________________
४८
श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[गाथा सा नारगोवमं दुक्खमणुहवंती वि कुलंकुसनिरुद्धा अदिट्ठपयारा य तत्थच्छइ । अण्णया संपढिओ जसवद्धणो दिसानत्ताए भूरिभंडं गहाय । भणियमणेण - सुंदरी वि मए सद्धिं गच्छिस्सइ । सा य तस्स निबिन्ना नाम पि नेच्छइ सोउं । भणियमणाए- 'मम सरीरं साबाहं पोट्टसूलमरोचगं अपरिणामो निद्दानासो-ता कह तुमए सद्धिं वच्चामि । नवरं मए जइ मयाए कजं ता नेहि' । भणियं सासु-ससुरेहिं5 'अच्छउ पुत्त ! सुण्हा, तुमं कुसलेण गंतुं आगच्छ' । गओ सो, ठिया सुंदरी । पिट्ठओ चिंतियं सागरदत्तेण-दुक्खरक्खणीया एया वच्छा, भत्तुणा' रहिया, ता असोहणं कुणंती जं अचोइजिही तं पि कक्कसं भासिस्सइ । तओ जसवद्धणो वि विप्पयारिस्सई एईए । ता धणदत्तगेहे चिट्ठउ । मंतियं सुलक्खणाए सह सागरदत्तेण । अणुमयं दोण्ह वि । कहिओ धणदत्तस्स वुत्तंतो । ता ओसहं माउसमीवे करिस्सइ-त्ति भणित्ता सघरं नेहि । तेण भणियं-'अम्ह आसंघएण थोवंतरेणेव रूसिस्सइ । अण्णं "तुब्भे अहिगारिणो फरुसं पि भणिउं, न य अम्हाण विप्पडिवत्ती काइ वि एत्थच्छि त्ति । ता अच्छउ तुम्हाण चेव घरि' । ठाविया उवरिमभूमीए । तत्थ ठियाए चेव वत्थ-पुप्फाइयं सिणाण-भोयणाइयं च दासीओ अति । एवं वच्चइ कालो । अण्णया सा ठिया निज्जूहगे अलए समारेइ दप्पणवावडकरा । इओ य तेणोगासेण तोसली सिणिद्धवयंसयपरिवारिओ वच्चइ । मिलिया दोण्ह वि अवरोप्परं दिट्ठी । जाओ दोण्ह वि अणुरागो। वयंसमुहमवलोयंतेण भणियं तोसलिणा
अणुरूवगुणं अणुरूवजोव्वणं माणुसं न जस्सत्थि ।
किं तेण जियंतेणं पि मामि नवरं मओ एसो॥ भो भो ! एवं पढह तुब्ने इमं गाहं, अन्नहा वट्टह ति । मोट्टायंतीए तीए वि उप्पराहुत्तं निरूविय पढियं
परिभुंजिउं न याणइ लच्छि पत्तं पि पुण्णपरिहीणो।
विक्कमरसा हु पुरिसा मुंजंति परेसु लच्छीओ॥ लद्धाभिप्पाओ गओ सो तत्तो । सावि तोसलिरूवहयहियया ठिया जाव विगालवेलाए समागया मूहविया नाम दासी । सा वेयालियं दाऊण पुप्फतंबोलाइयं समप्पिय गया सट्ठाणं । सावि अवढक्किऊण दुवारं, उग्घाडं मोत्तूण निजूहगं, ठिया सेज्जाए । समईए रयणीए जाममेते समागओ तोसली । विजूक्खित्तकरणेण समारूढो गवक्खेण पासाए । ठइयाणि' निहुयं गंतूण सुंदरीए अच्छीणि । 25 भणियमणाए -मम हिययं हरिऊणं गओसि रे किं न जाणिओं तं सि ।
सचं अच्छिनिमीलणमिसेण अंधारयं कुणसि ॥ ता बाहुलयापासं दलामि कंठम्मि अन्ज निभंतं ।
सुमरसु य" इट्ठदेवं पयडसु पुरिसत्तणं अहवा ॥ एमाइ कहाविणोएण अच्छिऊण बहु भुत्ता सा तेण रइवियड्डेण । रंजिया सा रइगुणेण गाढमणु3. रत्ता । पहायंतीए रयणीए गओ सो जहागयं । सुंदरी वि रइकिलंता पसुत्ता सूरुग्गमणं जाव । समागया
सूहविया दंतवाणियं गहाय । पेच्छइ निब्भरं पसुतं । चिंतियमणाए - न सुंदरं जं पउत्थवइया एयाए वेलाए सुवइ । ठिया मोणेण जाव, चिरस्स विउद्धा । भणियं दासीए- 'सामिणि! किमयं" एच्चिर
1B भत्तार। 2 B पिप्परियारिस्सइ। 3A थोयतरेणा य। 4 B नास्ति 'चेव'। 5 B मनामि । 6 B सोउ। 7A.ठियाणि। 8B मह। 9 B कट्टम्मि। 10 A सुमरसु व इट्ठदेविं। 11Bइहरा। 12 B किमिच्चिरं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org