________________
श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[ ६ गाथा
भणियं रन्ना – ‘साहम्मियाणुरागमुव्वहंताणं जुत्तमेयमेवमम्हाणं । लग्गं निरूविय देह' त्ति । निवि लग्गं । तओ' देवयाणुपुरओ घोसियमेतेहिं दव्भहत्थगएहिं जलं हत्थे देतेहिं - "एसा महारायाहिरायसंखधूया बंधुमईए महादेवीए अत्तिया सुकुमालिया नाम सीहकुमारस्स दिण्णा " । कयं वद्धावणयं । भणियं कुसुमसेहरेण - 'जे एते अंतररायाणो ते सव्वे मम दंडं वहंति । न य सीहो ताण पाउगो । तहावि एसो अईवदुलहलंभओ, अओ अम्ह हिययं न तरेह * अन्नत्थ वञ्चतस्स । ता' इहेव समागच्छउ दारिया' । भणियं विदुरेण - 'मा देवो एवं भणउ । सीहकुमारगुणगणस्स उम्माहिओ संखो महाराओ । तत्थ वच्चउ कुमारो । जाव नियगा भूमी ताव निरुवद्दवमेव, परतो अम्हच्चयं दलमागमिस्सह । न किंचि दूसणं संपज्जिस्सइ' । भणियममच्चेहिं - 'देव ! वच्चउ कुमारो, अम्हे वि देवासेण कुमारेण सह मिस्साम । को कुमारस्स जए पडिमल्लो' । पडिस्सुयं रन्ना । निरूवियं विवाहलग्गं । निरूवियं पत्था - 10 णदिणं । गहिया सउणा । महया विच्छड्डेण पयट्टो कुमारो । अवि य -
४६
15
पक्कलपाइक्कविमुक्कपोक्कसंरुद्धजणसुईविवरो । रहनेमिघणघणारवपडिरव खुब्भंत' करिनियरो ॥ करिपायपायकंपियमहिवीढचलंतसयलसेलोहो । वरतुरयखरखुरुक्खयखोणिरयाऊरिय दियंतो ॥ असिसत्तिकुंतसव्वलसं कंततवंततरणिपडिबिंबो । संभंतमहीयल उच्छलंत पेरंत जलहिजलो || करिघंटारहघणघणपक्कलपाइकपोक्कतूरखो । बहिरेइ जोइसाणं देवाण वि तत्थ' सुइविवरं ॥
पत्तो कमेण गयउरे, वद्धाविओ संखो । नीहरिओ अन्नोगइयाए, कया उचियपडिवत्ती । दाविओ आवासों । समादत्ता अंगमद्दया संवाहणाइकम्मे कुमाराईणं । मज्जिया जहाविहीए । कयकायव्वा निसन्ना पडिमंडवे । एत्थंतरे समागया मुद्दिया पंचउलपरियरिया रसवई । निवेसिओ पडिवक्खओ । भुतुट्ठिए तमि अजावियारे निविट्ठो सीहो सपरियणो । उवट्ठाविओ चकोरो । भुत्तो जहाविहीए । आयंता सुइभूया सन्निसन्ना तदुत्तरमंडवे । उवणीयं विलेवणाइयं पंचसोगंधियं तंबोलं च । समादत्तं पेच्छणयं । 20: अइवियड्डा नट्टिया । दाविया जहावसरं चउसट्टी हत्थया । सट्टाणेसु कया चउरो भूभंगा । एवं अच्छि ताराकवोलना साहरपओहरचलणाइभावा तेसु तेसु ठाणेसु । कुमारो वि उवउत्तो चिंते । चिंतियमणाए - कुमारपरिच्छणत्थं करेमि विवज्जयं । कओ कवोलभंगे विवज्जओ ताराभंगे" य | चिंतियं सीहेण - पुव्वं सत्यभणिया भंगा कया इमाए, संपयं विवज्जओ दीसइ । ता किं खलिया ?, उयाहु" एसो वि विही कत्थइ निबद्धो ? त्ति पुच्छामि । निवारिया आओज्जिया । वच्छिए " ! कुओ तुमाए एस भंगंतरो अहीओ ?, 26. सत्थाभिप्पाएण विवज्जओ । दरहसियं काऊण भणियमणाए - 'देव ! भरहे भणियं' । भणियं सीहेण - 'भो मा एवं भण, जओ सुत्तओ विवरणओय भरहं मम कंठोट्टं । भणियमणाए - 'ता मण्णे चुक्का भविस्सामि' । कुमारेण - ' एवं पि होज्जा, अम्ह परिक्खा " वा होज्जा' । भणियमणाए - 'देवो जाणइ' ।
एत्थंतरे समागया रन्नो सम्मया वियडसावगा इन्भाईणं पुत्ता । निवेइया दुवारपालेण । वारियं पेच्छणयं । पवेसिया सम्माणिया उचियपडिवत्तीए । भणिया सीहकुमारेण - 'सावगाण केरिसो धम्मो ?' | भणियं 30 ताण मज्झे एक्केण पटुबुद्धिणा रामाभिहाणेण - ' कुमार ! धम्मो पुण्णं, उयाहु" सहावो नेवत्थाइ - रूवो वा ?, किं धम्मं पुच्छसि ?' । दरहसियं काऊण भणियं सीहेण - 'तिविहं पि साहेसु' । भणियं रामेण - 'सायपुंवेयरइहासदेवाउयाइसुहाओ कम्मपगडीओ धम्मो त्ति वा पुन्नं ति वा एगट्ठा । अह
1 Bar 6 B लग्गंति । 10 B भंगो य
Jain Education International
।
2 B गहिएहिं । 7 A खुब्वंतकर |
11 A उवाहु |
3 B एसो य एक दुल्लह । 4 A भरेइ । 5 B ता दारिया इहागच्छउ । 8A संतत्त । 9B नूण + एतदन्तर्गतः पाठः पतितः A आदर्शे । 12 B वच्छे । 13 B परिक्खणं ।
14 A उवाहु |
For Private & Personal Use Only
www.jainelibrary.org