________________
२३४
अष्टगृहीत त्रि. (अष्टकृत्वो गृहीतः) माहवार
इरेस.. अष्टचत्वारिंशत् स्त्री. (अष्टाधिका चत्वारिंशत् ) અડતાલીશ. अष्टाचत्वारिंशत् .
शब्दरत्नमहोदधिः ।
अष्टतय त्रि. (अष्टाववयवा अस्य अष्टन् तयप्) २४
અવયવવાળું, બધું મળીને આઠવાળું. अष्टतारिणी स्त्री. आठ तारिशी हेवीखो. -तारा चोग्रा महोग्रा च वज्रा काली सरस्वती । कामेश्वरी च चामुण्डा इत्यष्टौ तारिण्यो मताः अष्टत्रिंशत् त्रि. उत्रीश
||
अष्टत्रिक न. ( अष्टावृत्तं त्रिकम् ) योवीस, योवीसनी
સંખ્યાવાળું.
अष्टत्व (न. अष्टानां भावः त्व) साहनी संख्या. अष्टदंष्ट्र पु. ( अष्टौ दंष्ट्रा यस्य) ते नामनो खेड
छानव.
अष्टदल न. (अष्टौ दलानि यस्य) मा पांजडीवाणु हुमण.
अष्टदिक्करिणी स्त्री. ब. व. (अष्टसु दिक्षु करिण्यः) આઠ દિશાઓમાં સ્થિત હાથણીઓ. अष्टदिक्पाल पु. ( अष्टौ दिशः पालयन्ति पालि+अच् + अण्) आठ हिदुपासो - इन्द्रो वह्निः पितृपतिः (यमः) नैर्ऋतो वरुणो मरुत् (वायु) । कुबेर ईशः पतयः पूर्वादीनां दिशां क्रमात् ।। अमर० अष्टदिग्गज पु. ब. व. (अष्टसु दिक्षु स्थाः गजाः) आठ दिशाओोभां स्थित हाथीखो. -ऐरावतः पुण्डरीको वामनः कुमुदोञ्जनः । पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः ।। - अमर०
अष्टदिश् स्त्री. बहु० व खाड हिशाखो - पूर्वाग्नेयी दक्षिणा च नैर्ऋती पश्चिमा तथा ।। वायवी चोत्त रेशानी दिशा अष्टाविमाः स्मृताः ।। अष्टदेह पु. स्थूल खाने सूक्ष्म शरीरी खा छे - स्थूल, सूक्ष्म, डारा, महाडारा, विराट, हिरएय, सव्याहृत અને મૂલ પ્રકૃતિ.
अष्टद्रव्य न. ब. व. होमनां खाह साधन द्रव्यो. अष्टधा अव्य. (अष्टन्+धा) साठ प्रहार, साह वार.
भिन्नोऽष्टधा विप्रससार वंश: - रघु. १६ । ३ अष्टधातु पु. ब. व. (अष्टौ धातवः) सोनुं वगेरे आठ धातुखो स्वर्ण रूप्यं च ताम्रं च रङ्गं यशदमेव च । सीसं लोहं रसश्चैव धातवोऽष्टौ प्रकीर्तिताः ।।
Jain Education International
[ अष्टगृहीत- अष्टमङ्गल
अष्टन् त्रि. (अश् व्याप्तौ कनिन् तुट् च ) २. (कर्तृ, कर्म - अष्ट, अष्टौ )
अष्टनागा पु. खप्रहारना सर्यो होय छे ते - अनंत, वासुडि, तक्ष, ईट, शंज, दुखिङ, पद्म, महापद्म. अष्टपक्ष त्रि. (अष्टौ पक्षाः यस्य) खेड खेवुं भडान
જેમાં એક બાજુએ આઠ થાંભલા લાગેલા હોય. अष्टपाद पु. ( अष्टौ पादा यस्य ) १. श२५, २. रोजियो, उ. कैलास पर्वत. अष्टपदी स्त्री. खेड भतनो वेलो.
अष्टपल न. ( अष्टौ पलानि परिमाणमस्य ) आठ पस प्रभावामुं.
अष्टपाद् पु. ( अष्टौ पादा यस्य वाऽस्त्यलोपः) १. शरभ पशु, २. रोजियो.
अष्टपुष्पी स्त्री. (अष्टानां पुष्पानां समाहारः ) આઠ
ફૂલોનો સમૂહ.
अष्टप्रकृति पु. पांथ महाभूत (अग्नि, पाशी, पृथ्वी, खाश, वायु) मन, बुद्धि जने जहंडार. अष्टप्रधान पु. राभ्यना खा मुख्य अधिडारीखो - वैद्य, उपाध्याय, सचिव, मंत्री, प्रतिनिधि, राभध्यक्ष, પ્રધાન અને અમાત્ય.
अष्टप्रश्न पु. श्योतिषमां वियारशैलीनी मान्य रीत. अष्टभुजा स्त्री. (अष्टौ भुजा अस्याः) 'हेवीमाहात्म्य'भां
ત્રીજા ચરિત્રની દેવી, મહાસરસ્વતી. अष्टभैरव पु. महादेवना खा गए। - असितांग, संहार, 33, डाल, डोध, ताम्रयूड, चंद्रयूड भने महाभैरव. अष्टभोग पु. सुजमय भवननां आठ तत्त्व - अन,
पाणी, तांबुल, पुष्प, यंधन, वसन, शय्या अने खार. अष्टम त्रि. (अष्टानां पूरणः डट् मटच्) खाभुं. अष्टमकालिक त्रि. (अष्टमः कालः भोजनेऽस्त्यस्य ठन् )
જે માનવી સાત સમય (પૂરા ત્રણ દિવસ અને ચોથા દિવસની સવાર સુધી) ભોજન ન કરીને ચોથા દિવસે રાત્રે ભોજન કરે એવો એક વાનપ્રસ્થ. अष्टमङ्गल पु. (अष्टगुणितं मङ्गलम् ) भेड धोडी नां
भुख, पूंछडु, ख्याल, छाती तथा सुभ श्वेत होय ते. अष्टमङ्गल न. ( अष्टगुणितं मङ्गलम् ) आठ सौभाग्य
सूर्य भांगलिक पहार्थ, अर्धना भतथी -मृगराजो वृषो नागः कलशो व्यजनं तथा । वैजयन्ती तथा भेरी दीप इत्यष्टमङ्गलम् ।। लोकेऽस्मिन् मङ्गलान्यष्टौ ब्राह्मणो गौर्हुताशनः हिरण्यं सर्पिषादित्यो आपो राजा
तथाष्टमः ।।
For Private & Personal Use Only
www.jainelibrary.org