________________
श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[१० गाथा अणुरता कुलजाया समदुक्खसुहाइया य पुत्तवई । अम्मापिईहिं दिन्न त्ति सामिणी होउ गेहस्स ॥ बीया मणोरमा पुण एसा वि नरिंददारिया मज्झ । सम्माणपूयठाणं पहाणमणुजं ति ववहारा ॥ वयणपडिवत्तिमेत्ता' एसा गणिया सरीरसुहहेऊ । दड्ढा उ वेसियाओ रईगुणेणं तु सुवियड्ढा ॥
अणुरत्ताओ ताओ चत्तारि वि थेरियाए सुहाओ । कह मोयगेसु रयणे छुहंति जइ हुंति उ विरत्ता ॥ ___ ताणं गहणे लच्छी अइमहई होइ मज्झ नियमेण | कुलकेउणो य पुत्ते कह णु मुहाए पमुंचामि ।।
साहिओ अभयकुमारस्स वइयरो- तहा करेसु जहा ताओ नजंति । तओ कयउण्णयसमरूवलेप्पमयजक्खपडिमाहिट्ठिय दुवारदुगसंगयं कारियं देवाययणं । घोसावियं नयरे जहा- 'जो नयरे पुरिसो वा इत्थिया वा कुमारगो वा कुमारिगा वा बालगो वा बालिया वा एत्थ देवकुले आगम्म जक्खस्स अच्चणं पणमणं वा न काही सो सत्तरत्तमज्झे मरिही- एवं नेमित्तिएण वागरियं । न . अण्णहा कायवं सबेण वि एत्थ आगंतवं ति । अभय-कयउण्णा गवक्खे निसन्ना पासंति। आगच्छइ लोगो । एगेण दारेण पविसइ, अन्नेण नीहरइ । जाव आगयाओ थेरिसहियाओ नियपुत्तपरियरियाओ ताओ चत्तारि वि । जक्खरूवं दट्टण अंसुगाणि मुयंति । डिंभगा वि 'बप्पो, बप्पो' त्ति भणंता उच्छंगे आरुहंति । मायरो भणंति- 'आगच्छह पुत्ता ! घरं जामो' । ते भणंति- 'बप्पगस्स पासे अच्छिस्सामो, बच्चह तुब्भे' । अभएण गोहा मुक्का । विण्णायं घरं । मज्झण्हे अभयसहिओ गयो कयउण्णओ ताण 1: घरे । तओ ताओ अमयसित्ताओ इव पत्ताओ अणक्खेयं रसंतरं । नीयाओ कयउण्णएण सगिहं,
ठावियाओ पुढो भूमिभागेसु । थेरीए जीवणमेत्तं दाऊण आणीयं सर्व घरसारं । एवं सत्तहिं भारियाहिं सह विसयसुहमणुहवंतस्स गओ को वि कालो । ___ अण्णया समागओ भगवं महावीरो । गओ कयउण्णओ वंदगो । पत्थावे पुट्ठो भयवं- 'किं मए कयं
जेण भोगा लद्धा, अंतरा अंतराइयं जायं, एयाओ सत्त भज्जाओ कि जम्मंतरसंबंधेण केण वि आगयाओ, 20 उयाहु एवमेवं ?' ति । भणियं भगवया- 'निसुणेसु, एगम्मि नगरे सुराइचो नाम पुरिसो । रना से
भज्जा । ताण पुत्तो पसनाइच्चो । मओ अन्नया सुराइच्चो । अनिवहंती रन्ना परघरेसु कम्मं करेइ । पसनाइच्चो वच्छरूवे रक्खइ । जाए पायसूसवे मायरं भणइ - ‘अम्मो! मम वि पायसं साहेहि' । सा पुवरिद्धिं पहं च संभरंती रोइउं पयत्ता । मिलियाओ पाडिवेसिणीओ जासिं घरेसु कम्मं करेह । भणियं'हला कीस रुयसि ?' सिट्ठो सब्भावो। दुद्धघयगुलाइयमाणीयं ताहि; साहिओ पायसो। ताओ वि छ-जणीओ तत्थेव विमालेति-जं न पुजइ तं आणामो' ति । उववेसिओ माऊए । परिवेसियं पायर्स । भरियं भायणं । एयावसरे मासखवणपारणगट्ठा समागओ साहू । हरिसिओ दारओ । उढिओ परिविढे गहाय । साहुणा वि तस्साणुग्गहत्थं दव्वाइसु उवओगं दाऊण धरियं पत्तं । दिन्नो तिभागो । अइथोवं ति पुणो दिन्नो बीय-तिभागो खीराए । एवं अवरेण कदन्नण विणस्सिही, न य एत्तिएण एयस्स पजंतं होइ-ता सव्वं देमि त्ति तइयवाराए सव्वं दिन्नं । जणणीए वि भणियं- 'देहि पुत्त ! अण्णं ते पयच्छिस्सं' । इयराहिं छहिं पाडिवेसिणीहिं अणुमण्णियं, भणियं च- 'जं न पुज्जइ तं अम्हे आणइस्सामो । देहि महामुणिणो नीसंको। धन्नो तुम, जस्स गेहे खमगरिसी समागओ' त्ति । निबद्धं सव्वेहिं मणुयाउयं भोगा य । तकाले रत्नाए एवं चिंतियं- 'केरिसो मलमइलो एसो' ति । सा नियआउक्खए उववण्णा देवदत्ता, दुगंछापच्चएण
1A पडिवनमत्ता। 2A जक्खपडिमं अच्चणं पणामं वा। 3 B अंसूणि। 4 BC वच्छाए। 5A जातं। 6A भुज; B जंय पुजइ। 7 B आणेमु। 8 B आणिस्सामि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org