________________
व्याख्या ] जिनगुणगानविषयक-सिंहकुमारकथानकम् ।
४७ सहावो, ता उवसम-संवेग-निव्वेय-अणुकंपा-अत्थित्तं (कं) ति । अह नेवत्थाइओ, तदा विकियवयणपरिहारो, विकियवेसपरिहारो, निकारणं परघरपवेसपरिच्चागो, कीडापरिवज्जणं' । भणियं सीहेण- 'वयनियमाइओ धम्मो सावयाण केरिसो?' । भणियं रामेण - 'सम्मत्तमूलाई दुवालसवयाई । तत्थ सम्ममिच्छापोग्गलाणं जीवपएसेसु अन्नोन्नाणुगयाणं जीवेण सह समरसीभावातो तत्तरुईभूयस्स' जीवस्स विवज्जासकारयाणं खओवसमोवसमखयाओ जीवस्स जं नियसहावाविब्भावणं तं सम्मत्तं । एत्थ य संका- 5 इया अईयारा पंच' । भणियं सीहेण___ अविवज्जासो सम्मत्तमो उ संकादओ विवज्जासो । ता कह अइयारो सो भणाइ मूलं न जं तेसु ॥ कह नज्जइ अन्नत्थ उ भणइ इमो उवसमाइलिंगेहिं । बारस अट्ठय उदए भणइ कसाया गिहत्थाणं ॥
__ आइल्लकसायाणं कत्तो नजंति जं इमे पढमा* ।
ता कह तेसि उवसमो भणइ इमो पढमयक्कसायाणं ।
इह उवसमो त्ति गम्मो भणति तओ सो कहं नेओ ।। तो भणइ रामसङ्लो पढमकसायाण उवसमो एसो । अण्णावमाणियाण वि तत्तईए न ज कोवो ॥ दहूण पाणिनिवहं भीमे भवसायरम्मि दुक्खत्तं । अविसेसओणुकंप करेइ भरहस्स कहमेयं ।। रामो भणेइ नरवर ! अविसेसपयत्थतो न दोसो त्थ । जं सत्तुमाइ बुद्धीविगप्पिया नाणुकंपित्थ ।।
इच्चाइ सक्कहाए अच्छिऊण उट्ठिया सावगा । एयाए विहीए वच्चंति दिणाणि, जाव कमेण आगयं ।। लग्गं । परिणीया महया विच्छड्डण सुकुमालिया सीहकुमारेण । कयं वद्धावणयं । दिन्नं करितुरगाइयं संखण सीहस्स । कया सव्वेसिं उचियपडिवत्ती । ठिओ कइवि दिणाणि । जाया अवरोप्परं पीई सुकुमालियाए सीहस्स य । संखरायाणुण्णाओ समागओ नियनयरे सह सुकुमालियाए, पवेसिओ विहिणा य । ठाविओ पुढो पासाए । एवं विसयसुहमणुहवंताणं वोलीणो कोई कालो । पइदिणं च चेइयपूयं काऊण वंदिता भत्तीए गायइ जिणगुणे । अण्णया समागया चउनाणिणो विजयदेवसूरिणो । वद्धा- 20 विओ राया, कुमारो य । निग्गओ सपरिवरो कुसुमसेहरराया कुमारो य वंदणवडियाए । विहिणा पविट्ठा
ओग्गहे । तिपयाहिणी काऊण, वंदिय, निविट्ठा सट्ठाणेसु । पत्थुया धम्मदेसणा । जहावसरं नाऊण भणियं सीहेण - ‘भयवं ! गाढाणुरागविसया एसा सुकुमालिया । ता किमत्थि कोइ एयाए सह भवंतरसिणेहो ?' । भणियं सूरिणा- अस्थि, सुणेसु वइयरं___ इहेव भारहे वासे कोसंबीए नयरीए सालिवाहणो राया । पियंवई से महादेवी । तीए जिट्ठो पुत्तो 25 तोसली नामा । सो उम्मुक्कबालभावो उक्किट्ठरूवो रइवियक्खणो जुवराया होत्था । तत्थेव कोसंबीए धणदत्तो सत्थवाहो । तस्स नंदा भारिया । तीए धूया सुंदरी नाम अईव सुरूवा । तत्थेव सागरदत्तइब्भस्स सुलक्षणाए भारियाए पुत्तेण परिणीया जसवद्धणनामेण । सो य कायरच्छो, मणयमुइंतुरो, नासावंसो वि मणयं निन्नओ, दीहरा सिरोहरा, तिभिंडा सीसकरोडी, पिंगला सीसकेसा, निम्मंसा अंसा, खोरयरस्स" व पिट्ठिवंसो, पुया निभमित्तेणं, खरफरुसाओ बाहाओ, निम्मंसा कवोला, अयापइणो 30 व्व से कुच्चो । अओ सो न भावइ सुंदरीए । तइंसणमेत्तेण वि उवियइ, किमंग पुण संभोगेण । एवं
., 1 B रूवस्स। * B आदर्श एवैतद्गाथार्द्धमुपलभ्यते। 2 B तस्स। 3 B इय। 4 B गम्भो । 5 B भणइ। 6 B कोवि। 7A कहावसरं। 8B पुरीए। 9A तीए पुत्तो तोसली नाम जेट्ट पुत्तो। 10 B तिभिंटा। 11 B खोरटारस्स। 12 A कुंचो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org