________________
श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[१३ गाथा भगवया वावी-कूव-तलागाइकारावणं' न देसियं, परहिएक्कनिरएण वि । तम्हा अणुकंपादाणं परमत्थओं' सव्वसावज्जजोगविरई । सा पुण साहूणमेव । सावगाण पुण देसओ । तहा सभूमिगोचियं दीणाईणं गासाइदाणं पि उचियं ति । भणियं च
जं जह सुत्ते भणियं तहेव जइ तं वियालणा नत्थि ।
किं कालियाणुओगो दिट्ठो दिटिप्पहाणेहिं ॥ .: भणियं सिरं धुणंतेण जल्लेण- 'नाओ मए एत्थ भावत्थो । न कस्सइ केण वि किंचि दायव्वं ति । छत्तछागनायाओ' । भणियं सालेण- अहो देवाणुप्पिए ! ण सुट्ठ बुज्झियं, सुङ । भणसु किह न केणइ कस्सइ किंचि दायव्वं । कहमेयं तुमए नायं? ति । भणियं जल्लेण- 'दव्वसुद्धं न किंचि वि अस्थि । न हि अचिंतियं कस्स वि संभवइ । जओ सव्वेण वि चिंतियध्वं साहूणं दायव्वं ति । तं पुण तुब्भेहिं "निसिद्धं । दायगसुद्धी वि नत्थि, जओ नायागयाणं अण्णपाणाइदव्वाणं दाणे दव्वसुद्धी । को पुण
अम्हाणं कूडववहारीणं नाओ । ता कहं दव्वसुद्धी । । *जइ पुण तं दव्वसुद्धीए एव गयं,* तहावि निरासंसो जो देइ तं दायगसुद्धं भण्णइ । एयं पुण नत्थि । जम्हा सव्वो वि दक्खिन्नेणं आसंसाए देइ । परिसामज्झे अहं गुरूहिं संलविओ त्ति; परलोगे य मे सुहं भविस्सइ । ता कहं दायगसुद्धी ? । न य गाहगसुद्धी, जम्हा एक्केण वि सीलंगेण विणासिएण सव्वे विणस्सति । आगमे भणियं-न य मणIs माइयाणं करणाइभेयओ आहाराइकारणे सायाइ पडुच्च पुढवाइएसु खंताइयाण य विवजओ न होइ ति
सदहिउं तीरइ । ता कहं गाहगसुद्धी ?' तओ केक-पुण्ण-धम्माइएहिं भणियं-'मा मा एवं भणसु । मिच्छत्तं पडिवन्नो भवं । जओ विवज्जासो मिच्छत्तं । न य सिरे सिंगाइं होंति विवज्जासस्स । ता तुमं एयस्स ठाणस्स आलोएहिं निंदाहि पडिक्कमाहि पायच्छित्तं पडिवजाहि' । भणियं दत्तेण- 'मम ताव एगं अक्खाणयं सुणह' । भणियं सव्वेहिं वि भणसु' । दत्तो भणिउमाढतो
[दत्तकथितमाख्यानकम् ।] '' एगम्मि गच्छे पंच सयाणि साहूणं आयरियरस परिवारो । सहस्सं अज्जियाणं । साहूण मज्झे नस्थि कोइ निच्चवासारिहो । तओ सव्वे वि गुरूहिं सह विहरति । अज्जियाणं मज्झे काओ वि वुड्डवासारिहाओ एगम्मि नयरे चिट्ठति । तार्सि मज्झे एगा रजा नाम अज्जिया गलंतकोढा' पुढोवस्सए चिट्ठइ ।
सा निविजइ एगागिणी । तओ तासिं वसहीए आगया जहारिह वंदिया निविट्ठा । भणियमियराहिं - 2 'महाणुभावे रज्जे ! केरिसं ते सरीरं ?' । तीए भणियं – 'मम फासुउदएणं एरिसं सरीरं जायं' । तं "वयणं सोच्चा सव्वाओ अज्जियाओ पकंपियाओ-अम्हे वि एवं भविस्सामो, ता किं बाहिरपाणयं गेण्हेमो त्ति चिंतंति । एगाए पुण चिंतियं- 'न जुत्तमेयं; जओ उवलद्धसव्वभावसहावा परहियनिरया गयरागदोसमोहा तित्थयरा ते कहं इहलोगे सपच्चवायं परलोगे वा किरियं उवइस्संति । ता न संगयमिमाए
भणियं' । एवं संवेगाइसयातो उप्पाडियं तीए केवलनाणं । तओ जहट्ठियसव्वभावोवलंभे जाए भणिय30 मेईए- 'हला अजाओ मा विचिंतियाओ होह । अहं सवं केवलेण उवलब्भ तुम्हाणं भणामि । जं
तुम्हाहिं चिंतियं-जं न बाहिरपाणयं सेवामो तं आलोएह निंदह पायच्छितं पडिवजह । रज्जे ! तुम : पाणगस्स दोसं देती सव्वन्नू आसाएहि । तत्तो य अणंतो भवो तुमाए निव्वत्तिओ अस्थि । धणावह- 1 A °कारणं। 2 B C नास्ति पदमिदम् । 3 A नास्ति । 4 A आदर्श 'न सिद्धं तहा नायागयाणं' इत्येव । * एतद् वाक्यं नास्ति A आदर्शे। 5A तहा आसंसाइरहिओ जं देइ। 6 BC नास्ति पदमिदम्। 7 BC कुट्ठा। 8 BC °सयाओ। 9 A 'अजाए मा' इत्येव । 10 B C तुम्हेहिं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org