________________
बाल्या]
जिनगुणगानविषयक-सिंहामारफथानकम् । सुप्पइ ? । भणियं सुंदरीए- 'भत्तुणो विओगे रयणीए निद्दा न आगया, संपयं पभायंते सुत्त म्हि । भणियं दासीए - 'सामिणि ! किमेयमहरे ?' । भणियमणाए - 'सीतेण फुट्टो त्ति । भणियं दासीए- 'परिगलियं कीस अच्छिजुयलकजलं?' । भणियमणाए – 'भत्तुणो विओगे रुण्णं, तओ अच्छीणि मलियाणि' । भणियं दासीए – 'सामिणि ! सुयचंचुसण्णिहाई किह नहक्खयाई पासेसु' । भणियमणाए – 'भत्तुणो विओगे गाढमप्पणा आलिंगंतीए कहिंचि जायाई' । भणियं सूहवियाए - 'अहं ते समीवे सोविस्सं जेण अवरोप्प- 5 रमालिंगयामो' । भणियं सुंदरीए-' हाहा पइवईए अजुत्तमेयं । भणियं दासीए - 'सामिणि ! किमज्ज कबरीबंधो विसंठुलो ?' ति । भणियमणाए- 'भइणि ! अइनिउणा केरिसाइं पुच्छसि । हयासे ! तत्तपुलिणं व सयणीयं भत्तुणो विरहे पडिहासइ । तओ' उत्थल्ल-पत्थल्लं करेंतीए केरिसो कबरीबंधो होइ त्ति । नवरं ससुरकुलस्स खयमुप्पेक्खसि एवं पुच्छंती तुमं' । भणियं सूहवियाए - 'सामिणि ! "थुत्थुक्कियमेयं, न विज भे" ससुरकुलस्स खओ भविस्सइ, परमा वुड्डी उण्णई होही एयस्स' ति भणिऊण गया । सूहविया । सुंदरीए वि बीयरयणीए आगयस्स सिहं तोसलिकुमारस्स- 'जइ मए कजं करेसि, ता अण्णत्व वच्चामो । जओ विण्णायवइयरो ससुरो रायाणं पिच्छिस्सइ, राया वि रक्खं कारिस्सइ । जह पुण तुमं नजिहिसि ता किं राया करेइ, न नज्जइ, ता निग्गच्छामो' त्ति । पडिस्सुयं तोसलिकुमारेण । गओ सगिहे । गहियाई महम्घरयणाई, पल्लाणिया जच्चतुरंगा । एगो अप्पणो, एगो तीए । उत्तारिया गवक्खेण । समारूढा आसे । रायपुत्तो ति न केणइ थाणंतरेण निवारिओ । नीहरिओ नयराओ गओ दूर-15 तरेण रजे । ठिओ सो तत्थ एगम्मि नयरे । विक्कीया आसा, संगहिया एगा घडदासी पाणियरंधणाइकज्जे, एगो य गोहो धन्निधणाइविसाहणपहरगाइकज्जेण । अच्छंति दो वि रइपसचाणि । सहावओ दुन्नि वि दाणप्पियाणि निमित्ताभावओ पयणुकसायाणि य । अन्नया समागया से गिहे भिक्खट्ठा साहुजुयलं । पडिलाहिया मावेण । निबद्धं उत्तमभोग मणुयाउयं । तओ कालमासे कालं काऊण तोसली उववन्नो तुमं सीहकुमारो सुंदरी वि सुकुमालिया । एवं अवरोप्परसिणेहकारणं । ___ एयं सुणिऊण भणियं कुसुमसेहररण्णा - 'हा हा, अहो ! दुरंतो रागो । कहं रागाउरा" पाणिणो कागिणिहेउ कोडिं हारेति । एगओ" कागिणितुल्ला वणियधूया, एगओ कोडितुल्ला रायसिरी । घिरत्यु विसयाणं कुलकलंकभूयाणं । अहो अकजं, जं" जाणंता वि जिणवयणं अम्हे वि विसएसु पयट्टामो । भंते ! विरत्तो हं विसयाणुसंगाओ । जं नवरं सीहं रायपए अहिसिंचामि । करेमि सहलं माणुसत्तणं' ति । तओ सीहं रायपए अहिसिंचिय पव्वइओ राया सह देवीए । पव्वजमणुपालिय गओ सुरलोगं । एय 25 निमित्तं चेव कुमारस्स सुकुमालियापरिणयणं वन्नियं रन्नो वेरग्गकरणत्तेण । अन्नहा सीहस्स जिणगुणगायण देवलोगगमणमेव पत्थुयं ति किं सुकुमालियाए वइयरं ति । तओ सो सीहो राया जाओ । तिसंझं भगवओ बिंब पूइऊण वंदिऊण जिणगुणे गायइ परमभत्तीए । निबद्धं तप्पच्चयं देवाउयं । आउक्खए य उववन्नो सोहम्मे कप्पे चंद्दज्झयविमाणाहिवई । तत्थ य गिजंति गुणा तन्निवासि-तहाविहसुरसंगेण । एवं अन्नो वि जो एवं करेइ तस्स एवं चेव भवइ ति । सीहकुमारो त्ति गयं ॥ ३०
॥ सीहकुमारकहाणयं समत्तं ॥८॥
1B पहायंते। 2 B सीएण। 3A परिमलियं। 4 B पइवइयाए। 5B केरिसयाई। 6Bहयासि । 7 B तह उत्थल्लपत्थलिय। 8 Bखयमुविक्खसि एव। 9 Bथुत्थक्किय। 10 A विजुमे। 11A रागाओ। 12 A कागणि। 18 B एक्काओ। 14 B नास्ति 'जं'।
क०७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org