________________
७६ श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[१२ गाथा पारणयं होइ ता तारिओ होमि' । तत्थ वासारत्ते कयं चाउम्मासियं खमणं भगवया । जाव कत्तियपुण्णिमाए वंदिय नियत्तो जुण्णसेट्ठी- मम गेहे भगवओ पारणयं भविस्सइ, ता गच्छामि चउधिहमाहारं पउणामि । तं काउं पुणो पुणो मग्गं निरूवेइ - एस भगवं एइ, एयं एयं च दाहामि । एवं सुहज्झवसायपरिणओ, पवड्डमाणउत्तमगुणाणुरागो, लेसाहिं विसुज्झमाणीहिं चिट्ठइ । सो य पुण्णसेट्ठी जोव्व5 णुम्मायगहिओ, लच्छिपिसाइयानडिजमाणो, 'नगरनायगोत्ति तणओ वि लहुययरं जयं मण्णमाणो
आसंदाए उवविट्ठो, उल्लालुयाए पल्हत्थियाए कयाए तहाविहजणाणुगम्ममाणो सगिहे चिट्ठइ । भगवं पि चाउम्मासियखमणपारणए तस्सेव पुण्णसेट्ठिस्स गेहे पविट्ठो । न य सो तहाविहफलभायणं । न हि अजाए' मुहे कुंभिंडों मायइ । न हि मायंगगेहे एरावणो बज्झइ । न हि मरुत्थलीए कप्पपायवो उढेइ । एवं तस्स वि निभग्गसेहरस्स गिहे भगवं भिक्खायरियाए समागओ । कुओ तस्स एत्तियाई 10 पुण्णाई, जं भगवंतमन्मुट्ठिज्जा, वंदिजा, सयं पराए भत्तीए पडिलाभेजा । किं तु तेण मयावलित्तेण
आणत्ता दासी - भिक्खुगस्स भिक्खं देहि । तीए वि उरिदाणं डोओ उक्खित्तो । भगवया पाणी पसारिओ । दिन्ना तीए । पारियं भगवया । निवडियं गंधोदयं, पडिया दसद्धवण्णकुसुमवुट्ठी, वुट्ठा वसुहारा, कओ देवेहिं चेलुक्खेवो, 'अहो दाणं! अहो दाणं!' धुढे आगासे सुरेहि, पवज्जियाओ नहे दुंदुभीओ । विलिओ अहिणवसेट्ठी- 'अहो महप्पा कोइ एस' – उच्छलिओ साहुवादो लोए । आगओ 15 राया से गेहे । सेट्ठी अड्डवियड्ढे भणिउमाढत्तो* - एवं एवं एस महप्पा मए पडिलाभिओ' ति । सुर्य
तुब्भेहिं वि 'अहोदाणं' सुरेहिं घोसिज्जंतं?' । सो पुण जिणदत्तसेट्ठी पवड्डमाणसुहपरिणामो, जइ खणंतरं दुंदुहिसदं न सुणेतो ता खवगसेढिमासाइऊण केवलमुप्पाडेज्जा । सुए दुंदुहिसद्दे चिंतियं- 'हा! भगवया अन्नत्थ पारियं' ति । तओ ठिओ से तत्तिओ चेव परिणामो । निबद्धमञ्चुए आउयं ति । अन्नत्थ भगवं गओ । बीयदिणे समागओ पासनाहस्स सिस्सो केवली । जाओ जणे पवाओ । गओ राया तव्वं20 दणत्थं । अवसरं नाऊण पुट्ठो केवली रण्णा – 'भगवं! को एत्थ नगरीए धन्नो' । केवलिणा भणियं'जुण्णसेट्ठी' । “किं भंते ! तस्स गिहे पुण्णसेट्ठिस्स व तित्थयरेण पारियं ?' । तओ केवलिणा सिट्ठो तस्स वइयरो । एवं पुण्णसेहिस्स अविहिदाणाउ मोक्खफलं पि इहलोगफलं जायं ति ॥
॥ अहिणवसेटिअक्खाणयं सम्मत्तं ॥ १४ ॥
१५. सुन्दरीकथानकम् ।____ साम्प्रतं 'सुंदरिसाएयनयरम्मित्ति भण्यते -
इहेव भारहे वासे सायं नाम नयरं । तत्थ वसू नाम सत्थवाहो । सो य” सावगो भावियजिणवयणो । तस्स सुंदरी नाम भारिया । सा य कम्मगरुययाए न बहुमन्नइ जिणधम्मं । भणइ य– 'किं एत्तिया सव्वे अधम्मा जेण तुमं जिणधम्ममेव पडिवन्नो ? । एवं करेंताणं राग-दोसा होति । न हि दोसं विणा निदोसस्स वि परिहारो जुज्जइ । न य रागं विणा एगपक्खनिक्खेवो घडइ । ता न जुत्तमेयं धम्मि30 याणं' । भणियं वसुणा-'न एत्थ को वि रागदोसो सुहत्थिणा धम्मे कायव्वो । तत्थ जो संसाराओ नित्थारेइ, मोक्खं सासयसुहं च देइ, सो चेव कायव्वो । न य जिणधम्म मुत्तूण अन्नो संसारुच्छेयकारगो धम्मो अत्थि' । भणियं सुंदरीए- 'सव्वन्नू एस लोओ । जं बहुजणो करेइ धम्म 1 A अयाए। 2 A कुंभडो। 3 A दासी भिसी। 4 A भणिउमारदो। 5 B तन्यते। 6 A वि ।
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org