप् +क) ૧. તે નામનો એક યમદૂત, ૨. જે પોતાના સુખોપભોગમાં રચ્યોપચ્યો હોય, સાંસારિક वासनाओोमां भग्न होय - घ्नन्ति ह्यसुतृपो लुब्धाः
- भाग० १० | १ | ६७
असुधारण न. ( असूनां धारणम्) प्राधारा, भवन, aj.
असुन्दर त्रि. ( न सुन्दरः) २. अनुद्धृष्ट, उ. डुत्सित.
१. सुंदर नहि ते,
असुन्व त्रि. (न+सु अभिषवे न.त.) सोमरस नहि डाढनार.
असुभङ्ग पु. (असोः भङ्गः ) ̈वननो नाश, अवहानि -मलिनमसुभङ्गेऽप्यसुकरम् भर्तृ. २२८ वननो
ભય અગર આશંકા.
असुभृत त्रि. (असु+भृ + क्विप्) आशवानुं, प्रा. असुमत् त्रि. (असवः सन्त्यस्य मतुप् ) उपरनी अर्थ
दुखी.
असुर पु. ( अस्यति- क्षिपति देवान् अस्+उरन्) (असुरता स्थानेषु न सुष्ठुरताः चपला इत्यर्थः ) १. सुरविरोधी, २. हैत्य, 3. सूर्य, ४. राहु प. अंसु, 5. भेध. असुर पु. ( असुषु विष्वग्विषयासु प्राणनक्रियासु रमते
रम्+ड) स्वाभाविक तमोगुएावाजी इंद्रियवृत्ति. असुरक्ष त्रि. ( न सुखेन रक्ष्यते सु+रक्ष् + खल् न. त . )
સુખેથી રક્ષણ કરવાને અશક્ય.
असुरगुरु पु. (असुराणां गुरुः) असुरोना गुरु शुडायार्य, શુક્ર નામનો ગ્રહ.
असुरद्रुह त्रि. (असुराणां द्रुहः) असुरोनो शत्रु-छेव
( पुरः क्लिश्नाति सोमं हि सैंहिकेयोऽसुरद्रुहाम् - शि० २।३५)
असुरराज् पु. ( असुरेषु राजते राज् + क्विप्) प्रसाधनो पौत्र, जसिराभ, असुरोनी शुभ. असुररिपु पु. ( असुराणां रिपुः) विष्णु.
For Private & Personal Use Only
www.jainelibrary.org