________________
अष्टमङ्गलधृत–अष्टाङ्ग ]
अष्टमङ्गलघृत न. ( अष्टभिर्मङ्गलार्थं घृतम्) १४, डुष्ठ, ब्राह्मी, सिद्धार्थ – सरसव, सारिवा, उपलसरी, સિંધવ અને પીપર એ આઠ માંગલિક દ્રવ્યોથી તૈયાર કરેલું વૈદ્યકશાસ્ત્ર પ્રસિદ્ધ એક ઘી. अष्टमधु न खा प्रहारनां मध याक्षि, आमर, क्षौद्र, पोतिडा, छात्र, अर्ध्य, सौहाल भने छाल अष्टमभाव पु. ( अष्टमो भावः) भ्योतिषशास्त्र प्रसिद्ध જન્મલગ્ન સુધીનું આઠમું સ્થાન, બાર ભાવોમાંનો આઠમો ભાવ.
शब्दरत्नमहोदधिः ।
-
अष्टमहारस पु. आयुर्वेध्भां निर्दिष्ट खाठ महारसो-वैतभशि, हिंगूल, पारो, उसाहस, अंतलोह, अब, स्वर्णभाक्षी अने रौप्यभाक्षी. अष्टमातृका स्त्री. पराशक्तिना खा अवतारी - ब्राह्मी, माहेश्वरी, डौभारी, वैष्णवी, वाराही, इन्द्राशी, मेरी અને ચામુંડા.
अष्टमान न (अष्टौ मुष्टयः परिमाणमस्य ) ॥ भूहीनुं એક પરિમાણ, કુડવ.
अष्टमासिक त्रि. आठ महिनासोमा खेड वार थतुं. अष्टमिका स्त्री. (अष्टम + कन् + आप्) वैद्यशास्त्रमां કહેલું ચાર તોલાનું એક માપ.
अष्टमी स्त्री. (अष्टानां पूरणी अष्टम + ङीप् ) १. आम तिथि, २. खामी, 3. छोटा नामनी बता अष्टमुष्टि पु. ( अष्टो मुष्टयः परिमाणमस्य ) साठ મૂઠીનું એક માપ.
अष्टमूर्ति पु. ( अष्टौ भूम्यादयः मूर्तयो यस्य) पृथिवी वगैरे खह मूर्ति भेखोनी छे - ते शिव, महादेव. - क्षितिर्जलं तथा तेजो वायुराकाशमेव च । यष्टार्कश्च तथा चन्द्रः मूर्त्तयोऽष्टौ पिनाकिनः ।। वणी, खाठ प्रहारनी भूर्तिखो शैली, हारुभयी, बोडी, बेच्या, वेण्या, सैडती, मनोमयी अने भशिमयी, -अवेहि मां किङ्करमष्टमूत्तेः कुम्भोदरं नाम निकुम्भमित्रम् - रघु. अष्टमूर्तिधर पु. ( अष्टानां मूर्तिनां धरः ) महादेव या
सृष्टिः स्रष्टुराद्या वहति विधिहुतं या हविर्या च होत्री, ये द्वे कालं विधत्तः श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् । यामाहुः सर्वभूतप्रकृतिरिति यया प्राणिनः प्राणवन्तः, प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः ।।
Jain Education International
अष्टयोगिनी स्त्री. पार्वतीनी सजीओ, आठ योगिनी भंगसा, पिंगला, धन्या, आमरी, लद्विडा, उडी, सिद्धा અને સંકટા.
२३५
अष्टरत्न त्रि. (अष्टौ रत्नानि ) समष्टि ३५ ग्रह કરાયેલાં આઠ રત્નો.
अष्टरत्नि त्रि. (अष्टौ रत्नयः उर्ध्वमानमस्य) अंध
કરેલ મૂઠીવાળા આઠ હાથના પ્રમાણવાળું. अष्टरस न. नाटोमा वपरायेला आठ रसो -शृङ्गार हास्यकरुण-रौद्र वीर-भयानकाः । बीभत्साद्भुतसंज्ञौ चेत्षष्टो नाट्ये रसाः स्मृताः ।। काव्य० नवमी रस - निर्वेदः स्थायिभावोऽस्ति शान्तोऽपि नवमो रसः ।। अष्टलोहक न. ब. सुवर्श वगेरे आठ धातुखो
यथा - सुवर्णं रजतं ताम्रं सीसकं कान्तिकं तथा । चंङ्ग लोहं तीक्ष्णलोहं लोहान्यष्टौ इमानि तु ।। अष्टवर्ग पु. ( अष्टानां औषधविशेषाणां राहुरव्यादीनां वा वर्ग:) १. लव, ऋषभ, मेघा, महामेछा, ऋद्धि વૃદ્ધિ, કાકોલી, ક્ષીરકાકોલી એ આઠ ઔષધિનો સમૂહ, ૨. જ્યોતિષશાસ્ત્રપ્રસિદ્ધ રેખા અને બિન્દુ વડે કરીને શુભાશુભ સૂચક જન્મકાળે રહેલા આઠ ગ્રહનો સમુદાય. अष्टवर्णस्थान त्रि. ( अष्ट वर्णानां स्थानानि यस्य ) वर्शन अभ्यारण स्थान खा छे. अष्टौ स्थानानि वर्णानसुरः कण्ठ-शिरस्तथा । जिह्वामूलं च नासिकोष्ठौ च तालु च ।। अष्टविंशति स्त्रि. (अष्टाधिका विंशतिः) अध्यावीस - अष्टाविंशतिः ।
अष्टविध न. ( अष्टविधाः प्रकाराः यस्य) साठ प्रारनु. अष्टश्रवण पु. (अष्टौ श्रवणानि यस्य यतुर्भुज होवाथी, આઠકાનવાળા બ્રહ્મા.
अष्टश्रवस् पु. ( अष्टौ श्रवांसि यस्य) मा. अष्टसिद्धि स्त्री. खाठ सिद्धियो - अशिमा, महिमा, सधिमा, प्राप्ति, प्राअभ्य, ईशिता, वशिता, अभावसायिता.
—
अष्टाकपाल त्रि. (अष्टासु कपालेषु संस्कृतः) आठ કપાલમાં સુધારેલા પુરોડાશ વગેરે, માટીની આઠ ઠીકરીઓ ઉપર સંસ્કારયુક્ત કરેલ પુરોડાશ વગેરે. अष्टाक्षर त्रि. (अष्टौ अक्षराणि यस्य) साठ अक्षर જેમાં છે એવું ચરણ વગેરે.
अष्टाङ्ग पु. ( अष्टावङ्गानि यस्य) भेना साठ अवयव
અગર અંગ થાય. યોગશાસ્ત્ર પ્રસિદ્ધ આઠ અંગવાળો खेड योग यम-नियमासन-प्राणायाम - प्रत्याहारधारणा-ध्यान- समाधयोऽष्टावङ्गानि ( - योगसूत्रम्)
For Private & Personal Use Only
www.jainelibrary.org