________________
श्री जिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[ १३ गाथा
अण्णा उत्तिडिओ ति संकंतो से वाणमंतरो । सो य पयडं वियारं न दंसेइ, किं तु अंतरत्थो' पीडेइ । भणइ सुंदरी - 'डज्झइ मे 'सरीरं, न जाणामि कयमकथं वा, न सरामि जं जत्थ गहियं मुक्कं वा । ता वेज्जं पुच्छसु' । पुट्ठो वेज्जो । सो वि अड्डवियड्डुं भणित्ता गओ । सावि तह चिय' चिट्ठा ।
1
७८
1
अन्नया आगओ तत्थ तेलोक्कदिवायरो वीरतित्थयरों । समोसरिओ नंदणुज्जाणे । कयं देवेहिं समो• सरणं । निग्गया परिसा । वसुणा भणिया सुंदरी - 'पिए ! भगवओ वंदगा वच्चामो' । सा भणइ – 'न सक्कुणोमि गंतुं' । सो भणइ - 'रहवरारूढा गच्छामो' । सुंदरी भणइ - 'गच्छ तुमं, अहं न सक्कुणोमि ' त्ति । गओ वसू । सुया धम्मदेसणा । भाविओ चित्ते । समागओ गेहे । जाव संपत्ते भिक्खाकाले भगवं गोयमो छट्टखमणपारणए, भगवया अणुण्णाओ, उच्चनीयगिहेसु समुदार्णितो पत्तो वसुणो गेहे । दिट्ठो य पवितो । गओ सत्तट्टपयाई अभिमुो वसू । तिपयाहिणी काऊण, पाए पमज्जिय, वंदित्ता भणइ 1. 'भगवं ! एत्थ विचित्तमंडवे ठाह" । ठिओ गोयमो । तत्थ भणिया सुंदरी वसुणा - 'पिए ! एहि भगवंतं गोयमं वंदसु' । सा भणइ - 'न सक्कुणोमि' । गहिया गंतुं बाहाए । आणीया तत्थ । वंदिओ भगवं दव्वओ न भावओ । भणिया वसुणा - 'इहेव चिट्ठसु' । गओ अब्भंतरे । भरियं थालं खंडखज्जयाणं । समप्पियं सुंदरीए - पडिलाहेहि भगवं । सा वि तदणुरोहेणं दाउमुज्जया । एयावसरे सो वाणमंतरो आरार्ड मोत्तूण नट्टो, भगवओ दाणपुण्णपराजिओ । भगवयावि दिव्वाइसु उवओगं दाऊण जं 'उवजुज्जइ 18 संगहियं । वंदिओ दोहि वि । वसुणो भावदाणं तस्स मोक्खफलं; इयरीए दव्वदाणं, अओ इहलोइयमेव फलं सरीरारोग्यामेत्तं जायं ति ।
॥ सुन्दरीकथानकं समाप्तम् ॥ १५ ॥
25
दाणं विणावि देतो भावेणं देवलोगमाज्जिणइ । वेसालि - जुण्णसेट्ठी चंपाए मणोरहो नायं ॥ १३ ॥
20 व्याख्या०- - 'दानं विना ' - बाह्यमोदनादिरूपं वितरणम् ऋतेऽपि 'भावेन' बहुमानरूपेण 'ददत्' प्रयच्छत् 'सुरसंपदं समार्जयति' । क इवेत्याह- 'वैशाल्यां जीर्ण श्रेष्ठी, चम्पायां मनोरथो' वणिक् 'ज्ञातं ' - दृष्टान्त इति । इह च जीर्णश्रेष्ठिकथानकं पूर्णश्रेष्ठिकथानके कथितम् । द्वयोरपि संवलितस्वात् । यत्तु एकगाथायां न द्वयोरुपादानम्, तत् सुन्दरीकथानकेन व्यवधानात् । द्वयोरपि भावविकतया ऐहिकफलमात्रतया साम्यादिति । अतो मनोरथकथानकं कथ्यते -
१६. मनोरथकथानकम् ।
चंपाe नयरीए मणोरहो नाम समणोवासगो चिइय- साहुपूयारओ साहम्मियवच्छलो परिवसह । अन्नया बहूणं समणोवासगाणं पोसहसालाए सम्मिलियाणं मिहो कहालावे संजाए, तत्थ वीरेण भणियं - 'गिहत्थाणं दाणमेव परो धम्मो' । सिद्धेण भणियं - ' एवं, किं तु दव्व-भावगाहगसुद्धं दाणं मोक्खंगं' । भणियं निन्त्रेण - 'केरिसं दव्वसुद्धं भन्नइ ?' | सिद्धेण भणियं – 'उम्गमाइदोसरहियं जं दाणं दिज्जइ तं " दव्वसुद्धं' । भणियं वीरेण - देस - कालावेक्खाए उग्गमाइदुठ्ठे किं सुद्धं न होइ ? । जओ भणियमागमे - 3 B C तय । 4 B C वसुगे । 5 B ठाहि ।
1 B C अंतरहिओ । 2 A मोट्टं सरीरं ।
Jain Education International
-
For Private & Personal Use Only
www.jainelibrary.org