________________
पाख्या ] साधुदानफलविषयक-मूलदेवकथानकम् ।
७३ भणिओ-देवदत्ता इक्खं जायइ । गहिया कवड्डया सहियाहिंतो, गहियाओ दुवे इक्खुलट्ठीओ। अवणीया छल्ली, कयाओ चउरंगुलाओ गंडियाओ। दिन्नाओ पेरंतेसु सूलाओ । सरावसंपुडे काउं धूवियाओ । दिन्नं उवरिं चाउज्जाययं । समप्पियं दासीए सरावसंपुढं । गया दासी । समप्पियं सरावसंपुडं । तुट्ठा देवदत्ता भणइ – 'पेच्छ अम्मो! मूलदेवस्स वियड्डिमा । मा हत्थकुंकुमेण कडुईओ होहिं ति सूलाओ दिन्ना । को एरिसो वियड्डो?' । भणियं बाइयाए - 'ता किं पुत्ति ! तुमं एयाओ खाएज्जा, किं: वा अहं, किं वा ते परियणो ?' । भणियमियरीए – 'अंब ! किं न पुज्जइ मम इक्खु, जं एवं जंपियं, तस्स वियड्डिमा निदंसिया' । रुट्ठा बाइया भणइ - होहिसि जुयारभज्जा भग्गे सहियस्स ताहिं अड्डत्वा । नियलनिबद्धरुयंती हिंडसि भिक्खं परघरेसु ॥
भणियं देवदत्ताएनियरोच्चणेण सद्धिं भुजंतीए अणिट्ठियं दव्वं । जइ अत्थि तुज्झ गेहे ता किं भिक्खं भमिस्सामि ॥ ॥
भणियं बाइयाएभग्गमणोरहियाए पेच्छह उल्लावयाइं रम्माइं । जइ मह दव्वस्स कए खाइसि छारं कयारं वा ॥
एयावसरे समागओ मूलदेवो । ठिया सेज्जाए तेण सह । सा य अयलस्स अक्खएण अच्छइ । बाइयाए पेसिया दासी अयलस्स - सिग्घमागच्छसु, एस मूलदेवो पइट्ठो अच्छइ । समागओ अयलो । भणियं देवदत्ताए - 'आगओ अयलो । तस्स य अक्खएण अहं, ता सेज्जाए हेढउ ठाहि' । इयरीए 15 कयं सागयं अयलस्स । पविट्ठो उव्वरयमज्झे, ठिओ सेज्जाए, भणइ - 'अहं हाइस्सामि' । देवदत्ताए भणियं- 'बाहिं ठायह' । सो भणइ - 'सेजाए ठिओ व्हाइस्सं' । सा भणइ - 'सेज्जा विणस्सिही' । अयलो भणइ -- "किं तुज्झ, मज्झ हाणी' । तओ व्हाओ । मूलदेवो वि सेज्जातलं ठिओ खरडिओ ण्हाणोदएणं । दूमिज्जइ देवदत्ता चित्तेण । मज्जणावसाणे भणिया पुरिसा-रे रे खट्टाए हेतु पुरिसो चिट्ठइ । तं केसेसु घेतूण बाहिं नीणेह' । कड्डिओ भणिओ य - 'अरे पारदारिय ! जइ निविसओ 20 गच्छसि, ता मुंचामि, उयाहु मारावेमि । नत्थि अन्नहा गई' । मूलदेवेण भणियं - 'मा मारेहि निविसओ गच्छामि' । नीहरिओ ण्हाणोदयखरडिओ विवणिमग्गं मज्झं मझेणं, अच्चंत अवमाणिओ। नत्थि य से संबलं । भिक्खमडंतो पयट्टो बेण्णायडाभिमुहो। अंतरा अडवी खंडिया । अणसिएण तिहिं दिणेहिं पत्तो बिण्णायडे । पलासपत्तपुडयं काऊण अट्ठमभत्तिओ पविट्ठो भिक्खाए । भरिया पुडिया भमंतस्स कुम्मासाणं । पट्टिओ तलागं पइ । अंतरा य भिक्खट्ठा नयरं पविसमाणो मासपारणए दिट्ठो 25 साहू । मूलदेवेण भणियं परमसद्धाए- 'भयवं! कप्पइ ?' । साहूणावि दवाइसु कओवओगेण तस्साणुग्गहपरेण पसारियं पतं । पल्हत्थिया तत्थ पुडिया । हरिसाइरेगाओ भणियं मूलदेवेण
धण्णाणं खु नराणं कुम्मासा होंति साहुपारणगे । तओ सण्णिहियदेवयाए भणियं - 'उत्तरद्धेण फलं जायसु' । भणियं मूलदेवेण -
गणिया य देवदत्ता हत्थिसहस्सं च रजं च ॥ भणियं देवयाए – 'भविस्सइ सत्तरत्तमज्झे' । तत्थ य अउत्तो मओ राया । अहिसियाई दिवाइं । जाव . अहिसित्तो तेहिं मूलदेवो । जाओ राया । जायं दंतिसहस्सं । आणाविया देवदत्ता । जाया तस्स 1C गंडलीओ। 2 B पुडिया ।
30
क०१०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org