________________
5
अत एव दाने एतावन्ति ज्ञातानि - बाहुसाहुणो सम्मद्दिट्टिणो विरयस्स जावज्जीवियं अणेगसाहुगोयरं दाणं तहाविहफलेण फलवंतं जायं । संगमस्स सालिभद्दजीवस्स मिच्छद्दिट्टिणो अविरयस्स एगसाहुगोरं एगदिणं दाणं जायं । तओ न तस्स भरहस्स व विवागो । अओ भेएणं उवण्णासो । कय उन्नयजीवस्स न जहा संगमरण सयराहं दाणं दिन्नं तहा, किं तु तुच्छासयत्ताए तिहिं वाराहिं । ओ भोगे वि अंतरायं जायं । तेण पुबिलाणं भेएण भणियं चंदणार असाहारणगुणेसु असाहारणपक्खवाएणं । तओ तेच्चिय गुणा तब्भवेणेव जाया । ताण गुणाण अणंतरफलं मोक्खो सो वि तीसे जाओ । मूलदेवस तहाविहपत्तदाणसंभवे वि इह लोगकारणे विक्कीयं, अओ तं चिय रज्जाइयं फलं जायं । अओ एवं पुविल्लाणं भेण भणियं । अन्नहा दाणफलवन्नणे समाणे एगेणेव नाएण सो अत्थो लद्धो, किं भूरिनायकहणेणं ति । एवं पूयाफलवण्णणे वि भूरिनायनिदंसणं सप्पओयणं न जहा तहेव त्ति, न अन्नहा संभावणं काउं उवहासपरेहिं होयव्वं ति ॥
10
॥ मूलदेवकथानकं समाप्तम् ॥ १३ ॥
15
20
श्री जिनेश्वरसूरिकृत - कथाकोशप्रकरणे
[ १२ गाथा
अगमहिसी । अओ भन्नइ - मोक्ख साहगमवि तेण तं दाणमिहलोगफलेण विकीयं । तओ तत्तियमेत्तं जायं ति ।
७४
30
दानाधिकार एव विशेषमाह -
ॐ
भावं विणाव दिंतो जईण इहलोइयं फलं लहइ । वेसालि - पुण्णसेट्ठी सुंदरि साएयनयरम्मि ॥ १२ ॥
व्याख्या - 'भावं' – सम्यक्त्वरूपं बहुमानरूपं वा, 'विनापि ददन्' प्रयच्छत्, 'यतिभ्य इह लौकिकं फलं' - द्रव्यभावकीर्त्यादिकं 'लभते' - प्राप्नोति । 'वैशाल्यां पूर्ण श्रेष्ठी' - पूर्णः श्रीमान्, अथवा पूर्णाभिधानः, 'सुन्दरी' वणिक्पुत्री 'साकेतनगरे' इति ज्ञाते । शेषभावार्थः कथानकाभ्यामवसेयः । तत्राद्यं तावत् -
१४. पूर्णश्रेष्ठिकथानकम् ।
वेसालिए नयरीए जिणदत्तो नाम सेट्ठी अहिगयजीवाजीवो, उवलद्वपुण्णपावो, निग्गंथे पावयणे कुसलो, अट्ठिमिंजपे माणुरागरतो, अयमेव निग्गंथे पावयणे अट्ठे सेसे अणट्टे त्ति मण्णमाणो विहरइ । सो य तत्थ नयरीए बहुजणस्स चक्खुभूओ मेढिभूओ रायामच्च-नयरीनिवासि - इब्भ - सत्थाह - देसिसम्मओ 25 साहु-साहम्मियपूयणरओ निवसइ । अवि य -
Jain Education International
चितेइ सो महप्पा साहीणा कस्स संपया निच्चं । जाव त्थि ताव दिज्जउ जिणभवणे साहु सड्डाणं ॥ सच्चिय लच्छी जा जिणहरम्मि उवजुज्जइ कयत्थाण । जिणभवण - बिंब - पूया - सिणाण - आभरणमाईसु ॥ सच्चिय रिद्धी जयवच्छलाण साहूण जाइ उवओगं । आहार-वसहि-ओसह - कंबल - वत्थाइकज्जेसु' ॥ तं चि धणं मुणिज्जइ सावगवग्गम्मि जाइ उवओगं । जं पइदिणं धणीणं सेसमणत्थाण आवासो ॥ ता देमि जहिच्छाए ठाणेसु इमेसु सुद्धभावेण । पुण्णजुयस्स न नासइ धणं सुपत्ते दिज्जंतं ॥ एवं परिणामाओ' देइ सुपत्ते असणवत्थाई । अट्ठाहियमहिमाओ करेइ जिणजम्मणाईसु ॥
1 B C वत्थाइ निउत्ता । 2 A परिणामरओ ।
For Private & Personal Use Only
www.jainelibrary.org