________________
७२
व्याख्या ]
साधुदानफलविषयक-मनोरथकथानकम् । फासुयएसणिएहिं फासुयओहासिएहिं कीएहिं ।
पूईयमीसएण य आहाकम्मेण जयणाए ॥ 'तम्हा गाहगसुद्धं; किं दव्वसुद्धीए ? । भणियं पुण्णेण – 'केरिसं गाहगसुद्धं कहिज्जइ ?' । वीरेण भणियं- 'गाहगो साहू, मूलगुण-उत्तरगुणविसुद्धो । तस्स जं दिजइ, तं गाहगसुद्धं भण्णइ । जो आगमे भगवईए भण्णइ - __ 'तहाविहं समणं वा माहणं वा पडिहयपच्चक्खायपावकम्मं अफासुएणं अणेसणिज्जेणं पडिलामेमाणे भगवं किं कजइ ?-गोयमा ! अप्पे पावे कम्मे काइ, बहुययरिया से निजरा' । ___ ता असुद्धे वि दाणे गाहगसुद्धीए विउला निज्जरा । ता गाहगसुद्धं सुद्धं ति' । भणियं दुग्गेण -
'मा मा एवं भणसु, दायगसुद्धं सुद्धं' ति । भणियं चच्चेण - 'केरिसं दायगसुद्धं ?' । भणियं दुग्गेण_ 'जं दायगो परमसद्धाए देइ । किं गाहगसुद्धीए किं वा दव्वसुद्धीए कजं ? । पेच्छ रयणीए सीह-॥
केसरे जायंतो कहं विसुद्धो गाहगो, तहावि दायगसुद्धीए गाहगेण केवलमुप्पाडियं । दायावि विउलनिज्जराभागी जाओ । तम्हा दायगसुद्धीए मोक्खंगं दाणं' ति । भणियं मुद्रेण – 'दायगसुद्धिं विणावि, गाहगसुद्धिं विरहेणावि, दव्वसुद्धीए वि विणा मोक्खंगं तुब्भेहिं चिय वण्णियं । ता न किंचि वियारेण । जहा तहा मोक्खंगं चेवं दाणं' । भणियं रामेण - ‘मा मा, एवं पलवसु । एवं हि तडियकप्पडियाईणं हट्ठसमत्थाण वि दिजंतं मोक्खं साहेज्जा' । भणियं मुद्धेण -- 'ता किं विरुद्धं जिणवय-15 णाओ ?, दिजंतं मोक्खंगं चेव । कहमण्णहा अणुकंपादाणं पुण जिणेहिं न कयाइ पडिसिद्धमिति वयणं ? । भणियं रामेण – 'हा हा महाणुभावं मा घोडयपुच्छं कल्होडए विलाएसु । सुणे हि ता लोइयमक्खाणयं
[रामकथितं लौकिकाख्यानकम् ।] अस्थि कत्थ वि विसए एगम्मि नयरे एगो चाउव्वेदो माहणो । छत्तेहिं भन्नइ – 'वेयंत अम्ह वक्खा- 20 णेहि' । सो य परिक्खानिमित्तं भणइ - 'तत्थ विहाणमस्थि' । छत्ता भणंति-'केरिसं?' । सो भणइ'कालचउद्दसीए सेतो छालगो मारेयव्वो, जत्थ न कोइ पासइ । ताहे तस्स मंसं तेहिं संस्कृतं भुंजियव्वं । तओ वेयंतसुणणजोगो होइ' । तओ तं सोऊण एगो छत्तो गहिऊण सेयच्छालगं कालचउद्दसीरत्तीए गओ सुण्णरत्थाए । मारिओ छगलगो। तं गहाय आगओ । नायमुवज्झाएण- अजोगो न किंचि वि परिणयमेयस्स । न वक्खाणियं तस्स वेयरहस्सं । बीओ वि तहेव गओ सुण्णरत्थाए चिंतेइ- एत्थ तारगा 25 पेच्छंति । तओ गओ देवकुले, चिंतेइ - एत्थ देवो पेच्छइ । गओ सुण्णागारे, तत्थ वि चिंतेइताव अहं, एसो' छगलगो, अइसयनाणी य पेच्छंति । 'जत्थ न कोइ पासइ तत्थ मारेयव्वो' ति इति उवज्झायवयणं । ता एस भावत्थो एसो न मारेयव्वो ति ।
एवं एत्य वि दुक्खिएसु अणुकंपादाणं ति अणुकंपाकरणं । ते य दुक्खिया सव्वे वि संसारिणो जीवा । ता पुढवाइयाणमसंखेजाणं विणासेण आहारपागं काऊण तहाविहाणं दाणं दाऊण जइ अणुकंपा कीरइ, ता किं थावरा तसा य जे मारिजंति ते वेरिया ?, अणुकंपारिहा न भवंति । कहमण्णहा ___1 BC बहुययरा। 2 A पुण्णेण। 3 A भव्वेण। 4 BC परमभत्तीए। 5 B सेओ छालओ । 6A एत्थ। 7A बीओय। 8BCनास्ति पदमिदम्। 9BC हंति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org