________________
६७
व्याख्या]
साधुदानफलविषयक-कृतपुण्यकथानकम्। मोयगा भग्गा । गहियाणि रयणाणि । दंसियाणि भत्तुणो । 'किं चोराइभएण एयाणि इत्थं आणीयाणि ?, किं दीणारा ममच्चयं च आहरणं न वइयं?' । कयउण्णएण भणियं- 'अन्नहा वि विढत्ते किं आभरणेहिं फेडिएहिं । पुणो वि अवस्सं कायव्वाणि भविस्संति त्ति । एयाणि पुण रयणाणि चोराइभएण इत्थमाणियाणि' । भणियं जयसिरीए-'मए एगो मोयगो दारगस्स दिण्णो । तत्थ वि य रयणं भविस्सइ ?' । कयउण्णएण भणियं- 'दुडु कयं । ता दारयं पुच्छउ' । पुट्ठो दारओ। कंदुइयं दाएइ । भणिओ कय- 5 उण्णएण- 'कीस तुमे दारयं वियारिय रयणं गहियं ? । ता दारगगहियं मोल्लं गहाय' रयणं समप्पेसु'। सो न अप्पेइ । जाओ विवादो । ढुक्का रायकुले । राइणा चिंतियं - 'अहो सोहणं जायं, जं कयउण्णस्स संतियं रयणं जायं ति । एयस्स दारिया दाउमुचिया, न उण सव्वाहमस्स पूइयस्स' । अंबाडिओ कुल्लूरिओ । उद्दालियं रयणं । दिण्णा धूया कयउण्णस्स सह गामसहस्सेण, परिणीया य । सुया वत्ता देवदत्ताए- कयउण्णओ लच्छि पत्तो त्ति । तओ निबद्धा वेणी । छोल्लिया दंता । नियंसियं धवलवत्थं । । बाहासु अवणीयाणि कंकणाई । निबद्धा दोरया । उम्मुकं गेवेज्जहाराइयं । गले विरइया रत्तदोरयगंठिमालिया । पेसिया एगा भणिइकुसला ढोल्लडिया । गया सा कयउण्णसमीवे । मायाए मुंचइ अंसूणि । भणइ – 'सामि ! जद्दिवसं बाइयाए तुम्हे निच्छूढा तप्पभिई देवदत्ताए मुक्कमाभरणं, निबद्धा वेणी, परिचत्तं सिणाणमल्लगंधतंबोलाइयं, परिचत्तपाणभोयणा रुयमाणी ठिया । तओ आदण्णा बाइया, भणइ'पुत्ति ! मा एवं करेहि । आणेमि तं' । पेसिया तुह गवेसणत्थं दासीओ । आगयाहिं सिटुं- 'न कत्थइ 15 दिट्ठो' । भुंजाविजइ देवदत्ता, न भुंजइ । ताव य समागओ एगो नेमित्तिओ। दिन्नं आसणं । सो भणइ - 'अहं देवदत्ताए गहणयं देमि' । सा भणइ – 'मम कयउण्णयं मोत्तूण, अण्णस्स जावज्जीए निवित्ती' । सो भणइ - 'कत्थ सो ? । तओ सा तुम्ह ललिय-रमियावगूहिय-जंपियाई सरंती रोविलं पयत्ता । बाइयाए भणियं- 'भह ! तुमं जाणसि निमित्तं ?' । तेण भणियं- 'बाढं जाणामि' । 'ता कहेहि, कइया वच्छाए दइएण सह संजोगो भविस्सइ ?' । निरूवियं तेण तिहि-वार-वेलाबलं नाडी• 20 संचारो य । तेण भणियं- 'बारसहिं संवच्छरेहिं । भणियं देवदत्ताए– 'किं पक्खितपाणभोयणा अहं बारससंवच्छराणि जीविस्सं?, कुओ हिययदइएण सह मेलओ' । भणियं बाइयाए- 'पुत्ति ! जीवंतीए मेलउ संभवइ । जइ पुण आहारं मुंचसि ता कुओ मेलण ति । तओ देवदत्ताए भणियं – 'जइ ममं पुरिसंतरकए न किं पि भणसि ता भुंजामि' । मण्णियं बाइयाए । तओ कढ़तरतवनिरयाए तीए वोलीणाणि एत्तियदिणाणि । अज सुया तुम्ह पउत्ती । तओ सामिणीए अहं पेसिया । ता दे सामिणीए । पाणभिक्खं देह ति । आगच्छह तन्नियं पएसं' । तओ भणियं कयउण्णएणदिढं सुयमणुभूयं कजं पम्हुसइ वयणकुसलाउ । थीचरिएण वियड्डा मुक्खजणं पत्तियाति ॥ लोहम्गलाउ अइवंकुडाउ परदुक्खकरणवित्तीउ । अंकुससमाउ वेसा गयं व पुरिसं च मन्नेति ।। पत्तियइ को णु तासिं अइसिक्खियवायवित्थरवईणं । किं तु जइ अस्थि कजं एस च्चिय एउ मह गेहे ।।
भणियमणाए- 'सामि ! विवित्तं घरं समाइससु, जत्थ सपरियणा ठायइ' । दंसियं नियपाड- 30 गभंतरे घरं । समागया सा सपरियणा । दावियं वत्थाभरणविलेवणकुसुमागरुधूवाइयं । चिंतियं कयउण्णएण
- 1 BC घेत्तूण। 2 B C तप्पभि। 3 B C ललियावगूहिय। 4 A नियपदुवारं अञ्छितरे; C नियथारगम्भंतर।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org