________________
श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
१२. आर्यचन्दनाकथानकम् | -
चंपा दहिवाहणो राया । सो य अईव विसयपसत्तो । न मुंबइ वारे' पडिराईणं गिहेसु । न पेच्छइ पाइके । न मग्गइ लिहणियं । न सम्माणेइ महासामंते' । न निजुंजइ हत्थीसु हत्थिवेज्जे । न चोएइ पउमतारं । न पेच्छइ आसे । न जुंजइ आसमद्दए । न चोएह महासवाराइणो' । न निजुंजइ ' जाणसालिए । किं बहुणा रतिंदिया अंतेउरगओ चिट्ठइ । तओ पाइका इओ तओ गंतूण वित्तिकाले आगच्छंति । सामंता वि नियनियठाणेसु रज्जसिरिमणुहवंता चिट्ठति । मंतिणो वि जाया उवेहापरा । कडप्पयापुण्णेहिं किंचि निव्वes |
७०
इओ य, कोसंबी सयाणीओ राया । तेण नायं जहा पमत्तो सो । अओ तग्गहणं समओ वट्टह । तओ नावाकडणं गओ एगराईए । नट्टो दहिवाहणो पाणे गहाय । विलुत्ता नयरी सयाणीएण । जग्गहो 10 घुट्टो । तओ एगेण गोहेण दहिवाहणरन्नो भज्जा धारिणी, तीसे धूया वसुमई दो वि गहियाओ । सो गोहो अन्नेसिं कइ - 'एसा मे भज्जा भविस्सइ । एयं च दारियं विक्किणिस्सामि' । तओ धारिणी सीलभंग भया, धूयाए य का गई भविस्सह त्ति संखोभेणं मया । तओ तं वसुमई सम्ममणुचरीउमादत्तो गोहो । संपत्तो को बिं; उड्डविया हट्टे । धणावह 'सेट्टिणा गहिया, जहाइच्छिएणं दाणेणं । नीया घरं । समप्पिया मूलाए नियभारियाए - 'एसा ते धूया, सम्ममणुचरियव्त्रा । जइ ता एईए पुबिलगा मोइस्संति is तेहिं सह पीई होउ ' त्ति पेसइस्सामि; नो चेव अम्ह धूया चेव एस' त्ति । पडिवन्नं मूलाए । तओ सा जहा नियपियराणं तहा विणयं करेइ । एवं वच्चर कालो । परियणस्स वि अणुकूला । तओ तीए बीयं पि नामं जायं " चंदण ति । सव्वेसिं सीयल त्ति काऊण ।
20
अन्नया मूला उपि ओलोयणगया चिट्ठर । सेट्ठी य हट्टाहिंतो गेहमागओ । चंदणाए झत्ति आसणं दिनं । पायसोयं काउमाढत्ता । तीसे य महंतो के सपब्भारो, सो पायसोहणायासेण विलुलिओ भूमिं पत्तो | तेणोगासेण य पायसोयजलं पलोट्टं । ततो सेट्ठिणा लीलाजट्टीए समुक्खित्ता केसा । दिट्ठो एस वइयरो मूला | चिंतियमणाए - 'अहों, विणट्टं कज्जं । जइ सेट्ठी एयं भज्जं करेति तओ अहं तहा घत्तिया चेव भविस्सामि' । ईसाए कुविया चंदणाए उवरिं । जाव कोमलो वाही ताव तिगिच्छामि ।
1
[ ११ गाथा
ओ सेट्ठी । मूला वि चंदणाए मुंडावियं सीसं । ईसावसेण दिन्नाई पाएसु नियलाई । छूढा उव्वरए । दिण्णं तालयं । भणिओ परियणो - 'जो सेट्टिणो साहइ तस्साहं पाणहरं" दंडं निव्वत्तेमि' । विगाले 25 आगओ सेट्ठी । पुच्छइ - 'कहिं चंदणा ?' । मूला भणइ - 'न याणामि, मन्ने रमइ कहिं वि' । बीयदिणे भोयणवेलाए पुच्छइ - 'चंदणा न दीसइ ?' । को विन साहइ । तइयदिणे सेट्ठी निब्बंघेण पुच्छइ । एगाए थेरीए भणियं - 'सेट्टि ! मम चिरं जीवंतीए, ता वरं मया, मा सा सुमाणुसा मरउ' ति सिट्ठो सव्ववतो । अमुगत्थ उव्वरए अच्छइ " । तइयदिणं भुक्खिय-तिसियाए" । सेट्ठी न लहइ कुंचियं । भगं तालयं । पेच्छइ रुयमाणी । भणियं सेट्टिणा - 'पुत्ति ! मा रुयह' । महाणसे गओ तीए भोयण30 कए । न किंचि तत्थ दिहं । दिट्ठा पज्ज (ज्जु) सिया कुम्मासा । ते य सुपको पक्खिविय समप्पिया तीसे । सयं पुण गओ लोहारघरे नियलभंजावणनिमित्तं । चंदणा विकरिणि व विंझं पिउहरं सुमरिउं रोयइ". इसी मम अवस्था दहिवाहणधूयाए वि होऊण ।
I
1 C भारे । 2 B C महावत्ते । 3 A निजुंजइ । 4 A महासवइणो । 6A चउप्पया । 7 B C धणवाह° । 8 B C पुव्विलका । 9BC हो । पाणहरणं । 12 B चिट्ठा । 13 A तिसाइयाए । 14 BC रुयइ |
Jain Education International
For Private & Personal Use Only
5 B वेहायरा; C उवहायरा । 10 BC कयं । 11BC
www.jainelibrary.org