________________
व्याख्या ]
साधुदानफलविषयक-सुन्दरीकथानकम् । सो कायव्वो । न य जिणधम्मं सव्वलोगो करेइ; किं तु परिमियजणो' । भणियं वसुणा- 'मुद्धे ! किं हीणजणो मच्छबंधवाह-वागुरियाई जं धम्मं करेइ सो कायव्वो, उयाहु मज्झिमजणो सेट्ठि-सस्थाह-पुरनायराई', उयाहु उत्तमजणो देव-दाणवरायाई जं करेइ सो धम्मो कायन्वो ? । जई पढमपक्खो, ता न किंचि अवरज्झई । तुम पि तारिसी, करेसु तारिसं अहमजणसमाइण्णं धम्मं । मज्झिमजणा उत्तिमजणा य पच्चक्खमेव जिणधम्मपरायणा दीसंति । मुद्धे ! किं न । पेच्छिसि भगवओ महावीरस्स समोसढस्स वाउकुमारा आजोयणं खेत्तं सोहंति, मेहकुमारा सुगंधिउदएणं पविरलफुसियं पणट्ठरयं करेंति, उउदेवयाओ आजाणुपमाणं दसद्धवण्णं कुसुमनियरं मुंचंति, वेमाणिया रयणमयं पायारं, जोइसिया सुवण्णमयं पायारं, भवणवइणो रुप्पमयं पायारं करेंति । वाणमंतरा कवि. सीसय-गोउर-तोरण-झयपडायाइयं । एवं किंकरा इव सव्वे देवा जस्स समोसरणविहिं करेंति । तहा; किं न दिट्ठो किंकिल्लिपायवो सव्वरयणामओ मज्झिमपायारभितरे मणिमयपीढो, तत्थ चउद्दिसिं दिव्वसींहासणाई सपायवीढाइं, उवरिं च छत्तत्तयं, उभओ पासिं सुरवरा सयमेव चमरधरा । किं न दिट्ठाओ चचारि परिसाओ!, किं नावलोइया रायामच्चादओ तत्थ परमभत्तीए वयमाणा ?, पुरनायगा इब्भसत्थाहदओ य भगवओ चरमतित्थयरमहावीरस्स वंदणवत्तियाए नीहरंता । ता जं ते लोया बहवे धम्म करेंति, अम्हे तं करेमो' । भणियं सुंदरीए- 'देव ! केत्तियं पलवसि, केत्तियाइं इंदजालाई 'दंसेसि । भणियं वसुणा- 'आ पावे ! किं पच्चक्खं एए राया सामंताइए य नीहरंते वंदणत्थं दट्टण तहा वि किं । इंदजालं ति भणसि ?, किं वा ते तव सम्मया एवं इंदजालं न करेंति ?' । 'न मायाए धम्मो त्ति न करेंति । 'जीववहं किमाइसंति ?। कहं वावि-पोक्खरणि-जागाइयं उवइसति ? । किं सो न गणिज्जइ जीववहो । किं तस्स मत्थए सिंगाई होति । किं न दिट्ठा पावे ! अईय-अणागय-वट्टमाणसंसयवोच्छेयणी एगावि अणेगेसिं भगवओ वाणी जोयणनीहारिणी' । सुंदरीए भणियं- 'को एयं न करेइ अटुंगनिमित्तबलेणं' । भणियं वसुणा- 'ते तव सम्मया किं न एवं साहेति ? । 'न कजं ति न साहेति' । 'कीस ॥ न कजं पराणुग्गहेण ?' । भणियं सुंदरीए - 'अप्पा तारेयव्वो, किं परेणं । भणियं वसुणा- 'ता। कीस धम्मं साहेति । भणियं सुंदरीए- 'आ माए केरिसो झागडुओ एस, न याणामो अम्हे'। भणियं वसुणा- 'संपयं अयाणिया जाया । कीस पढमं वाएण उवट्ठियासि' । ता को तुज्झ दोसो,.. विहिणो एस दोसो, जेण तुमं मज्झ घरिणी कय' ति । भणियमणाए- 'किं विहिणा अवरद्धं ? । किमहं काणा खोडा तिंदू जेण तव विहिणा अवरद्धं ?' ति । भणियं वसुणा- 'भज्जा रइनिमित्तं कीरइ । रई ४ वि परोप्परं गाढपीईए। पीई पुण होइ एगचित्तयाए । अण्णहा सारमेयविलसियसमाणमेव विसयसुहं'। ति । भणियं सुंदरीए- 'ता किं मम अन्नारिसं चित्तं ?, हाणुवट्टण-विलेवण-भोयण-सयणाईसु न सम्म मुवचरामि ? जेण एवं भन्नई' । भणियं वसुणा- 'तुह अन्नो धम्मो मज्झ अन्नो । ता का पिई अवरोप्परं चित्तमीलिओ ति । ता किं करेमि, जइ तुमं पुत्त-ध्यासहियं निखाडेमि, ता लोए अववाओ जायइ; अह एगागिणी नीसारेमि ता का धिई पुत्त-धूयाणं । अओ भणामि किं कीरउ' ति । भणियं सुंदरीए - 20 'मा मा अजउत्त! एवं भण । सेयं कालं । जं तुम भणसि तं मज्झ पमाणं । एयं पुण परिहासेण मए भणियं । न एत्थ कोवो कायन्वो' । सेट्ठी जाणइ सच्चं । सा पुण भएणं-मा निद्धाडिजिस्सामि ति मायाए भणह । एवं वच्चइ कालो।
1A °नायगाई। 2A अवरुज्झइ। 3C संदंसेसि। 4 B C सामंतादओ य। 5A पेच्छसि । 6 BC सिरे। 7 BC उठ्ठियासि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org