________________
श्रीजिनेश्वरसूरिकृत कथाकोशप्रकरणे
[७ गाथा संपहारेज्जा, तस्स अजगमंजरीव मुद्धाणं सत्तखंडाइं फुट्टिस्सइ' त्ति-थुणित्ता गओ नंदीसरे । कया तत्थ सव्वहंदेहिं महामहिमा जिणबिंबाणं, गया य सट्टाणं । भगवं पि वड्डइ । कयं नामं नाहिकुलगरेण उसभो त्ति । संवच्छरे पुण्णे इंदेण वंसो ठाविओ । जाव
भोगसमत्थं नाउं वरकम्मं तस्स कासि देविंदो ।
दोण्हं वरमहिलाणं वहुकम्मं कासि देवीओ ॥ नंदा-सुमंगलाहिं सह भोगे मुंजंतस्स अइकंता बहुप्पुव्वलक्खा ।
एत्यंतरे सव्वट्ठाओ चुया समाणा बाहू पीढो य सुमंगलाए कुच्छिसि, भरहो बंभी य मिहुणयं जायं । सुबाहू महापीढो य सुनंदाए कुच्छिसि बाहूबली सुंदरी य जुयलं जायं । अउणापन्नं जुयले
पुत्ताण सुमंगला पुणो पसवे । रायाभिसेयसमए इंदेण अभिसित्तो महारायपए भयवं । कयं मउडाइयं 10 आहरणं नरेंदजोगं । आसा हत्थी गावो गहियाइं रजसंगहनिमित्तं ।
अण्णया सारस्सयमाइएहिं देवेहिं अभिहियं- 'सव्वजगज्जीवहियं भयवं ! तित्थं पवत्तेहि' । तओ वरवरियापुव्वं दिण्णं संवच्छरियं महादाणं । तहा भरहाइपुत्तसयस्स देससयं देइ । समागया बत्तीसं पि इंदा । उवट्ठाविया सुदंसणा सिबिया देवेहिं । आरूढो तत्थ भगवं । समाहयाइं तूराई देवेहिं । समुक्खित्वा सिबिया सुरवरेहिं । संपत्तो सिद्धत्थवणे । पडिवन्नं चरितं भगवया । । चउरो साहस्सीओ लोयं काऊण अप्पणा चेव । जं एस जहा काही तं तह अम्हे वि काहामो ॥
न वि ताव जणो जाणइ का भिक्खा केरिसा च भिक्खयरा । ते भिक्खमलभमाणा वणमझे तावसा जाया ।। भगवं अदीणमणसो संवच्छरमणसिओ विहरमाणो । कन्नाहि निमंतिजइ वत्थाभरणासणेहिं च ॥
अण्णया संपत्तो भगवं हत्थिणाउरे । तत्थ य बाहुबलिणो पुत्तो सोमजसो राया । तस्स य पुत्तो सेयंसो नाम गवक्खासीणो चिठ्ठइ । इओ य भगवं भिक्खट्ठा पविट्ठो । ताव य खोयरसकुडेणं गहिएण' 20 गोहो समागओ । सेज्जंसो भगवंतं दद्दूण जाइं संभरित्ता इक्खुरसं गहाय भणइ - 'भगवं ! कप्पइ ?' ।
भगवया वि पाणी पसारिओ । निसट्टों कुडओ पाणीसु, पारियं भगवया । आगया देवा । आहयाओ दुंदुहीओ । वुटुं गंधोदयं । निवडिया वसुहारा । घुटुं च 'अहो दाणं अहो दाणं' आयासे । मिलिओ जणो । पुट्ठो जणेण सेयंसो- 'कहं तए नायं जहा भगवंतो भिक्खा कप्पइ ? । भणइ - 'जाईसरणाओ'।
एवं विहरइ वाससहस्सं जाव छउमत्थो । 25 अण्णया पुरिमताले संपत्तस्स अहे नग्गोहपायवस्स झाणंतरियाए वट्टमाणस्स भगवओ समुप्पण्णं
केवलणाणं । समागया बत्तीसं इंदा सपरिवारा । रइयं समोसरणं । उप्पन्नं धम्मचक्कं । निविट्ठो पुवाभिमुहो जिणो सीहासणे । निविट्ठा देवा नियनियठाणेसु । उज्जाणपालएणं वद्धाविओ राया भरहो, जहाभगवओ केक्लनाणं समुप्पन्न । एत्थंतरे समागओ आउहसालाए पालगो । निवेइओ रन्नो- 'देव !
आठहसालाए चक्करयणं समुप्पण्णं । ता देवो पमाणं' । दावियं दोण्ह वि मणोरहाइरित्तं पारितोसियं । "चिंतियं भरहेण - 'किं तायस्स पढमं पूयं करेमि, उदाहु चक्कस्स ! । हुं नायं इहलोयसुहनिबंधणं चकं, परलोयसुहावहो ताओ । ता तायस्स पढमं पूर्व करेमि' । गओ सबिड्डीए मरुदेविसामिणीपुरओ, समारोविय करिवरारूढो। छत्ताइच्छत्तं सुरपूयाइयं च दट्टण सुहज्झवसाएण समुप्पन्नं केवलनाणं मरुदेवीए । तक्खण
1C नास्ति 'गहिएण'। 2 A निवट्ठो कुडो। 3 A केवलमुप्पन्न ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |