________________
अश्ववावरोहिन्- अष्टगुण ]
अश्ववावरोहिन पु. ( अश्व + अव + रुह् + णिन् ) घोडेस्वार . अश्वारोही स्त्री. (अश्वः तन्मेढ्रमिव आरोहो मूलमस्याः) આસંધ વનસ્પતિ.
अश्वावतानक पु. ( अश्वस्येवावतानोऽस्य) ते नामना खेड ऋषि
अश्विक त्रि. (अश्व+ष्ठन्) घोडे बेसनार, घोडावडे વહન કરનાર.
अश्विन् त्रि. (अश्व इनि) घोडाथी युक्त. अश्विन् पु.द्वि. (प्रशस्ता अश्वाः सन्ति ययोः) अश्विनीकुमार, स्वर्गना वैद्य.. अश्विनी स्त्री. (अश्वस्तदुत्तमाङ्गाकारोऽस्त्यस्य इनि ङीप् )
शब्दरत्नमहोदधिः ।
(૧) ૨૭ નક્ષત્રોમાંનું પહેલું અશ્વિનીનક્ષત્ર જેમાં ત્રણ तारा होय छे. (२) सूर्यनी स्त्री त्वष्टानी पुत्री. अश्विनीकुमार पु. द्वि. (अश्विन्याः कुमारौ )
जे
અશ્વિનીકુમારો.
अश्विनीपुत्र पु.द्वि. (अश्विन्याः पुत्रौ ) उपरनो अर्थ दुखी.
अश्विनीसुत पु. द्वि. (अश्विन्याः सुतौ) उपरनो ४ अर्थ दुख..
अश्वीय न. ( अश्वानां समूहः छ) घोडानी समूह. अश्वीय त्रि. ( अश्वानां हितम् छ ) घोडाने हितार४. अश्वोरस (अश्वानां उर इव) घोडाना ठेवी पहोजी छातीवाजी.
अश्वोरस न. ( अश्वानां उर इव अच्) मुख्य घोडो. arat fa. a. als 27 d. अष् (भ्वा उभ० सेट् अषति) हीप ४२. सकर्म०.
अकर्म० ४,
अषडक्षीण त्रि. ( न सन्ति षडक्षिणी यत्र ख) श्रीभने કાને ન પડતાં માત્ર બે માણસે જ સાંભળેલું રહસ્ય, ખાનગી મસલત વગેરે.
अगाढ पु. ( आषाढ्या युक्ता पौर्णमासी, आषाढी सा
अस्ति यत्र मासे अण् वा ह्रस्वश्च) अषाढभास, अषाढ पु. ( आषाढी पौर्णमासी प्रयोजनं यस्य) ब्रह्मयारी વડે ગ્રહણ કરવા યોગ્ય દંડ,
अषाढक पु. ( अषाढ + कन्) अषाढ मास. अषाढा स्त्री. ( न षाढिः सहनं सह् + णिच् + क्तिन् ढत्वम् અ) પૂર્વિષાઢા અને ઉત્તરાષાઢા નામનું વીશમું અને એકવીશમું નક્ષત્ર.
Jain Education International
२३३
अष्टक
न. (अष्टौ परिमाणमस्य अष्टन् + कन् ) ૧. આઠ અધ્યાયનું પાણિનીય અષ્ટાધ્યાયી સૂત્ર, તેનો જાણનાર, તેનું અધ્યયન કરનાર, ૨. આઠ અધ્યાયનો ઋગ્વેદનો એક ભાગ, ૩. આઠની સંખ્યા. अष्टक त्रि. (अष्टौ परिमाणमस्य अष्टन् + कन्) खानी સંખ્યાથી મપાયેલ.
अष्टकर्ण पु. ( अष्टौ कर्णा यस्य) ने साठ डान छे
તે બ્રહ્મા. (ચાર મુખ હોવાથી કાન આઠ હોય.) अष्टकर्मन् पु. ( अष्टौ कर्माण्यस्य) राम साह साम भेने रवानां छे खेवी राम, यथा-आदाने च विसर्गे च, तथा प्रेषनिषेधयोः । पञ्चमे चार्थवचने, व्यवहारस्य चेक्षणे ।। दण्डशुद्धयोः सदारक्तस्तेनाष्टगतिको नृपः । । अष्टका स्त्री. (अश्रन्ति पितरोऽस्यां तिथौ अश्+तकन्)
પોષ, મહા અને ફાગણ વદની સાતમ, આઠમ ને નોમના ત્રણ દિવસમાં કરાતું એક કર્મ, અમુક માસની वहि खाहम, खेड श्राद्धविशेष.
अष्टकाङ्ग पु. ( अष्टकमङ्गं यस्य) नयपीठ. ते खाठ अंग खा छे - श्वाम्यामात्य सुहृत्-कोष - राष्ट्र - दुर्ग-बलानि च । राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि च ||
अष्टकिक त्रि. (अष्टकाऽस्त्यस्य ठन्) अष्टाथी युक्त, અષ્ટકાવાળું.
अष्टकुलाचला -२ मुख्य पर्वतो ते - नीस, निषध, भात्यवत्, भलय, विध्य, गंधमाहन, डेमङ्कट अने हिमालय.
अष्टकृत्वस् अव्य. (अष्टन् + कृत्वसुच्) साहवार अष्टकोण त्रि. (अष्टौ कोणा यस्य) साठ भूगावा
क्षेत्र, तंत्रशास्त्र प्रसिद्ध सेड यंत्र, खेड भतनो डुड अष्टक्य त्रि. (अष्टकेन क्रीतः) आठवडे जरीहेस. अष्टगतिक पु. ( अष्टौ गतिकर्माणि यस्य) २८४. - अष्टकर्मन् शब्द दुखी.
अष्टगव न. ( अष्टानां गवां समाहारः अच्) आठ जणहनुं टोणुं, साठ गाय (त्रि.) अष्टतः कपाले हविषि गवि च युक्ते । पा० ६ | ३ | ४६ वा० । अष्टगुण त्रि. (अष्टभिर्गुण्यते अष्टन् + गुण् + क) सहजसुं, - दाप्योऽष्टगुणमत्ययम् मनु० ८ ।४०० आठ गुणो ब्राह्मशमां अवश्य होवा भेसे- दया सर्वभूतेषु क्षान्तिः, अनसूया शौचम् । अनायासो मङ्गलम्, अकार्पण्यम् अस्पृहा चेति ।। - अष्टगुणाश्रय त्रि. उपर्युक्त खा गुशोथी सहित होय ते.
For Private & Personal Use Only
-
www.jainelibrary.org