________________
व्याख्या ]
साधु वैयावृत्त्यविषयक भरतकथानकम् ।
५१
कालमासे कालं काऊण उववण्णा पंच वि सव्वविमाणे, तेत्तीस सागरोवमाज्या । कमेण आउक्खणं तत्तो पढमयरं चुओ वइरना हसूरिदेवो । पुव्वभवे वीसहिं ठाणेहिं निबद्धतित्थयरनामगोतो इहेव जंबुद्दीवे भारहे वासे तइयअरगस्स पज्जंते चरमकुलगरस्स नाभिनामस्स मरुदेवाए भारियाए चोद्दस महासुमि - पिसुणिओ उववण्णो गब्भे पुत्तत्ताए ति । सुमिणदंसणपडिबुद्धाए निवेइयं भत्तुणो चोदसमहासुमिणदंसणं । भणियं कुलगरेण - 'पिए ! महाकुलगरो ते पुत्तो भविस्सइ' । बहुमण्णियमणाए । जाव नवण्हं मासाणं अद्धमाणं इंदियाणं वोलीणाणं अड्ढरत्तकालसमयम्मि पसूया मरुदेवी पढमतित्थयरं दारियं च । चलि - यासणाओ समागयाओ छप्पण्णदिसाकुमारीओ । कयं सूइकम्मं । विउवियाइं चत्तारि चउसालाई । तओ गहिया देवीहिं मरुदेवी बाहाहिं, अन्नाए धूया, अन्नाए य सविणयमणुन्नविय गहिओ भगवं । ठाविया मंडव विविसी हासणे मरुदेवी । अन्नत्थ सीहासणे भगवंतं गहाय ठिया एगा देवी । अब्भंगिओ भगवं दारिया जणणी य । लक्खपागोत्तमतेल्लेणं उबट्टियाइं मयणाहिघणसारसणाहसारचुण्णेहिं । गया बीयमं- 10 डवे । तत्थ वि तहेव ण्हाणियाइं फासाणुरूवखीरोदवारिणा, निमज्जियाई सुगंध कासाईए, समालद्धाई गोसी सरसचंदणेणं । वत्थगंधमल्लालंकार विभूसियं जणणि जहारिहं भगवंतं धूयगंधं काऊण गयाओ तइयमंडवे । कयं तत्थ अग्गिहोतं 'जड्डावणयणनिमित्तं ठिइ ति गहिया रक्खा । गयाओ चउत्थमंडवे । विरइयं दुहओ उण्णयं मज्झे गंभीरं मिउफास गंगापुलिणं व वित्थिण्णं सयणीयं । निवज्जावियाई तत्थ । एगाए देवीए दिण्णा सयणीयपेरंतेसु भूइरक्खा । एवमाइ सबं काऊण भगवओ निम्मलगुणे गायंति । " अवि य - *
1
1
एगा उ पंजलिउडा अन्ना उ चामरेहिं गहिएहिं । भिंगारकरा अवरा अण्णा उ वालियंटसया ॥ एग दीव हत्था अवरा उ दप्पणेहिं गहिएहिं । गायंति जिणिंदगुणे छप्पण्णं दिसिकुमारीओ ॥
25
एयावसरे सोहम्मे कप्पे सभाए सुहम्माए सक्कस्स चलियमासणं । तओ य तेण नायजिणजम्मवइयरेण ताडाविया सुघोसघंटा, उग्घोसावियं च । ततो ताडिया किंकरेणं सुघोरघंटा । अकम्हा टणटणा- 20 इया । तओ जमगसमगं एगूणबत्तीसार विमाणलक्खेसु चलियाओ सुघोसघंटाओ । तओ घंटाटंकाररवं सोच्चा, उवउत्सु सव्वदेवेसु, कया घोसणा; जहा - 'भो भो देवा सोहम्मकप्पवासिणो ! इंदो आणवेइ - भर हे पढमतित्थयरो जाओ । तस्स जम्माभिसेयनिमित्तं सवे देवा सबिड्डीए समागच्छंतु' त्ति । ते वि तव कुव्वंति । एवं सव्वेसु वि इंदट्ठाणेसु । एवं च कप्पवासिणो दस इंदा, दुवे निओगओ जोइसिंदा, वीसं भवणवइइंदा सपरिवारा महया इड्डीसमुदपणं समागया नंदीसरे । सक्को वि नंदीसराओ चउव्विहं : देवनिकायपरियरिओ समागओ जत्थ भगवं तिलोयबंधू चिट्ठइ । जणणीए ओसोयणिं दलइ । जिणपडिरूवयं विउव्वइ, मरुदेवीए समीवे मुयइ । तओ भगवंतं वंदिय अणुण्णविय करसंपुडेणं गेण्हइ । मंदरं वच्च । तत्थ मंदरचूलियाए पंडगवणमंडियाए दाहिणदिसाभायवट्टमाणाए अहपंडुकंबलसिलाए सीहासणे सक्को भगवंतं उच्छंगे निवेसिय निसीयह । ताहे अच्चुइंदाइकमेण अभिसिंचंति खीरोयवारिणा सव्वे इंदा | जाव ईसाणोच्छंगट्टियस्स सक्को भगवओ ण्हवणं करेइ । अपच्छिमं एयं । निव्वत्तियासेस- 30 काव्वो को भगवंतं गहाय समागओ जणणीसमीवे । उवसंहरिया ओसोयणिं । भगवंतं पल्लं निवेसेइ, खोमजुयलं कुंडलजुयलं च ऊसीसदेसे ठवेइ । भगवओ दिट्ठीए पुरओ सव्वरयणामयं सिरिदामं लंबतं ठवेइ । घोसावेइ य देवेहिं सव्वत्थ - 'जो देवो वा दाणवो वा भगवओ तज्जणणीए वा दुटुमणं
1 B धूयं च । 2 C जम्माविणय° । & B मिउफरसं । 4A नास्ति 'अविय' । 5 A जम्हा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org