________________
६६
श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[ ९ गाथा
संवासेणं आहूओ गन्भो । भणियं कयउण्णएण - 'अस्थि किंचि जेण वणिज्जं करेमि ' । भणियं जयसिरीए - 'सहरसमेगं सुवण्णस्स पेसियं कुट्टिणीए तमत्थि, ममच्चयमाभरणं च ' त्ति । भणियं कयउण्णएण - 'तं चिय गहाय वच्चामि देसंतरं । को एत्थ नीयतरवणिज्जं काही' । ' एवं करेसु' चि अणुण्णायं तीए । दिट्ठो वसंतपुरसंपत्थिओ' सत्थो । सोहणदिणे सत्यासन्न देउलियाए जयसिरिसमाणीयखट्टाए • सुत्तो कउण्णओ । जयसिरीए भणियं - पभाए अहमागंतूण सेज्जं संगोविस्सामि । कहं अज्ज पढमदिणे चेव भूमी सुविस्ससि' त्ति । गया जयसिरी ।
ओ
1
तत्थेव नरे, एगाए गाहावइणीए पुत्तो मोत्तूण अहिणवपरिणीयाओ चत्तारि भारियाओ, गओ बोहित्थेण वणिज्जवडियाए । समुद्दमज्झे आगच्छंतस्स विवण्णं बोहित्थं । मओ य सो वाणियगो । तो यह वि उत्तिष्णो कम्मयरपुरिसो । तेण आगंतूण सिद्धं गाहावइणीए एगंते । तीए वि दिणारसयं 10 दाऊण भणिओ कम्मयरो - 'न कस्सइ एस वइयरो साहेयव्वो' । चिंतियं च तीए - 'मा ममच्चयं दविणं रायकुलसोत्थयं होउ । चिंतेमि उवायं । हुं मम चत्तारि सुण्हाओ वसवत्तिणीओ, तो किंचि डंभं काऊण आणेमि किं पि पुरिसं, जेण एयाणं दारगा जायंति' । निग्गया सुण्हासहिया देवच्चणमिसेण । दिट्ठो सत्थासन्नदेवकुलियाए पत्तो कयउण्णओ । नीओ पसुतो सह खट्टाए नियघरे । भणियं थेरीए - 'देवयाए सुविणे चिरपणट्टओ एस मे पुत्तो दंसिओ । ता तुम्ह भत्ता जाणविवत्तीए मओ । एस पुण तुम्ह देउरो 15] मए दिन्नो भत्ता संपयं' ति । ताओ य कय उण्णयरूव अक्खित्ताओ तीए वयणं बहु मण्णंति । सो ताहिं सह माणुस्सर भोगे भुंजइ । बारसहिं वरिसेहिं जाया सव्वासिं दो दो तिन्नि तिन्नि दारगा ।
चिंतियं एत्थंतरे थेरीए - किं एस विडो निप्पओयणं पोसिज्जइ । भणियाओ सुण्हाओ - 'विसज्जि - जउ एसो' । न बहुमयं तासिं, किंतु थेरीए भएण न किंचि भणति । ताहिं पुट्ठा सासू - 'जइ एवं, ता किंचि संबल करेमो एयस्स' । अणुण्णायं तीए । तओ पहाणरयणगब्भा बद्धा मोयगा । पूरिया कोत्थ20 लिया । पसुतो ताहिं समुक्खित्तो मुक्को तीए चेव देवकुलियाए । भवियवयावसेण तम्मि दिणे सो वि सत्थो तत्थेव आवासिओ । सुयं जयसिरीए सत्थो आगओ, अज्जउत्तो वि आगओ भविस्सइ । गया पच्चूसे चेव । दिट्ठो तीए चेव खट्टाए पसुतो तत्थ देवकुलियाए । चिंतियमणाए - एसा वि 'खट्टा सह पयट्टत्थियाणं समप्पिय तत्थेव नीया अहेसि । बोहिओ तीए, जाव पुच्छर सच्चिय एसा देवकुलिया सो चेव एस सत्थो । इंदियालसुविणमेयं ति मण्णमाणो समुट्ठिओ । गहिया खट्टा कोत्थलिया य । भज्जाए कयं ण्हाणाइयं । तीसे य जयसिरीए पढमसंवासेण गब्भो आहूओ अहेसि । तत्थ दारगो जाओ । सो य एक्कारसवारिसिओ लेहसालाए पढइ । सो आगओ जेमणं मम्गइ । तीए एगो लड्डुगो कोत्थलियाहिंतो दिन्नो । सो तं गहाय निग्गओ । खद्धो मोयगो । पेच्छइ मज्झे मणिं । न जाणइ सो तस्स विसेसं । पूइयस्स उवणीओ, घारियाओ देहि । दिण्णाओ काओ वि । तेण वि मा नासउ त्ति काऊण हत्थकरण - पाणियकुंडियाए पक्खित्तो, जाव पाणियं दुहा जायं । नायमणेण जलकंतमणी एस ।
25
I
30
1
इओ य सेयणओ गंधहत्थी सेणियसंतगो पाणिए पविट्ठो, तंतुएण बद्धो । राइणा घोसावियं - 'जो जलकं तमणिमाणेइ तस्स राया धूयं देइ, गामसहस्सं च' । गओ पूयगो तं गहाय । विहाडियं जलं । नट्ठो तंतुगो थलं ति मण्णमाणो । राया पुच्छइ - 'को एस ?' । लोएण भणियं - 'कंदुइओ' । सेणिओ चिंतs - 'कहं * अहं कंदुइयस्स धूयं दाहामो ?' । इओ य कयउण्णभज्जाए मोयगमज्झे मणी दिट्ठो । सव्वे
1 B संपट्टिओ । 2 B C डिंभं । 3 B खट्टा सत्थियाणं ।
Jain Education International
4 C किह ।
For Private & Personal Use Only
www.jainelibrary.org