________________
अव्यतिकीर्ण-अव्यवस्थ] शब्दरत्नमहोदधिः।
२२१ अव्यतिकीर्ण त्रि. (न+वि+अति+कृ+क्त) Hill, | अव्यय पु. न. (न व्येति+अवि+इण्+अव्) सर्व छूट वायुं.
વિભક્તિમાં તથા સર્વ વચનમાં એકરૂપવાળો अव्यतिरेक पु. (न व्यतिरेकः) अ५।२डित, पृथइन । व्या२शस्त्र प्रसिद्ध श६. डोयते, (त्रि.) भूदीन सय, भाभी. | अव्यय पु. (न व्येति+अवि+इण्+अच्) १. शिव, ન હોય.
२. वि . अव्यथ पु. (न व्यथते अच्) साप, सप. अव्यय न. (न व्येति+अवि+इण्+अच्) ५२मात्माअव्यथ त्रि. (न व्यथा अस्य) व्यथा-पी.30 वारर्नु, त्वामव्ययं विभुमचिन्त्यमसंख्यमाद्यम्-भक्ता० पी.आथी. मत.
अव्यय त्रि. (न+वि+इ अच् ण्) महित. विनानु, अव्यथय पु. (न व्यथयति गन्तारमक्लेशेन गन्तव्य- પ્રવાહરૂપે વિકાર વિનાનું, સર્વત્ર રહેલું, અવિનાશી, स्थानयनात् व्यथ् णिच्) घोडो.
दुशणक्षेम, अत्या, हित- युधिष्ठिरमथापृच्छत् सर्वांश्च अव्यथा स्त्री. (न व्यथा यत्सेवनेन) ४२3, सूह, व्यथान. सुहदोऽव्ययम्-भाग० १० १८३।१ समाव..
अव्ययवर्ग पु. (अव्ययानां वर्गः) अव्ययोन. समूह, अव्यथित्रि.(अव्यथ् इन्) यथावानु, देशनालयामेट.. અવ્યયોની સૂચિ. अव्यथिन् त्रि. (न व्यथते इनि) निय, व्यथा 4k. अव्ययीभाव पु. (अनव्यमव्ययं भवत्यनेन, अव्यय च्चि भू अव्यथिष् पु. (न व्यथ् टिषच्) १. समुद्र, २. सूर्य.. घञ्) या२. समासोमांथी. नामनो . सभास.. अव्यथिषी स्त्री. (न व्यथ् ङीप्) १. पृथ्वी, २. रात्रि. (અવ્યય અગર ક્રિયાવિશેષણ તેમ જ નામના મેળથી अव्यथ्य त्रि. (न व्यथ् कर्तरि यत) व्यथा विनानं. આ સમાસ બને છે.) જેનો વ્યય ન થાય તે, અનશ્વર. अव्यपदेश्य त्रि. (न व्यपदिश्यते अभिलापवाक्येन -द्वन्द्वो द्विगुरपि चाहं मद्गेहे नित्यमव्ययीभावः । वि+अप्+दिश्+ण्यत्) लेनी परिभाषा डेवाने. तत्पुरुषः कर्मधारयः येनाहं स्यां बहुव्रीहिः ।। -उद्भटः। અશક્ય, કહી ન શકાય તેવું.
अव्ययात्मन् त्रि. (अव्ययः आत्मा स्वभावो यस्य) अव्यपदेश्य न. १. निxिey. Iन, २. ५२५६.. અવિનાશ સ્વભાવવાળું, નિત્ય. अव्यपेक्ष त्रि. (न व्यपेक्षा यस्य) विशेष उशने अपेक्षा | अव्ययात्मा पु. (अव्यय आत्मा यस्य) मात्मा, . वगर्नु.
-विनाशमव्ययस्यास्य न कश्चित् कर्तुमर्हति-भग० १७ अव्यपेक्षा स्त्री. (न व्यपेक्षा) विशेष अपेक्षानो अभाव. अव्यर्थ त्रि. (न व्यर्थः) व्यर्थ नलित, सण, सार्थ.. अव्यपोह्य त्रि. (अवि अप वह ण्यत्) ने टूहु न. ४ी. अव्यलीक त्रि. (न व्यलीकम्) सायुं, य, सत्य. શકાય, જેનાથી નિષેધ ન કરી શકાય.
-इत्थं गिरः प्रियतमा इव सोऽव्यलीकाः । शुश्राव अव्यभिचार पु. (न व्यभिचारः) व्यभियानो अभाव, सूततनयश्च तदा व्यलीकाः ।।-शि० ५.१. नियत सयर्थ -अन्योऽन्यस्याव्यभिचारो भवेदा- अव्यवधान न. (न व्यवधानं यस्य) १. नि.24j, मरणान्तिकः-मनु० ९।१०१, ६.३६, निष्ठता, व्यवधाननी. समाव, व्यवधान विनानु, २. पूवेडं, न्यायमतभा- साध्याभावववृत्तित्वं व्यभिचारः तेना 3. ५२वाड, असावधान. જે અભાવ તે વ્યભિચાર.
अव्यवसाय पु. (न व्यवसायः) १. व्यवसायनो समाव अव्यभिचरित त्रि. (न व्यभिचरितः) व्यत्भियारविनानी. २. निश्चयनो अभाव, 3.6घमनो अमाव.. तु, वगेरे.
अव्यवसायिन् त्रि. (न व्यवसायः इन्) १. व्यवसाय अव्यभिचारिन् त्रि. (न व्यभिचारी) (वि+अभि+चर् | विनानु, २. म. . णिनि) व्यत्मियार होष. २रित. तु, व्यत्मियार गर्नु, अव्यवसायवत् त्रि. (न व्यवसायवत्) १. व्यवसाय अनुण, प्रनिनलित, मविरोधी, अपवाह २हित | २डित, २. अनुधभी, उ. निश्चय. २डित. -यदुच्यते पापनिवृत्तये न रूपमित्यव्यभिचारि अव्यवस्थ त्रि. (न व्यवस्था यस्य) १. स्थिति विनानं, तद्वचः-कुमा० ५।३९, सगुणी, या, स्थिर, २. यंयण, 3. भयहि विनान, ४. सविडत, श्रद्धा.
५. शनिश्शुद .मनियमित.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org