________________
व्याख्या ] साधुदानफल विषयक आर्यचन्दनाकथानकम् ।
६९ य गणिया' । सो य दारगो तुमं । तिभागसरिसं सब्बाहिं अणुमोदियं, तओ सव्वाणं पज्जवसाणं सोहणं जायं' ति । भणियं कयउण्णएण- 'भयवं! जइ एसा देवदत्ता अन्नभवे जणणी आसि, ता कीस सव्वस्सं गहाय निच्छूढो । भणियं भगवया- 'निसुणेसु, इओ तच्चे भवग्गहणे तुब्मे दो वणियदारया चंदभद्दाभिहाणा अहेसि । अवरोप्यरं सिणिद्धमित्ता । अण्णया कम्हि वि पओयणे सव्वसारं भारियानिमित्तं चंदेण जाइओ भद्दो आभरणं । भद्देण वि सहरिसेण समप्पियं । विते पओयणे भद्देण मग्गियं । चंदो । लुद्धो तम्मि आभरणे । तओ मायाए भणियं चंदेण- 'तं रयणीए गहाय पिट्टारए छूढं । तं पुण पिट्टारयं केण 'वि नीयं' । भद्देण भणियं- 'किमहं भणामि ?, तुमं लोभं गओ' । चंदेण भणियं - 'पत्तियावेमि दिवेणं घडेणं कोसेणं' । भणियं भद्देण- 'न किंचि वागाडंबरेण । किं तु एयनिमित्तं न मेत्ती मोत्तव्वा' । तओ भद्दो चिंतेइ- 'नाणाविहे उवाए मायाए वंचित्ता गिहिस्सामि दवं एयस्स' । एयपरिणामओ भवियव्वया नियोगेण मओ, उववन्नो रन्नाभावेण । एयस्स हरामि ति धणवजिया जाया । 10 चंदो वि मओ, मणयं पच्छायावाणुगओ जाओ रन्नाए दारगो। दोण्ह वि जायं दालिदं । तओ वि जाओ तुमं कयउण्णओ । रन्ना गणिया । जं चंदेण भद्दसंतियं आभरणं हरियं तस्स कम्मस्स उदयाओ तुह सन्वस्सं उद्दालियं देवदत्ताए' । तओ तं सोचा जायं जाईसरणं कयउण्ण अस्स । तओ संजायपच्चओ भणिउमाढत्तो- 'अवितहमेयं भंते !, ता करेह अणुग्गहं पव्वज्जदाणेण । सव्वासिं पुत्ता कुटुंबसारे ठविया । गणिया वि अइसय नाणिणो पव्वाविया । सव्वाणि वि सामन्नं काऊण गयाणि सुरलोगं । 15 सिज्झिस्संति य कमेण ।
इह च नानासंप्रदायवशादन्यथाभूतोऽप्यर्थों भगवन्मुखेन भाणितः । तत्र च किल भगवतोऽनृताभिधायिता संशिता भवति । आशातना चैषा अनन्तभवफलेति न चिन्तनीयम् । संभवितमर्थमभिसंधाय वदतो न दोषं मन्ये । तत्त्वार्थान्यथाभिधाने हि तद्वचनान्यथात्वं संभावयन्ति जनाः । इह च न किञ्चिदागमविरुद्धमभिहितम् । यदि च न युक्तं मर्षणीयं साधुभिः; मिथ्यादुःकृतम् । एवमन्यत्रापि निघिसार-20 कथाभवेष्विति ॥
॥ कृतपुण्यकथानकं समाप्तम् ॥११॥
धन्नाणं दाणाओ चरणं चरणाउ तब्भवे मोक्खो।
भावविसुद्धीए दढं निदसणं चंदणा एत्थ ॥ १०॥ व्याख्या- 'धन्याना' - पुण्यभाजां 'दानात्' - द्रव्यभावग्राहकशुद्धात् 'चरणं' भवति । यतो गुण- 23 रागाद् दानप्रवृत्तिः । गुणाश्च सम्यग्दर्शनज्ञानचारित्रलक्षणास्तेषु चानुरागात् खयमपि तज्जन्यात् कर्मक्षयोपशमाचरणं जायते । तत्रैव तस्यानुबन्धात् । तस्मात् 'चरणात् तद्भवे' एव भवान्तरायुर्बन्धविरहाद् 'मोक्षो' - निर्वाणम् । कुत एतदित्याह - 'भावविशुद्धीए' - भावो जीवखभावो जीवपरिणामः । तस्य विशुद्धिःकुग्रहत्यागस्तद्भावस्तया, किंभूतया - 'दृढं' अतिशयवत्या, एषा च दाने चरणे च संबध्यते । 'निदर्शन' - दृष्टान्तः, 'अत्र चन्दना' आर्यचन्दनेति गाथाक्षरार्थः । भावार्थः कथानकादवगम्यः । तच्चेदम् - 20
1 BC गणियत्ताए। 2 B केणइ। 3A अतिशयेन ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org