________________
श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[७ गाथा साम्प्रतं चैत्यपूजनादिवत् साधुवैयावृत्त्यादेरपि मोक्षाङ्गतां दर्शयितुमिदमाह -
वेयावच्चं धन्ना करेंति साहूण जे उ उवउत्ता ।
भरहो व्व नरामरसिवसुहाण ते भायणं होंति ॥ ७ ॥ व्याख्या- 'वैयावृत्त्यं – भक्तपानौषधादिसम्पादनम् , 'धन्याः' - पुण्यभाजः, 'कुर्वन्ति साधू5 नाम्' - आचार्यादीनां साधुत्वात् तद्ग्रहणेनैव ग्रहणात् । 'ये' - केचन लघुकर्माणस्ते, किमित्याह - 'भरतचक्रवर्तिवत् , नरामरशिवसुखानां ते भाजनं भवन्तीति प्रकटार्थम् । भावार्थः कथानकादवसेयः । तच्च विस्तरत आवश्यकविवरणादवसेयम् । 'टपतकया () स्थानाशून्यार्थ कथ्यते सुप्रसिद्धत्वादिति ।
०९. भरतकथानकम् । __ इहेव जंबुद्दीवे दीवे महाविदेहे पुंडरिगिणी नाम नयरी । मूलनिवेसाइयं पयई सा सासयभाव10 मुवगया, अओ कहं अम्हारिसेहिं वन्निजइ । तीए य तम्मि काले वइरसेणो राया तिहुयणेक्कचूडामणी ।
तविवागफलदायिकम्मवसेणं निबद्धतित्थयरनामगोत्तो वि रजसिरिमणुहवंतो चिट्ठइ । तस्स य साहुकिरियावससंपत्तपुण्णपब्भारा देवलोगाओ चुया जाया धारिणीए देवीए कमेण* पंच पुत्ता । तं जहावइरनाभो, बाहू, सुबाहू, पीढो, महापीढो य । अन्नया भयवं वइरसेणतित्थयरो दाऊण संवच्छरियं महादाणं, अदरिदं काऊण पयं, लोगंतियदेवेहिं चोइओ वइरनाहं रायपए अभिसिंचिय पवज्जमुवगओ। 15 छउमत्थभावेण विहरिलं किंचि कालं, अन्नया सुहज्झवसायस्स केवलनाणं समुप्पन्नं । पवत्तियं तित्थं ।
वइरनाहो वि जाओ चक्कवट्टी । भाउयाणं चउण्ह वि दिन्ना विउला भोगा । भगवं पि वइरसेणो तित्थयरो बोहितो भवियलोयं केवलिविहारेणं विहरिओ सुइरं कालं । अण्णया समागओ पुंडरिगिणीपुरीए । विरइयं देवेहिं समवसरणं । सन्निसन्नो भगवं पुरत्थाभिमुहो सीहासणे । संनिविट्ठा देवाइया सहाणेसु ।
वद्धाविओ चक्कवट्टी उज्जाणपालएणं । दिण्णं से पारितोसियं । चलिओ सभाउओ सव्विड्डीए भगवओ 20 वंदणत्थं । सुया देसणा । पडिबुद्धो वइरनाहो सह भाउएहिं । महाविभूईए अणेगसामंतामच्चपरिवारिओ पव्वइओ तित्थयरसमीवे । कालेण जाओ चोदसपुवी । सेसा चत्तारि एक्कारसंगसुयधारिणो । ठाविओ सहपव्वइयसाहूण नायगो सूरिपए । सम्मं गच्छं परिवालेंतो विहरइ । बाहु-सुबाहूहिं गहिओ अभिग्गहो, साहुवेयावच्चविसओ । तओ बाहू गुरु-गिलाण-बाल-वुड्ड-सेह-पाहुणगाइयाणं भत्तपाणोसहसंपाडणेणं कुणइ
उवग्गहं । सुबाहू पुण जो जहा सज्झायाइहिं परिस्समं गच्छइ, तं तहा विस्सामणाए संवाहिय सज्झा25 याइखमं करेइ । अन्नया अगिलाणयाए वेयावच्चं कुणंता पसंसिया गुरुणा- 'धन्ना एए महाणुभावा, सुलद्धं जम्मजीवियफलं । अहो, अइदुक्करकारया खणं पि विस्सामं न लहंति । एयमेसि कडेवरं सहलं जं साहुकज्जे उवजुज्जई' । भणियं सेससाहूहिं - 'एवमेयं भंते ! पच्चक्खमुवलब्भइ । भगवंतो भणंति' । पीढ-महापीढेहिं न तहा गुरुवयणं बहुमन्नियं । पञ्चुलं चित्तेण मच्छरो बूढो । सच्चा रायठिई, अज वि' जो करेइ सो सलहिज्जइ । अम्हे सज्झायज्झाणपरा किं न सलहिज्जामो' । तप्पञ्चयं च निबद्धं दोहिं वि इत्थिवेयवेय0 णिज कम्मं । बाहुणा वि उववजिया चक्कवट्टिभोगा सुहाणुबंधा । सुबाहुणा वि बाहुबलं सुहाणुबंधकम्म।
__ 1 B 'टपभकया' सर्वेषु आदर्शेषु इदं पदमुपलभ्यते । अस्पष्टार्थकमिदम् । 2 B पयई। 3 B °गुत्तो। 4 B
नास्ति 'कमेण'। 5A पुंडरिगिणीए। 6 B समोसरणं। 7 B अविजेवि। 8 A बद्धं। 9 B इत्थीवेयणिजं । . 10 B°बंधं बद्धं कम्म।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org