________________
व्याख्या]
साधुदानफलविषयक-आर्यचन्दनाकथानकम् । तम्मि य काले भगवं वीरनाहो छउमत्थविहारेणं विहरइ । तस्स य अभिग्गहपडिवण्णस्स पइदियह भिक्खायरियाए अडंतस्स जाणंतस्स वि लाहकालं परीसहा अहियासिया होंतु त्ति छट्ठो मासो वट्टइ । न य अभिग्गहो पुज्जइ । अभिग्गहो पुण दव्वओ' खेतओ' कालओ' भावओ य चउबिहो । तत्थ दव्वओ'-रायधूया, मुंडियसिरा नियलबद्धा सुप्पकोणेणं कुम्मासा । खेत्तओ-देहलं विक्खंभइत्ता । कालओ'-नियत्तेसु भिक्खायरेसु । भावओं- रुयमाणी अट्ठमभत्तपारणए जइ देइ, ता कप्पइ पडिगाहेत्तए, नन्नह त्ति । पविट्ठो य भगवं तत्थ । तीए चिंतियं - 'अहो मे निब्भग्गाए वि पुण्णगोयरो जं असाहारणगुणरयणालंकिओ भगवं संपत्तो त्ति । ता सहलं करेमि जीवियं भगवंतं पाराविय । कुओ पुण मम एत्तियाई पुण्णाइं जं भगवओ पायमूले पव्वजं करिस्सामि । उत्तमगुणबहुमाणातो जं पुण होइ तं होउ-त्ति चिंतयंतीए भणियं- 'भयवं! कप्पइ ?' । भगवया पाणी पसारिओ । दिन्ना तीए । पारियं भगवया । एत्थंतरे वुटुं गंधोदयं, निवडिया पंचवण्णकुसुमवुट्ठी, पडिया वसुहारा अद्धतेरससुवण्णकोडि-1॥ परिमाणा, 'अहो दाणं ! अहो दाणं !' आगासे सुरेहिं घोसियं, पहयाओ दुंदुहीओ तियसेहिं । कओ। चेलुक्खेवो । समागओ सयं सक्को । तप्पभावेण चंदणाए सयं तुट्टाई नियलाई । जाओ सविसेसो सिणिद्धं कुंचियकसिणदीहरकेसकलावो । 'आभरियविभूसिया कया देवेहिं दिव्वसत्तीए । सुया पउत्ती सेट्ठिणा- मम गिहे देवागमो जाओ त्ति । समागओ तुरिय-तुरियं लोहारं गहाय, जाव पेच्छइ, चंदणं सिंहासणोवविढं आभरियविभूसियं, सकं देवे य सुवण्णं च निवडियं । भगवओ पारणयं सोउं समा- 15 गओ, सयाणीओ राया, मिगावई य देवी । अंबाडिया दुट्ठसिट्ठिणी । भणियं रण्णा- 'एयं सुवणं । कस्स भविस्सइ । भणियं सक्केण - 'जस्स चंदणा देइ' । भणियमणाए – 'एयं तायस्स होउ' । मण्णियं रन्ना । सक्केण भणिया मिगावई - 'तुह भगिणीपई दहिवाहणो । एसा य तस्स दुहिया । ता तुज्झ भागिणेई । ता एयं तुमं संरक्खाहि, मा दुट्टसेट्ठिणी विणासेइ । जओ एसा भगवओ पढमसिस्सिणी भविस्सह उप्पण्णणाणस्स । बहुमण्णियं मिगावईए रण्णा य सक्कवयणं । तत्थ सुहंसुहेणं अच्छइ । । उप्पण्णे य भगवओ सिस्सगणे समप्पिया पहाणरायकण्णगाहिं सह य पवाविया भगवया । छत्तीसाए अज्जियासाहस्सीणं जाया पवित्तिणी । अविग्धं विहरिऊणं उप्पाडियकेवलनाणं गया मोक्खं ति ।
॥ आर्यचन्दनाकथानकं समाप्तम् ॥ १२॥
पात्रेऽपि निदानान्न मोक्षफलं भवतीति दर्शयितुमाह -
जं दव्वभावगाहगसुद्धं इह मोक्खसाहगं दाणं ।
इहलोगनिदाणाओ तं हणइ मूलदेवो व्व ॥ ११ ॥ व्याख्या- 'यद्' दानं 'द्रव्य' शुद्धम् - आधाकर्मादिदोषरहितम् , 'भाव'शुद्धं मन्त्रसंस्तवादिरहितम् , निरतिचारमूलोत्तरगुणसमन्वित ग्राहक यतिशुद्धम् । 'शुद्ध' शब्दस्य सर्वपदेष्वपि सम्बन्धात् । 'इह' - जिनशासने 'मोक्षसाधकं' - निर्वाणप्रापकम् , इहैव नापरत्रेत्यर्थः । किं तद् 'दान' - वितरणम् , तत् किं । 'इहलोकनिदानाद्' - ऐहिकफलविषयत्वेन नियोजनात् , 'तद्'-दानं मोक्षफलसाधकत्वेन, 'हन्ति' -10 विनाशयति । किंवत् ? 'मूलदेववत्' इत्यक्षरार्थः । भावार्थः कथानकादवसेयः । तच्चेदम् -
1 BC सुरेहिं । 2 BC आहरिय° । 3 A सुड। 4 A भागिणाई। 5 A सारक्खाहि । 6 A विणासस्सइ ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org