________________
व्याख्या ]
साधुवैयावृत्त्यविषयक-भरतकथानकम् । माउयसमत्तीए य अंतगडा जाय त्ति । पढमं सिद्धो त्ति कया से देहस्स' देवेहिं महिमा । संपत्तो भरहो समोसरणे । उत्तिण्णो करिवराओ । छत्तं खग्गं डोलय-जुंग-जंपाणाइयं च आमुयई । पाणहाओ मउडं चामराणि य मुंचइ । पुप्फ तंबोलाइयं च छड्डेइ । एगसाडएणं दसाओ पट्ठीए पुप्फदंताई पुरओ उत्तरासंगं करेइ । चक्खुप्फासे अंजलिपग्गहेणं तम्मणे तच्चिते तिक्खुत्तो आयाहिणपयाहिणं करेइ । तओ तिक्खुत्तो धरणितलंसि मुद्धाणं निवेसेइ । ईसिं पञ्चुन्नमइ, दसनहं मत्थए अंजलिं कट्ट, दाहिणं 5 जाणुं धरणितलंसि निहित्तु, वामं मणयमाकुंचिय भणइ- 'नमोत्थु णं अरहंताण मित्यादि । तओ वंदह नमसइ सक्कारेइ सम्माणेइ । वंदिय निविट्ठो सट्ठाणे । पत्थुया देसणा । तओ संसारनिव्वेयकारणभूयं मोक्खसुहउच्छाहजणणिं देसणं सोऊणपंच य पुत्तसयाइं भरहस्स य सत्त नतुयसयाई । सयराहं पवइया तम्मि कुमारा समोसरणे ।।
भरहो सावओ जाओ । जाव जाओ चउविहसंघो । भरहो वंदिय भगवंतं गओ सट्ठाणं । कया ॥ चक्करयणस्स अट्ठाहिया । ताहे पुव्वाभिमुहं पहावियं चक्करयणं । भरहो वि सव्वबलेणं तमणुगच्छइ । किं बहुणा सट्ठीए वाससहस्सेहिं भरहो भरहं साहिऊण विणीयनयरीमागओ । जायाई चउसट्ठी सहस्साई भारियाणं, चउरासी लक्खाई दंतीणं, तावइया संदणा, तावइया आसवारा, "छन्नउई कोडीओ पाइक्काणं, छन्नउई गामकोडीओ । जाहे चक्करयणं आउहसालाए न पविसइ ताहे उवउत्तो-किं मम न सिद्धं ! । हुं नायं भाउणो । तेसिं दूए पेसेइ - 'सेवं मम करेह, उयाहु रज्जाणि मुयह' । भणि- 15 यमणेहिं - 'आगच्छउ ताओ, पुच्छामि; जं भणिही तं काहामो' । समागओ भगवं अट्ठावए । समागया सव्वे वि, भणंति-'ताय ! तुमे दिन्नाइं रज्जाइं भरहो अवहरइ, ता किं जुज्झामो उयाहु सेवं करेमो ?' । तओ भगवया वेयालियं नाम अज्झयणं अट्ठाणउई वित्तप्पमाणं वागरियं । तओ ते निबिनकामभोगा सव्वे पव्वइया, केवली जाया । कालेण तओ बाहुबलिस्स दूयं पेसेइ – 'सेवं वा करेसु, रजं वा परिचयसु' । सो आसुरुत्तो भणइ - 'जइ नाम ते बाला बलाए तडप्फडाविय पव्वजं गाहिया, ता किं अहं पि 20 तहेव भेसिज्जामि । ता किं तए जियं, जाव नाहं जिओ । नियरजं वा चयसु, अंगुलिं वा दंतेहिं गेहसु, जुज्झसज्जो वा चिट्ठसु' । दूयवयणं सुणेत्ता आसुरुत्तो भरहो समागओ सीमंते । बाहुबली वि निययसेण्णसमेओ समागओ । जायमाओहणं । भणियं बाहुबलिणा-'किं निरवराहेण लोएण मारिएण? मम तव य जुझं ति। तओ- पढमं दिट्ठी जुज्झं वायाजुज्झं तहेव बाहाहिं । मुट्ठिहि य दंडेहि य सव्वस्थ वि जिप्पए भरहो ।। 2 ।
सो एव जिप्पमाणो विहुरो अह नरवई वि चिंतेइ । किं मण्णे एस चक्की जह दाई दुब्बलो अहयं ॥
एत्थंतरे उवणीयं से देवयाए चक्करयणं । तं गहाय उद्धाइओ भरहो । कुवितो बाहुबलीचुन्नेमि चक्कमेयं-ति उक्खित्तो दंडो । साहुविस्सामणाजणियबाहुबलवसेण चुण्णेइ चेव, न तस्स अविसओ अस्थि त्ति । किं तु लोगट्टिईवसेणं भवियव्वयासाफल्लेण" य नियत्वसंरंभो जाओ बाहुबली । पइण्णाभट्ठो मओ चेव, धिसि घिसि मयमारणं ति चिंतिऊण कओ पंचमुट्ठिओ लोओ। समप्पिओ वेसो 30 देवयाए । चिंतियमणेण-कहं उप्पन्ननाणा लहुभायरे वंदिस्सामि । ता नाणं उप्पाडिय भगवओ अंतियं गच्छिस्सं-ति ठिओ तत्थेव पएसे पडिमाए । अइक्कंतो संवच्छरो झाणे ठियस्स । अमूढलक्खो जिणो न पुत्वं पेसेइ न सम्म पडिवज्जिही । ण च नाणावरणक्खयकालो अज वि अस्थि त्ति
1C नास्ति। 2C आमुचइ। 3 Bछड्डेऊण। 4 Bछन्नवई। 5 B किज्जही। 6B अट्ठाणवाई। 7A उहाइओ। 8 B कुनिओ। 9A माकलेण। 10C नेव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org