________________
व्याख्या ]
जिनगुणगान विषयक - सिंहकुमारकथानकम् ।
४५
उत्तारेह । तओ चेइयालए पडिमं' का (ठा ) ऊण वंदिय चेइए राया सपरियणो नियगेहमागच्छइ । तओ सीहदारे कीरंति पवेस मंगल्लाई । पविरलसावयपरिवारो राया पोसहसालाए पविसइ । देवीओ निययाए पोसहसालाए पोसहं करिति । ततो लक्खणछंदालंकाराइनिम्माया सुविणिच्छिय जिणवयणचरिया सुसावया जिणचरियपडिबाई पोत्थयाई गहाय' पविसंति । एवं देवीण वि पोसहसालाए सुसावियाओ अजियाओ वा पत्थर वाएंति । राया वि उम्मुक्कमणिभूसणो सिरिवण्णिपट्टोवविट्ठो मुहवत्तिय थइय-: मुहकुहरो, सव्वत्थ तक्कालं निरभिस्संगो निउत्तपुरिसपरिवालियपरिकरो ताव सुणेइ जाव वेयालियं । ता सम्वेहिं पोस हिसावगेहिं सह करेइ आवस्सयं । ताहे सज्झायं काऊण गुरुदेवधम्म कहासु सुइरं अच्छिऊण बंभचेरपोसहरओ सुवइ सिरिवणिपट्टे निरावरणो । पहाए य तूररवेणं पडिबुद्धो, रविदंसओ पोसह पाता, कयसोओ देववंदणाइयं काउं अत्थाणमंडवे निसीयइ । कयाए लोगजत्ताए, 'सूयारो विष्णवे - 'देव ! भोयणकालो' । तओ उट्ठित्ता मज्जइ, चेइयपूयं काउं वंदर चेइयाइं । पहाणमंती य साहुणो वाहरइ । एते दद्दूण साहुणो राया सीहदुवारं जाव अभिमुहमागच्छइ । वंदित्ता पिट्ठओ लग्गह, जाव उचियमंडवे ठायंति । आसणे दावेइ, वंदइ, पडिला भेत्ता पुणो वंदइ । सीहदुवारं जाव अणुयंचइ । वंदिता नियत्तइ । एवं अज्जियाओ वि । ताहे सुस्सावगेहिं परियरिओ दाइय डिंडिमघोसणापुरस्सरं तडियकप्पडियाईण' भुंजइ । भुंजित्ता' जिणसाहुगुणकहाए थेववेलं अच्छिऊण राया सेज्जाए ठाइ । सावगा वि स गच्छंति । एसो तस्स धम्माणुट्ठाणविही' ।
भणियं कुसुमसेहररण्णा सीहेण य - सोहणमणुट्ठाणं महाभागस्स सुद्धं माणुसजम्मं जी वियफलं च । भणियं रण्णा - 'अहो ! एवंविहसाहम्मिएण सह जइ' पीति" होज्ज' त्ति । भणियं विदुरेण - 'देव ! एयरस चेव अट्ठस्स कारणे वयमागया' । भणियं रन्ना - 'कहं ?' । भणियं विदुरेण - देवपायाणं ताव कुमारो सुपसिद्धगुणो चेव । एवं अम्ह सामिणो संखस्स रण्णो धूया अत्थि सुकुमालिया नाम । बंधुमईए महादेवीए अत्तया " | केरिसा ? - अवि य -
1 B पडिमाओ । 2 B गहाय सुसाहुणो सुसावया वा पविसंति । 5 B पडिला हित्ता । 5 B दाविय° । 6 B कप्पडियाणं । 7 A 'जइ' । 10 B पीई हविज्जत्ति । 11 B अत्तिया । 12 B मित्ताहे । 15 A 16 A कमलो व्व । 17 B विव । 20 B कुमारट्ठाए । 21 Bari 22 B नरिंद ।
माइ
Jain Education International
तरलत्तमुवगयाइं अवंगपाएहिं जोन्हधवलाई । पिसुणा इव कन्नंतं निचं पत्ताइं नयणाई || पडिवज्जइ लायण्णं वयणं अलयावलीए परियरियं । कमलं व छप्पयावलिपरियरियं सूरउदयम्मि | 1 ईसीसि उन्नया से पओहरा हाररयणमालाहिं । उट्टंत निरुज्झती सुहडो" व रणंगणे तेहिं ॥ वित्थरइ नियंबं जाहि" तीए परिहाइ " जढरमेत्ताहे । अहिमाणाहीणस्स उ पवित्थरं ताई" दहूणं ॥ परिचहउं पिव जढरं निवासउवासिय व कसिण त्ति । उङ्कं परिसप्पती संजाया रोमराई से | सरलतमुवगयाहिं नहंगुलीहिं महाभिरामाहिं । चलणा वि तीए नरवर वियसियकमल" व्व सोहंति ॥ देव ! मच्छीए विलोललोयणे तिहुयणे न सो जस्स । न हरंति मणं मोचूण जिणवरं साहुणो तह य ॥ सा गीय- नट्टकुसला पत्तच्छेज्जाइकम्मसु वियड्ढा । विज्जागुणेहिं नरवर ! सरस्सई चेव" पच्चक्खा || धम्मकरणे" नरवर ! इयरजणेणं न जाउ से उवमा । जुज्जइ न चेव भणिउं अज्जाओ मोतुं न हु अन्ना ॥ ता देव ! ती कण्णा " आगया सीहकुमरदाणट्ठा" । इय" जइ जुत्तं जाणह कुमरस्स वरिज्जउ तो " सा ॥ 30
3 B मुहपुत्तिया ठइय । 4 B सूवयारो । भुंजावित्ता । 8 A ° फलं ति । 9A नास्ति सुहडु व्व । 13 A जाहे । 14 B जठर18B कजे । 19 B कजे समागया ।
10
For Private & Personal Use Only
15
20
25
www.jainelibrary.org